Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 109

  1 [स]
      भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः
      विन्दानुविन्दाव आवन्त्यौ सैन्धवश च जयद्रथः
  2 चित्रसेनॊ विकर्णश च तथा दुर्मर्षणॊ युवा
      दशैते तावका यॊधा भीमसेनम अयॊधयन
  3 महत्या सेनया युक्ता नानादेशसमुत्थया
      भीष्मस्य समरे राजन परार्थयाना महद यशः
  4 शल्यस तु नवभिर बाणैर भीमसेनम अताडयत
      कृतवर्मा तरिभिर बाणैः कृपश च नवभिः शरैः
  5 चित्रसेनॊ विकर्णश च भगदत्तश च मारिष
      दशभिर दशभिर भल्लैर भीमसेनम अताडयन
  6 सैन्धवश च तरिभिर बाणैर जत्रु देशे ऽभयतादयत
      विन्दानुविन्दाव आवन्त्यौ पञ्चभिः पञ्चभिः शरैः
      दुर्मर्षणश च विंशत्या पाण्डवं निशितैः शरैः
  7 स तान सर्वान महाराज भराजमानान पृथक पृथक
      परवीरान सर्वलॊकस्य धार्तराष्ट्रान महारथान
      विव्याध बहुभिर बाणैर भीमसेनॊ महाबलः
  8 शल्यं पञ्चाशता विद्ध्वा कृतवर्माणम अष्टभिः
      कृपस्य स शरं चापं मध्ये चिच्छेद भारत
      अथैनं छिन्नधन्वानं पुनर विव्याध पञ्चभिः
  9 विन्दानुविन्दौ च तथा तरिभिस तरिभिर अताटयत
      दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः
  10 विकर्णं दशभिर बाणैः पञ्चभिश च जयद्रथम
     विद्ध्वा भीमॊ ऽनदद धृष्टः सैन्धवं च पुनस तरिभिः
 11 अथान्यद धनुर आदाय गौतमॊ रथिनां वरः
     भीमं विव्याध संरब्धॊ दशभिर निशितैः शरैः
 12 स विद्धॊ बहुभिर बाणैस तॊत्त्रैर इव महाद्विपः
     ततः करुद्धॊ महाबाहुर भीमसेनः परतापवान
     गौतमं ताडयाम आस शरैर बहुभिर आहवे
 13 सैन्धवस्य तथाश्वांश च सारथिं च तरिभिः शरैः
     पराहिणॊन मृत्युलॊकाय कालान्तकसमद्युतिः
 14 हताश्वात तु रथात तूर्णम अवप्लुत्य महारथः
     शरांश चिक्षेप निशितान भीमसेनस्य संयुगे
 15 तस्य भीमॊ धनुर्मध्ये दवाभ्यां चिच्छेद भारत
     भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः
 16 स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः
     चित्रसेनरथं राजन्न आरुरॊह तवरान्वितः
 17 अत्यद्भुतं रणे कर्मकृतवांस तत्र पाण्डवः
     महारथाञ शरैर विद्ध्वा वारयित्वा महारथः
     विरथं सैन्धवं चक्रे सर्वलॊकस्य पश्यतः
 18 नातीव ममृषे शल्यॊ भीमसेनस्य विक्रमम
     स संधाय शरांस तीक्ष्णान कर्मार परिमार्जितान
     भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत
 19 कृपश च कृतवर्मा च भगदत्तश च मारिष
     विन्दानुविन्दाव आवन्त्यौ चित्रसेनश च संयुगे
 20 दुर्मर्षणॊ विकर्णश च सिन्धुराजश च वीर्यवान
     भीमं ते विव्यधुस तूर्णं शल्य हेतॊर अरिंदमाः
 21 स तु तान परतिविव्याध पञ्चभिः पञ्चभिः शरैः
     शल्यं विव्याध सप्तत्या पुनश च दशभिः शरैः
 22 तं शल्यॊ नवभिर विद्ध्वा पुनर विव्याध पञ्चभिः
     सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि
 23 विशॊकं वीक्ष्य निर्भिन्नं भीमसेनः परतापवान
     मद्रराजं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत
 24 तथेतरान महेष्वासांस तरिभिर तरिभिर अजिह्मगैः
     ताडयाम आस समरे सिंहवच च ननाद च
 25 ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम
     तरिभिस तरिभिर अकुण्ठाग्रैर भृशं मर्मस्व अताडयन
 26 तॊ ऽतिविद्धॊ महेष्वासॊ भीमसेनॊ न विव्यथे
     पर्वतॊ वारिधाराभिर वर्षमाणैर इवाम्बुदैः
 27 शल्यं च नवभिर बाणैर भृशं विद्ध्वा महायशाः
     पराग्ज्यॊतिषं शतेनाजौ राजन विव्याध वै दृढम
 28 ततस तु स शरं चापं सात्वतस्य महात्मनः
     कषुरप्रेण सुतीक्ष्णेन चिच्छेद हृतहस्तवत
 29 अथान्यद धनुर आदाय कृतवर्मा वृकॊदरम
     आजघान भरुवॊर मध्ये नाराचेन परंतप
 30 भीमस तु समरे विद्ध्वा शल्यं नवभिर आयसैः
     भगदत्तं तरिभिश चैव कृतवर्माणम अष्टभिः
 31 दवाभ्यां दवाभ्यां च विव्याध गौतमप्रभृतीन रथान
     ते तु तं समरे राजन विव्यधुर निशितैः शरैः
 32 स तथा पीड्यमानॊ ऽपि सर्वतस तैर महारथैः
     मत्वा तृणेन तांस तुल्यान विचचार गतव्यथः
 33 ते चापि रथिनां शरेष्ठा भीमाय निशिताञ शरान
     परेषयाम आसुर अव्यग्राः शतशॊ ऽथ सहस्रशः
 34 तस्य शक्तिं महावेगं भगदत्तॊ महारथः
     चिक्षेप समरे वीरः सवर्णदण्डां महाधनाम
 35 तॊमरं सैन्धवॊ राजा पट्टिषं च महाभुवः
     शतघ्नीं च कृपॊ राजञ शरं शल्यश च संयुगे
 36 अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान
     भीमसेनं समुद्दिश्य परेषयाम आसुर ओजसा
 37 तॊमरं स दविधा चक्रे कषुरप्रेणानिलात्मजः
     पट्टिशं च तरिभिर बाणैश चिच्छेद तिलकाण्डवत
 38 स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः
     मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः
 39 शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे
     तथेतराञ शरान घॊराञ शरैः संनतपर्वभिः
 40 भीमसेनॊ रणश्लाघी तरिधैकैकं समाच्छिनत
     तांश च सर्वान महेष्वासांस तरिभिस तरिभिर अताडयत
 41 ततॊ धनंजयस तत्र वर्तमाने महारणे
     जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम
     निघ्नन्तं समरे शत्रून यॊधयानं च सायकैः
 42 तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ
     नाशशंसुर जयं तत्र तावकाः पुरुषर्षभ
 43 अथार्जुनॊ रणे भीष्मं यॊधयन वै महारथम
     भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम
 44 आससाद रणे यॊधांस तावकान दश भारत
     ये सम भीमं रणे राजन यॊधयन्तॊ वयवस्थिताः
     बीभत्सुस तान अथाविध्यद भीमस्य परियकाम्यया
 45 ततॊ दुर्यॊधनॊ राजा सुशर्माणम अचॊदयत
     अर्जुनस्य वधार्थाय भीमसेनस्य चॊभयॊः
 46 सुशर्मन गच्छ शीघ्रं तवं बलौघैः परिवारितः
     जहि पाण्डुसुताव एतौ धनंजय वृकॊदरौ
 47 तच छरुत्वा शासनं तस्य तरिगर्तः परस्थलाधिपः
     अभिद्रुत्य रणे भीमम अर्जुनं चैव धन्विनौ
 48 रथैर अनेकसाहस्रैः परिवव्रे समन्ततः
     ततः परववृते युद्धम अर्जुनस्य परैः सह
  1 [s]
      bhagadattaḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ
      vindānuvindāv āvantyau saindhavaś ca jayadrathaḥ
  2 citraseno vikarṇaś ca tathā durmarṣaṇo yuvā
      daśaite tāvakā yodhā bhīmasenam ayodhayan
  3 mahatyā senayā yuktā nānādeśasamutthayā
      bhīṣmasya samare rājan prārthayānā mahad yaśaḥ
  4 śalyas tu navabhir bāṇair bhīmasenam atāḍayat
      kṛtavarmā tribhir bāṇaiḥ kṛpaś ca navabhiḥ śaraiḥ
  5 citraseno vikarṇaś ca bhagadattaś ca māriṣa
      daśabhir daśabhir bhallair bhīmasenam atāḍayan
  6 saindhavaś ca tribhir bāṇair jatru deśe 'bhyatādayat
      vindānuvindāv āvantyau pañcabhiḥ pañcabhiḥ śaraiḥ
      durmarṣaṇaś ca viṃśatyā pāṇḍavaṃ niśitaiḥ śaraiḥ
  7 sa tān sarvān mahārāja bhrājamānān pṛthak pṛthak
      pravīrān sarvalokasya dhārtarāṣṭrān mahārathān
      vivyādha bahubhir bāṇair bhīmaseno mahābalaḥ
  8 śalyaṃ pañcāśatā viddhvā kṛtavarmāṇam aṣṭabhiḥ
      kṛpasya sa śaraṃ cāpaṃ madhye ciccheda bhārata
      athainaṃ chinnadhanvānaṃ punar vivyādha pañcabhiḥ
  9 vindānuvindau ca tathā tribhis tribhir atāṭayat
      durmarṣaṇaṃ ca viṃśatyā citrasenaṃ ca pañcabhiḥ
  10 vikarṇaṃ daśabhir bāṇaiḥ pañcabhiś ca jayadratham
     viddhvā bhīmo 'nadad dhṛṣṭaḥ saindhavaṃ ca punas tribhiḥ
 11 athānyad dhanur ādāya gautamo rathināṃ varaḥ
     bhīmaṃ vivyādha saṃrabdho daśabhir niśitaiḥ śaraiḥ
 12 sa viddho bahubhir bāṇais tottrair iva mahādvipaḥ
     tataḥ kruddho mahābāhur bhīmasenaḥ pratāpavān
     gautamaṃ tāḍayām āsa śarair bahubhir āhave
 13 saindhavasya tathāśvāṃś ca sārathiṃ ca tribhiḥ śaraiḥ
     prāhiṇon mṛtyulokāya kālāntakasamadyutiḥ
 14 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ
     śarāṃś cikṣepa niśitān bhīmasenasya saṃyuge
 15 tasya bhīmo dhanurmadhye dvābhyāṃ ciccheda bhārata
     bhallābhyāṃ bharataśreṣṭha saindhavasya mahātmanaḥ
 16 sa chinnadhanvā viratho hatāśvo hatasārathiḥ
     citrasenarathaṃ rājann āruroha tvarānvitaḥ
 17 atyadbhutaṃ raṇe karmakṛtavāṃs tatra pāṇḍavaḥ
     mahārathāñ śarair viddhvā vārayitvā mahārathaḥ
     virathaṃ saindhavaṃ cakre sarvalokasya paśyataḥ
 18 nātīva mamṛṣe śalyo bhīmasenasya vikramam
     sa saṃdhāya śarāṃs tīkṣṇān karmāra parimārjitān
     bhīmaṃ vivyādha saptatyā tiṣṭha tiṣṭheti cābravīt
 19 kṛpaś ca kṛtavarmā ca bhagadattaś ca māriṣa
     vindānuvindāv āvantyau citrasenaś ca saṃyuge
 20 durmarṣaṇo vikarṇaś ca sindhurājaś ca vīryavān
     bhīmaṃ te vivyadhus tūrṇaṃ śalya hetor ariṃdamāḥ
 21 sa tu tān prativivyādha pañcabhiḥ pañcabhiḥ śaraiḥ
     śalyaṃ vivyādha saptatyā punaś ca daśabhiḥ śaraiḥ
 22 taṃ śalyo navabhir viddhvā punar vivyādha pañcabhiḥ
     sārathiṃ cāsya bhallena gāḍhaṃ vivyādha marmaṇi
 23 viśokaṃ vīkṣya nirbhinnaṃ bhīmasenaḥ pratāpavān
     madrarājaṃ tribhir bāṇair bāhvor urasi cārpayat
 24 tathetarān maheṣvāsāṃs tribhir tribhir ajihmagaiḥ
     tāḍayām āsa samare siṃhavac ca nanāda ca
 25 te hi yattā maheṣvāsāḥ pāṇḍavaṃ yuddhadurmadam
     tribhis tribhir akuṇṭhāgrair bhṛśaṃ marmasv atāḍayan
 26 to 'tividdho maheṣvāso bhīmaseno na vivyathe
     parvato vāridhārābhir varṣamāṇair ivāmbudaiḥ
 27 śalyaṃ ca navabhir bāṇair bhṛśaṃ viddhvā mahāyaśāḥ
     prāgjyotiṣaṃ śatenājau rājan vivyādha vai dṛḍham
 28 tatas tu sa śaraṃ cāpaṃ sātvatasya mahātmanaḥ
     kṣurapreṇa sutīkṣṇena ciccheda hṛtahastavat
 29 athānyad dhanur ādāya kṛtavarmā vṛkodaram
     ājaghāna bhruvor madhye nārācena paraṃtapa
 30 bhīmas tu samare viddhvā śalyaṃ navabhir āyasaiḥ
     bhagadattaṃ tribhiś caiva kṛtavarmāṇam aṣṭabhiḥ
 31 dvābhyāṃ dvābhyāṃ ca vivyādha gautamaprabhṛtīn rathān
     te tu taṃ samare rājan vivyadhur niśitaiḥ śaraiḥ
 32 sa tathā pīḍyamāno 'pi sarvatas tair mahārathaiḥ
     matvā tṛṇena tāṃs tulyān vicacāra gatavyathaḥ
 33 te cāpi rathināṃ śreṣṭhā bhīmāya niśitāñ śarān
     preṣayām āsur avyagrāḥ śataśo 'tha sahasraśaḥ
 34 tasya śaktiṃ mahāvegaṃ bhagadatto mahārathaḥ
     cikṣepa samare vīraḥ svarṇadaṇḍāṃ mahādhanām
 35 tomaraṃ saindhavo rājā paṭṭiṣaṃ ca mahābhuvaḥ
     śataghnīṃ ca kṛpo rājañ śaraṃ śalyaś ca saṃyuge
 36 athetare maheṣvāsāḥ pañca pañca śilīmukhān
     bhīmasenaṃ samuddiśya preṣayām āsur ojasā
 37 tomaraṃ sa dvidhā cakre kṣurapreṇānilātmajaḥ
     paṭṭiśaṃ ca tribhir bāṇaiś ciccheda tilakāṇḍavat
 38 sa bibheda śataghnīṃ ca navabhiḥ kaṅkapatribhiḥ
     madrarājaprayuktaṃ ca śaraṃ chittvā mahābalaḥ
 39 śaktiṃ ciccheda sahasā bhagadatteritāṃ raṇe
     tathetarāñ śarān ghorāñ śaraiḥ saṃnataparvabhiḥ
 40 bhīmaseno raṇaślāghī tridhaikaikaṃ samācchinat
     tāṃś ca sarvān maheṣvāsāṃs tribhis tribhir atāḍayat
 41 tato dhanaṃjayas tatra vartamāne mahāraṇe
     jagāma sa rathenājau bhīmaṃ dṛṣṭvā mahāratham
     nighnantaṃ samare śatrūn yodhayānaṃ ca sāyakaiḥ
 42 tau tu tatra mahātmānau sametau vīkṣya pāṇḍavau
     nāśaśaṃsur jayaṃ tatra tāvakāḥ puruṣarṣabha
 43 athārjuno raṇe bhīṣmaṃ yodhayan vai mahāratham
     bhīṣmasya nidhanākāṅkṣī puraskṛtya śikhaṇḍinam
 44 āsasāda raṇe yodhāṃs tāvakān daśa bhārata
     ye sma bhīmaṃ raṇe rājan yodhayanto vyavasthitāḥ
     bībhatsus tān athāvidhyad bhīmasya priyakāmyayā
 45 tato duryodhano rājā suśarmāṇam acodayat
     arjunasya vadhārthāya bhīmasenasya cobhayoḥ
 46 suśarman gaccha śīghraṃ tvaṃ balaughaiḥ parivāritaḥ
     jahi pāṇḍusutāv etau dhanaṃjaya vṛkodarau
 47 tac chrutvā śāsanaṃ tasya trigartaḥ prasthalādhipaḥ
     abhidrutya raṇe bhīmam arjunaṃ caiva dhanvinau
 48 rathair anekasāhasraiḥ parivavre samantataḥ
     tataḥ pravavṛte yuddham arjunasya paraiḥ saha


Next: Chapter 110