Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 96

  1 [स]
      अभिमन्यू रथॊदारः पिशंगैस तुरगॊत्तमैः
      अभिदुद्राव तेजस्वी दुर्यॊधन बलं महत
      विकिरञ शरवर्षाणि वारिधारा इवाम्बुदः
  2 न शेकुः समरे करुद्धं सौभद्रम अरिसूदनम
      शस्त्रौघिणं गाहमानं सेनासागरम अक्षयम
      निवारयितुम अप्य आजौ तवदीयाः कुरुपुंगवाः
  3 तेन मुक्ता रणे राजञ शराः शत्रुनिवर्हणाः
      कषत्रियान अनयञ शूरान परेतराजनिवेशनम
  4 यमदण्डॊपमान घॊराञ जवलनाशीविषॊपमान
      सौभद्रः समरे करुद्धः परेषयाम आस सायकान
  5 रथिनं च रथात तूर्णं हयपृष्ठा च सादिनम
      गजारॊहांश च स गजान पातयाम आस फाल्गुनिः
  6 तस्य तत कुर्वतः कर्म महत संख्ये ऽदभुतं नृपाः
      पूजयां चक्रिरे हृष्टाः परशशंसुश च फाल्गुनिम
  7 तान्य अनीकानि सौभद्रॊ दरावयन बह्व अशॊभत
      तूलराशिम इवाधूय मारुतः सर्वतॊदिशम
  8 तेन विद्राव्यमाणानि तव सैन्यानि भारत
      तरातारं नाध्यगच्छन्त पङ्के मग्ना इव दविपाः
  9 विद्राव्य सर्वसैन्यानि तावकानि नरॊत्तमः
      अभिमन्युः सथितॊ राजन विधूमॊ ऽगनिर इव जवलन
  10 न चैनं तावकाः सर्वे विषेहुर अरिघातिनम
     परदीप्तं पावकं यद्वत पतंगाः कालचॊदिताः
 11 परहरन सर्वशत्रुभ्यः पाण्डवानां महारथः
     अदृश्यत महेष्वासः सवज्र इव वज्रभृत
 12 हेमपृष्ठं धनुश चास्य ददृशे चरतॊ दिशः
     तॊयदेषु यथा राजन भराजमानाः शतह्वदाह
 13 शराश च निशिताः पीता निश्चरन्ति सम संयुगे
     वनात फुल्लद्रुमाद राजन भरमराणाम इव वरजाः
 14 तथैव चरतस तस्य सौभद्रस्य महात्मनः
     रथेन मेघघॊषेण ददृशुर नान्तरं जनाः
 15 मॊहयित्वा कृपं दरॊणं दरौणिं च स बृहद्बलम
     सैन्धवं च महेष्वासं वयचरल लघु सुष्ठु च
 16 मण्डलीकृतम एवास्य धनुः पश्याम मारिष
     सूर्यमण्डल संकाशं तपतस तव वाहिनीम
 17 तं दृष्ट्वा कषत्रियाः शूराः परतपन्तं शरार्चिभिः
     दविफल्गुनम इमं लॊकं मेनिरे तस्य कर्मभिः
 18 तेनार्दिता महाराज भारती सा महाचमूः
     बभ्राम तत्र तत्रैव यॊषिन मदवशाद इव
 19 दरावयित्वा च तत सैन्यं कम्पयित्वा महारथान
     नन्दयाम आस सुहृदॊ मयं जित्वेव वासवः
 20 तेन विद्राव्यमाणानि तव सैन्यानि संयुगे
     चक्रुर आर्तस्वरं घॊरं पर्जन्यनिनदॊपमम
 21 तं शरुत्वा निनदं घॊरं तव सैन्यस्य मारिष
     मारुतॊद्धूत वेगस्य समुद्रस्येव पर्वणि
     दुर्यॊधनस तदा राजा आर्श्य शृङ्गिम अभाषत
 22 एष कार्ष्णिर महेष्वासॊ दवितीय इव फल्गुनः
     चमूं दरावयते करॊधाद वृत्रॊ देव चमूम इव
 23 तस्य नान्यं परपश्यामि संयुगे भेषजं महत
     ऋते तवां राक्षसश्रेष्ठ सर्वविद्यासु पारगम
 24 स गत्वा तवरितं वीरं जहि सौभद्रम आहवे
     वयं पार्थान हनिष्यामॊ भीष्मद्रॊणपुरःसराः
 25 स एवम उक्तॊ बलवान राक्षसेन्द्रः परतापवान
     परययौ समरे तूर्णं तव पुत्रस्य शासनात
     नर्दमानॊ महानादं परावृषीव बलाहकः
 26 तस्य शब्देन महता पाण्डवानां महद बलम
     पराचलत सर्वतॊ राजन पूर्यमाण इवार्णवः
 27 बहवश च नरा राजंस तस्य नादेन भीषिताः
     परियान पराणान परित्यज्य निपेतुर धरणीतले
 28 कार्ष्णिश चापि मुदा युक्तः परगृहीतशरासनः
     नृत्यन्न इव रथॊपस्थे तद रक्षः समुपाद्रवत
 29 ततः स राक्षसः करुद्धः संप्राप्यैवार्जुनिं रणे
     नातिदूरे सथितस तस्य दरावयाम आस वै चमूम
 30 सा वध्यमाना समरे पाण्डवानां महाचमूः
     परत्युद्ययौ रणे रक्षॊ देव सेना यथाबलिम
 31 विमर्दः सुमहान आसीत तस्य सैन्यस्य मारिष
     रक्षसा घॊररूपेण वध्यमानस्य संयुगे
 32 ततः शरसहस्रैस तां पाण्डवानां महाचमूम
     वयद्रावयद रणे रक्षॊ दर्शयद वै पराक्रमम
 33 सा वाध्यमाना च तथा पाण्डवानाम अनीकिनी
     रक्षसा घॊररूपेण परदुद्राव रणे भयात
 34 तां परमृद्य ततः सेनां पद्मिनीं वारणॊ यथा
     ततॊ ऽभिदुद्राव रणे दरौपदेयान महाबलान
 35 ते तु करुद्धा महेष्वासा दरौपदेयाः परहारिणः
     राक्षसं दुद्रुवुः सर्वे गरहाः पञ्च यथा रविम
 36 वीर्यवद्भिस ततस तैस तु पीडितॊ राक्षसॊत्तमः
     यथा युगक्षये घॊरे चन्द्रमाः पञ्चभिर गरहैः
 37 परतिविन्ध्यस ततॊ रक्षॊ बिभेद निशितैः शरैः
     सर्वपारशवैस तूर्णम अकुण्ठाग्रैर महाबलः
 38 स तैर भिन्नतनु तराणः शुशुभे राक्षसॊत्तमः
     मरीचिभिर इवार्कस्य संस्यूतॊ जलदॊ महान
 39 विषक्तैः स शरैश चापि तपनीयपरिच्छदैः
     आर्श्यशृङ्गिर बभौ राजन दीप्तशृङ्ग इवाचलः
 40 ततस ते भरातरः पञ्च राक्षसेन्द्रं महाहवे
     विव्यधुर निशितैर बाणैस तपनीयविभूषितैः
 41 स निर्भिन्नः शरैर घॊरैर भुजगैः कॊपितैर इव
     अलम्बुसॊ भृशं राजन नागेन्द्र इव चुक्रुधे
 42 सॊ ऽतिविद्धॊ महाराज मुहूर्तम अथ मारिष
     परविवेश तमॊ दीर्घं पीडितस तैर महारथैः
 43 परतिलभ्य ततः संज्ञां करॊधेन दविगुणीकृतः
     चिच्छेद सायकैस तेषां धवजांश चैव धनूंषि च
 44 एकैकं च तरिभिर बाणैर आजघान समयन्न इव
     अलम्बुसॊ रथॊपस्थे नृत्यन्न इव महारथः
 45 तवरमाणश च संक्रुद्धॊ हयांस तेषां महात्मनाम
     जघान राक्षसः करुद्धः सारथींश च महाबलः
 46 बिभेद च सुसंहृष्टः पुनश चैनान सुसंशितैः
     शरैर बहुविधाकारैः शतशॊ ऽथ सहस्रशः
 47 विरथांश च महेष्वासान कृत्वा तत्र स राक्षसः
     अभिदुद्राव वेगेन हन्तुकामॊ निशाचरः
 48 तान अर्दितान रणे तेन राक्षसेन दुरात्मना
     दृष्ट्वार्जुन सुतः संख्ये राक्षसं समुपाद्रवत
 49 तयॊः समभवद युद्धं वृत्रवासवयॊर इव
     ददृशुस तावकाः सर्वे पाण्डवाश च महारथाः
 50 तौ समेतौ महायुद्धे करॊधदीप्तौ परस्परम
     महाबलौ महाराज करॊधसंरक्तलॊचनौ
     परस्परम अवेक्षेतां कालानलसमौ युधि
 51 तयॊः समागमॊ घॊरॊ बभूव कटुकॊदयः
     यथा देवासुरे युद्धे शक्रशम्बरयॊर इव
  1 [s]
      abhimanyū rathodāraḥ piśaṃgais turagottamaiḥ
      abhidudrāva tejasvī duryodhana balaṃ mahat
      vikirañ śaravarṣāṇi vāridhārā ivāmbudaḥ
  2 na śekuḥ samare kruddhaṃ saubhadram arisūdanam
      śastraughiṇaṃ gāhamānaṃ senāsāgaram akṣayam
      nivārayitum apy ājau tvadīyāḥ kurupuṃgavāḥ
  3 tena muktā raṇe rājañ śarāḥ śatrunivarhaṇāḥ
      kṣatriyān anayañ śūrān pretarājaniveśanam
  4 yamadaṇḍopamān ghorāñ jvalanāśīviṣopamān
      saubhadraḥ samare kruddhaḥ preṣayām āsa sāyakān
  5 rathinaṃ ca rathāt tūrṇaṃ hayapṛṣṭhā ca sādinam
      gajārohāṃś ca sa gajān pātayām āsa phālguniḥ
  6 tasya tat kurvataḥ karma mahat saṃkhye 'dbhutaṃ nṛpāḥ
      pūjayāṃ cakrire hṛṣṭāḥ praśaśaṃsuś ca phālgunim
  7 tāny anīkāni saubhadro drāvayan bahv aśobhata
      tūlarāśim ivādhūya mārutaḥ sarvatodiśam
  8 tena vidrāvyamāṇāni tava sainyāni bhārata
      trātāraṃ nādhyagacchanta paṅke magnā iva dvipāḥ
  9 vidrāvya sarvasainyāni tāvakāni narottamaḥ
      abhimanyuḥ sthito rājan vidhūmo 'gnir iva jvalan
  10 na cainaṃ tāvakāḥ sarve viṣehur arighātinam
     pradīptaṃ pāvakaṃ yadvat pataṃgāḥ kālacoditāḥ
 11 praharan sarvaśatrubhyaḥ pāṇḍavānāṃ mahārathaḥ
     adṛśyata maheṣvāsaḥ savajra iva vajrabhṛt
 12 hemapṛṣṭhaṃ dhanuś cāsya dadṛśe carato diśaḥ
     toyadeṣu yathā rājan bhrājamānāḥ śatahvadāh
 13 śarāś ca niśitāḥ pītā niścaranti sma saṃyuge
     vanāt phulladrumād rājan bhramarāṇām iva vrajāḥ
 14 tathaiva caratas tasya saubhadrasya mahātmanaḥ
     rathena meghaghoṣeṇa dadṛśur nāntaraṃ janāḥ
 15 mohayitvā kṛpaṃ droṇaṃ drauṇiṃ ca sa bṛhadbalam
     saindhavaṃ ca maheṣvāsaṃ vyacaral laghu suṣṭhu ca
 16 maṇḍalīkṛtam evāsya dhanuḥ paśyāma māriṣa
     sūryamaṇḍala saṃkāśaṃ tapatas tava vāhinīm
 17 taṃ dṛṣṭvā kṣatriyāḥ śūrāḥ pratapantaṃ śarārcibhiḥ
     dviphalgunam imaṃ lokaṃ menire tasya karmabhiḥ
 18 tenārditā mahārāja bhāratī sā mahācamūḥ
     babhrāma tatra tatraiva yoṣin madavaśād iva
 19 drāvayitvā ca tat sainyaṃ kampayitvā mahārathān
     nandayām āsa suhṛdo mayaṃ jitveva vāsavaḥ
 20 tena vidrāvyamāṇāni tava sainyāni saṃyuge
     cakrur ārtasvaraṃ ghoraṃ parjanyaninadopamam
 21 taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya māriṣa
     mārutoddhūta vegasya samudrasyeva parvaṇi
     duryodhanas tadā rājā ārśya śṛṅgim abhāṣata
 22 eṣa kārṣṇir maheṣvāso dvitīya iva phalgunaḥ
     camūṃ drāvayate krodhād vṛtro deva camūm iva
 23 tasya nānyaṃ prapaśyāmi saṃyuge bheṣajaṃ mahat
     ṛte tvāṃ rākṣasaśreṣṭha sarvavidyāsu pāragam
 24 sa gatvā tvaritaṃ vīraṃ jahi saubhadram āhave
     vayaṃ pārthān haniṣyāmo bhīṣmadroṇapuraḥsarāḥ
 25 sa evam ukto balavān rākṣasendraḥ pratāpavān
     prayayau samare tūrṇaṃ tava putrasya śāsanāt
     nardamāno mahānādaṃ prāvṛṣīva balāhakaḥ
 26 tasya śabdena mahatā pāṇḍavānāṃ mahad balam
     prācalat sarvato rājan pūryamāṇa ivārṇavaḥ
 27 bahavaś ca narā rājaṃs tasya nādena bhīṣitāḥ
     priyān prāṇān parityajya nipetur dharaṇītale
 28 kārṣṇiś cāpi mudā yuktaḥ pragṛhītaśarāsanaḥ
     nṛtyann iva rathopasthe tad rakṣaḥ samupādravat
 29 tataḥ sa rākṣasaḥ kruddhaḥ saṃprāpyaivārjuniṃ raṇe
     nātidūre sthitas tasya drāvayām āsa vai camūm
 30 sā vadhyamānā samare pāṇḍavānāṃ mahācamūḥ
     pratyudyayau raṇe rakṣo deva senā yathābalim
 31 vimardaḥ sumahān āsīt tasya sainyasya māriṣa
     rakṣasā ghorarūpeṇa vadhyamānasya saṃyuge
 32 tataḥ śarasahasrais tāṃ pāṇḍavānāṃ mahācamūm
     vyadrāvayad raṇe rakṣo darśayad vai parākramam
 33 sā vādhyamānā ca tathā pāṇḍavānām anīkinī
     rakṣasā ghorarūpeṇa pradudrāva raṇe bhayāt
 34 tāṃ pramṛdya tataḥ senāṃ padminīṃ vāraṇo yathā
     tato 'bhidudrāva raṇe draupadeyān mahābalān
 35 te tu kruddhā maheṣvāsā draupadeyāḥ prahāriṇaḥ
     rākṣasaṃ dudruvuḥ sarve grahāḥ pañca yathā ravim
 36 vīryavadbhis tatas tais tu pīḍito rākṣasottamaḥ
     yathā yugakṣaye ghore candramāḥ pañcabhir grahaiḥ
 37 prativindhyas tato rakṣo bibheda niśitaiḥ śaraiḥ
     sarvapāraśavais tūrṇam akuṇṭhāgrair mahābalaḥ
 38 sa tair bhinnatanu trāṇaḥ śuśubhe rākṣasottamaḥ
     marīcibhir ivārkasya saṃsyūto jalado mahān
 39 viṣaktaiḥ sa śaraiś cāpi tapanīyaparicchadaiḥ
     ārśyaśṛṅgir babhau rājan dīptaśṛṅga ivācalaḥ
 40 tatas te bhrātaraḥ pañca rākṣasendraṃ mahāhave
     vivyadhur niśitair bāṇais tapanīyavibhūṣitaiḥ
 41 sa nirbhinnaḥ śarair ghorair bhujagaiḥ kopitair iva
     alambuso bhṛśaṃ rājan nāgendra iva cukrudhe
 42 so 'tividdho mahārāja muhūrtam atha māriṣa
     praviveśa tamo dīrghaṃ pīḍitas tair mahārathaiḥ
 43 pratilabhya tataḥ saṃjñāṃ krodhena dviguṇīkṛtaḥ
     ciccheda sāyakais teṣāṃ dhvajāṃś caiva dhanūṃṣi ca
 44 ekaikaṃ ca tribhir bāṇair ājaghāna smayann iva
     alambuso rathopasthe nṛtyann iva mahārathaḥ
 45 tvaramāṇaś ca saṃkruddho hayāṃs teṣāṃ mahātmanām
     jaghāna rākṣasaḥ kruddhaḥ sārathīṃś ca mahābalaḥ
 46 bibheda ca susaṃhṛṣṭaḥ punaś cainān susaṃśitaiḥ
     śarair bahuvidhākāraiḥ śataśo 'tha sahasraśaḥ
 47 virathāṃś ca maheṣvāsān kṛtvā tatra sa rākṣasaḥ
     abhidudrāva vegena hantukāmo niśācaraḥ
 48 tān arditān raṇe tena rākṣasena durātmanā
     dṛṣṭvārjuna sutaḥ saṃkhye rākṣasaṃ samupādravat
 49 tayoḥ samabhavad yuddhaṃ vṛtravāsavayor iva
     dadṛśus tāvakāḥ sarve pāṇḍavāś ca mahārathāḥ
 50 tau sametau mahāyuddhe krodhadīptau parasparam
     mahābalau mahārāja krodhasaṃraktalocanau
     parasparam avekṣetāṃ kālānalasamau yudhi
 51 tayoḥ samāgamo ghoro babhūva kaṭukodayaḥ
     yathā devāsure yuddhe śakraśambarayor iva


Next: Chapter 97