Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 77

  1 [स]
      अथात्मजं तव पुनर गाङ्गेयॊ धयानम आस्थितम
      अब्रवीद भरतश्रेष्ठः संप्रहर्षकरं वचः
  2 अहं दरॊणश च शल्यश च कृतवर्मा च सात्वतः
      अश्वत्थामा विकर्णश च सॊमदत्तॊ ऽथ सैन्धवः
  3 विन्दानुविन्दाव आवन्त्यौ बाह्लिकः सह बाह्लिकैः
      तरिगर्तराजश च बली मागधश च सुदुर्जयः
  4 बृहद्बलश च कौसल्यश चित्रसेनॊ विविंशतिः
      रथाश च बहुसाहस्राः शॊभमाना महाध्वजाः
  5 देवजाश च हया राजन सवारूढा हयसादिभिः
      गजेन्द्राश च महॊद्वृत्ताः परभिन्नकरटा मुखाः
  6 पदाताश च तथा शूरा नानाप्रहरणायुधाः
      नानादेशसमुत्पन्नास तवदर्थे यॊद्धुम उद्यताः
  7 एते चान्ये च बहवस तवदर्थे तयक्तजीविताः
      देवान अपि रणे जेतुं समर्था इति मे मतिः
  8 अवश्यं तु मया राजंस तव वाच्यं हितं सदा
      अशक्याः पाण्डवा जेतुं देवैर अपि स वासवैः
      वासुदेवसहायाश च महेन्द्रसमविक्रमाः
  9 सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव
      पाण्डवान वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः
  10 एवम उक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम
     ओषधीं वीर्यसंपन्नां विशल्यश चाभवत तदा
 11 ततः परभाते विमले सवेनानीकेन वीर्यवान
     अव्यूहत सवयं वयूहं भीष्मॊ वयूह विशारदः
 12 मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम
     संपूर्णं यॊधमुख्यैश च तथा दन्ति पदातिभिः
 13 रथैर अनेकसाहस्रैः समन्तात परिवारितम
     अश्वबृन्दैर महद्भिश च ऋष्टितॊमरधारिभिः
 14 नागे नागे रथा सप्त सप्त चाश्वा रथे रथे
     अन्व अश्वं दश धानुष्का धानुष्के सप्त चर्मिणः
 15 एवं वयूहं महाराज तव सैन्यं महारथैः
     सथितं रणाय महते भीष्मेण युधि पालितम
 16 दशाश्वानां सहस्राणि दन्तिनां च तथैव च
     रथानाम अयुतं चापि पुत्राश च तव दंशिताः
     चित्रसेनादयः शूरा अभ्यरक्षन पितामहम
 17 रक्ष्यमाणश च तैः शूरैर गॊप्यमानाश च तेन ते
     संनद्धाः समदृश्यन्त राजानश च महाबलाः
 18 दुर्यॊधनस तु समरे दंशितॊ रथम आस्थितः
     वयभ्राजत शरिया जुष्टॊ यथा शक्रस तरिविष्टपे
 19 ततः शब्दॊ महान आसीत पुत्राणां तव भारत
     रथगॊषश च तुमुलॊ वादित्राणां च निस्वनः
 20 भीष्मेण धार्तराष्ट्राणां वयूढः परत्यङ्मुखॊ युधि
     मण्डलः सुमहाव्यूहॊ दुर्भेद्यॊ ऽमित्रघातिनम
     सर्वतः शुशुभे राजन रणे ऽरीणां दुरासदः
 21 मण्डलं तु समालॊक्य वयूहं परमदारुणम
     सवयं युधिष्ठिरॊ राजा वयूहं वज्रम अथाकरॊत
 22 तथा वयूढेष्व अनीकेषु यथास्थानम अवस्थिताः
     रथिनः सादिनश चैव सिंहनादम अथानदन
 23 बिभित्सवस ततॊ वयूहं निर्ययुर युद्धकाङ्क्षिणः
     इतरेतरतः शूराः सह सैन्याः परहारिणः
 24 भारद्वाजॊ ययौ मत्स्यं दरौणिश चापि शिखण्डिनम
     सवयं दुर्यॊधनॊ राजा पार्षतं समुपाद्रवत
 25 नकुलः सहदेवश च राजन मद्रेशम ईयतुः
     विन्दानुविन्दाव आवन्त्याव इरावन्तम अभिद्रुतौ
 26 सर्वे नृपास तु समरे धनंजयम अयॊधयन
     भीमसेनॊ रणे यत्तॊ हार्दिक्यं समवारयत
 27 चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभॊ
     आर्जुनिः समरे राजंस तव पुत्रान अयॊधयत
 28 पराग्ज्यॊतिषं महेष्वासं हैडिम्बॊ राक्षसॊत्तमः
     अभिदुद्राव वेगेन मत्तॊ मत्तम इव दविपम
 29 अलम्बुसस ततॊ राजन सात्यकिं युद्धदुर्मदम
     स सैन्यं समरे करुद्धॊ राक्षसः समभिद्रवत
 30 भूरिश्रवा रणे यत्तॊ धृष्टकेतुम अयॊधयत
     शरुतायुषं तु राजानं धर्मपुत्रॊ युधिष्ठिरः
 31 चेकितानस तु समरे कृपम एवान्य्वयॊधयत
     शेषाः परतिययुर यत्ता भीमम एव महारथम
 32 ततॊ राजसहस्राणि परिवव्रुर धनंजयम
     शक्तितॊमरनाराचगदापरिघपाणयः
 33 अर्जुनॊ ऽथ भृशं करुद्धॊ वार्ष्णेयम इदम अब्रवीत
     पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे
     वयूढानि वयूह विदुषा गाङ्गेयेन महात्मना
 34 युद्धाभिकामाञ शूरांश च पश्य माधव दंशितान
     तरिगर्तराजं सहितं भरातृभिः पश्य केशव
 35 अद्यैतान पातयिष्यामि पश्यतस ते जनार्दन
     य इमे मां यदुश्रेष्ठ यॊद्धुकामा रणाजिरे
 36 एवम उक्त्वा तु कौन्तेयॊ धनुर्ज्याम अवमृज्य च
     ववर्ष शरवर्षाणि नराधिप गणान परति
 37 ते ऽपि तं परमेष्वासाः शरवर्षैर अपूरयन
     तडागम इव धाराभिर यथा परावृषि तॊयदा
 38 हाहाकारॊ महान आसीत तव सैन्यविशां पते
     छाद्यमानौ भृशं कृष्णौ शरैर दृष्ट्वा महारणे
 39 देवा देवर्षयश चैव गन्धर्वाश च महॊरगाः
     विस्मयं परमं जग्मुर दृट्वा कृष्णौ तथागतौ
 40 ततः करुद्धॊ ऽरजुनॊ राजन्न ऐन्द्रम अस्त्रम उदीरयत
     तत्राद्भुतम अपश्याम विजयस्य पराक्रमम
 41 शस्त्रवृष्टिं परैर मुक्तां शरौघैर यद अवारयत
     न च तत्राप्य अनिर्भिन्नः कश चिद आसीद विशां पते
 42 तेषां राजसहस्राणां हयानां दन्तिनां तथा
     दवाभ्यां तरिभिः शरैश चान्यान पार्थॊ विव्याध मारिष
 43 ते हन्यमानाः पार्थेन भीष्मं शांतनवं ययुः
     अगाधे मज्जमानानां भीष्मस तराताभवत तदा
 44 आपतद्भिस तु तैस तत्र परभग्नं तावकं बलम
     संचुक्षुभे महाराज वातैर इव महार्णवः
  1 [s]
      athātmajaṃ tava punar gāṅgeyo dhyānam āsthitam
      abravīd bharataśreṣṭhaḥ saṃpraharṣakaraṃ vacaḥ
  2 ahaṃ droṇaś ca śalyaś ca kṛtavarmā ca sātvataḥ
      aśvatthāmā vikarṇaś ca somadatto 'tha saindhavaḥ
  3 vindānuvindāv āvantyau bāhlikaḥ saha bāhlikaiḥ
      trigartarājaś ca balī māgadhaś ca sudurjayaḥ
  4 bṛhadbalaś ca kausalyaś citraseno viviṃśatiḥ
      rathāś ca bahusāhasrāḥ śobhamānā mahādhvajāḥ
  5 devajāś ca hayā rājan svārūḍhā hayasādibhiḥ
      gajendrāś ca mahodvṛttāḥ prabhinnakaraṭā mukhāḥ
  6 padātāś ca tathā śūrā nānāpraharaṇāyudhāḥ
      nānādeśasamutpannās tvadarthe yoddhum udyatāḥ
  7 ete cānye ca bahavas tvadarthe tyaktajīvitāḥ
      devān api raṇe jetuṃ samarthā iti me matiḥ
  8 avaśyaṃ tu mayā rājaṃs tava vācyaṃ hitaṃ sadā
      aśakyāḥ pāṇḍavā jetuṃ devair api sa vāsavaiḥ
      vāsudevasahāyāś ca mahendrasamavikramāḥ
  9 sarvathāhaṃ tu rājendra kariṣye vacanaṃ tava
      pāṇḍavān vā raṇe jeṣye māṃ vā jeṣyanti pāṇḍavāḥ
  10 evam uktvā dadau cāsmai viśalyakaraṇīṃ śubhām
     oṣadhīṃ vīryasaṃpannāṃ viśalyaś cābhavat tadā
 11 tataḥ prabhāte vimale svenānīkena vīryavān
     avyūhata svayaṃ vyūhaṃ bhīṣmo vyūha viśāradaḥ
 12 maṇḍalaṃ manujaśreṣṭha nānāśastrasamākulam
     saṃpūrṇaṃ yodhamukhyaiś ca tathā danti padātibhiḥ
 13 rathair anekasāhasraiḥ samantāt parivāritam
     aśvabṛndair mahadbhiś ca ṛṣṭitomaradhāribhiḥ
 14 nāge nāge rathā sapta sapta cāśvā rathe rathe
     anv aśvaṃ daśa dhānuṣkā dhānuṣke sapta carmiṇaḥ
 15 evaṃ vyūhaṃ mahārāja tava sainyaṃ mahārathaiḥ
     sthitaṃ raṇāya mahate bhīṣmeṇa yudhi pālitam
 16 daśāśvānāṃ sahasrāṇi dantināṃ ca tathaiva ca
     rathānām ayutaṃ cāpi putrāś ca tava daṃśitāḥ
     citrasenādayaḥ śūrā abhyarakṣan pitāmaham
 17 rakṣyamāṇaś ca taiḥ śūrair gopyamānāś ca tena te
     saṃnaddhāḥ samadṛśyanta rājānaś ca mahābalāḥ
 18 duryodhanas tu samare daṃśito ratham āsthitaḥ
     vyabhrājata śriyā juṣṭo yathā śakras triviṣṭape
 19 tataḥ śabdo mahān āsīt putrāṇāṃ tava bhārata
     rathagoṣaś ca tumulo vāditrāṇāṃ ca nisvanaḥ
 20 bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūḍhaḥ pratyaṅmukho yudhi
     maṇḍalaḥ sumahāvyūho durbhedyo 'mitraghātinam
     sarvataḥ śuśubhe rājan raṇe 'rīṇāṃ durāsadaḥ
 21 maṇḍalaṃ tu samālokya vyūhaṃ paramadāruṇam
     svayaṃ yudhiṣṭhiro rājā vyūhaṃ vajram athākarot
 22 tathā vyūḍheṣv anīkeṣu yathāsthānam avasthitāḥ
     rathinaḥ sādinaś caiva siṃhanādam athānadan
 23 bibhitsavas tato vyūhaṃ niryayur yuddhakāṅkṣiṇaḥ
     itaretarataḥ śūrāḥ saha sainyāḥ prahāriṇaḥ
 24 bhāradvājo yayau matsyaṃ drauṇiś cāpi śikhaṇḍinam
     svayaṃ duryodhano rājā pārṣataṃ samupādravat
 25 nakulaḥ sahadevaś ca rājan madreśam īyatuḥ
     vindānuvindāv āvantyāv irāvantam abhidrutau
 26 sarve nṛpās tu samare dhanaṃjayam ayodhayan
     bhīmaseno raṇe yatto hārdikyaṃ samavārayat
 27 citrasenaṃ vikarṇaṃ ca tathā durmarṣaṇaṃ vibho
     ārjuniḥ samare rājaṃs tava putrān ayodhayat
 28 prāgjyotiṣaṃ maheṣvāsaṃ haiḍimbo rākṣasottamaḥ
     abhidudrāva vegena matto mattam iva dvipam
 29 alambusas tato rājan sātyakiṃ yuddhadurmadam
     sa sainyaṃ samare kruddho rākṣasaḥ samabhidravat
 30 bhūriśravā raṇe yatto dhṛṣṭaketum ayodhayat
     śrutāyuṣaṃ tu rājānaṃ dharmaputro yudhiṣṭhiraḥ
 31 cekitānas tu samare kṛpam evānyvayodhayat
     śeṣāḥ pratiyayur yattā bhīmam eva mahāratham
 32 tato rājasahasrāṇi parivavrur dhanaṃjayam
     śaktitomaranārācagadāparighapāṇayaḥ
 33 arjuno 'tha bhṛśaṃ kruddho vārṣṇeyam idam abravīt
     paśya mādhava sainyāni dhārtarāṣṭrasya saṃyuge
     vyūḍhāni vyūha viduṣā gāṅgeyena mahātmanā
 34 yuddhābhikāmāñ śūrāṃś ca paśya mādhava daṃśitān
     trigartarājaṃ sahitaṃ bhrātṛbhiḥ paśya keśava
 35 adyaitān pātayiṣyāmi paśyatas te janārdana
     ya ime māṃ yaduśreṣṭha yoddhukāmā raṇājire
 36 evam uktvā tu kaunteyo dhanurjyām avamṛjya ca
     vavarṣa śaravarṣāṇi narādhipa gaṇān prati
 37 te 'pi taṃ parameṣvāsāḥ śaravarṣair apūrayan
     taḍāgam iva dhārābhir yathā prāvṛṣi toyadā
 38 hāhākāro mahān āsīt tava sainyaviśāṃ pate
     chādyamānau bhṛśaṃ kṛṣṇau śarair dṛṣṭvā mahāraṇe
 39 devā devarṣayaś caiva gandharvāś ca mahoragāḥ
     vismayaṃ paramaṃ jagmur dṛṭvā kṛṣṇau tathāgatau
 40 tataḥ kruddho 'rjuno rājann aindram astram udīrayat
     tatrādbhutam apaśyāma vijayasya parākramam
 41 śastravṛṣṭiṃ parair muktāṃ śaraughair yad avārayat
     na ca tatrāpy anirbhinnaḥ kaś cid āsīd viśāṃ pate
 42 teṣāṃ rājasahasrāṇāṃ hayānāṃ dantināṃ tathā
     dvābhyāṃ tribhiḥ śaraiś cānyān pārtho vivyādha māriṣa
 43 te hanyamānāḥ pārthena bhīṣmaṃ śāṃtanavaṃ yayuḥ
     agādhe majjamānānāṃ bhīṣmas trātābhavat tadā
 44 āpatadbhis tu tais tatra prabhagnaṃ tāvakaṃ balam
     saṃcukṣubhe mahārāja vātair iva mahārṇavaḥ


Next: Chapter 78