Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 22

  1 [स]
      ततॊ युधिष्ठिरॊ राजा सवां सेनां समचॊदयत
      परतिव्यूहन्न अनीकानि भीष्मस्य भरतर्षभ
  2 यथॊद्दिष्टान्य अनीकानि परत्यव्यूहन्त पाण्डवाः
      सवर्गं परम अभीप्सन्तः सुयुद्धेन कुरूद्वहाः
  3 मध्ये शिखण्डिनॊ ऽनीकं रक्षितं सव्यसाचिना
      धृष्टद्युम्नस्य च सवयं भीष्मेण परिपालितम
  4 अनीकं दक्षिणं राजन युयुधानेन पालितम
      शरीमता सात्वताग्र्येण शक्रेणेव धनुष्मता
  5 महेन्द्र यानप्रतिमं रथं तु; सॊपस्करं हाटकरत्नचित्रम
      युधिष्ठिरः काञ्चनभाण्ड यॊक्त्रं; समास्थितॊ नागकुलस्य मध्ये
  6 समुच्छ्रितं दान्तशलाकम अस्य; सुपाण्डुरं छत्रम अतीव भाति
      परदक्षिणं चैनम उपाचरन्ति; महर्षयः संस्तुतिभिर नरेन्द्रम
  7 पुरॊहिताः शत्रुवधं वदन्तॊ; महर्षिवृद्धाः शरुतवन्त एव
      जप्यैश च मन्त्रैश च तथौषधीभिः; समन्ततः सवस्त्य अयनं परचक्रुः
  8 ततः स वस्त्राणि तथैव गाश च; फलानि पुष्पाणि तथैव निष्कान
      कुरूत्तमॊ बराह्मण सान महात्मा; कुर्वन ययौ शक्र इवामरेभ्यः
  9 सहस्रसूर्यः शतकिङ्किणीकः; परार्ध्य जाम्बूनदहेमचित्रः
      रथॊ ऽरजुनस्याग्निर इवार्चि माली; विभ्राजते शवेतहयः सुचक्रः
  10 तम आस्थितः केशव संगृहीतं; कपिध्वजं गाण्डिवबाणहस्तः
     धनुर्धरॊ यस्य समः पृथिव्यां; न विद्यते नॊ भविता वा कदा चित
 11 उद्वर्तयिष्यंस तव पुत्र सेनाम; अतीव रौद्रं स बिभर्ति रूपम
     अनायुधॊ यः सुभुजॊ भुजाभ्यां; नराश्वनागान युधि भस्म कुर्यात
 12 स भीमसेनः सहितॊ यमाभ्यां; वृकॊदरॊ वीर रथस्य गॊप्ता
     तं परेक्ष्य मत्तर्षभ सिंहखेलं; लॊके महेन्द्रप्रतिमानकल्पम
 13 समीक्ष्य सेनाग्रगतं दुरासदं; परविव्यथुः पङ्कगता इवॊष्ट्राः
     वृकॊदरं वारणराजदर्पं; यॊधास तवदीया भयविघ्न सत्त्वाः
 14 अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम
     अब्रवीद भरतश्रेष्ठं गुडाकेशं जनार्दनः
 15 [वा]
     य एष गॊप्ता परतपन बलस्थॊ; यॊ नः सेनां सिंह इवेक्षते च
     स एष भीष्मः कुरुवंशकेतुर; येनाहृतास तरिंशतॊ वाजिमेधाः
 16 एतान्य अनीकानि महानुभावं; गूहन्ति मेघा इव घर्मरश्मिम
     एतानि हत्वा पुरुषप्रवीर; काङ्क्षस्व युद्धं भरतर्षभेण
 17 [धृ]
     केषां परहृष्टास तत्राग्रे यॊधा युध्यन्ति संजय
     उदग्रमनसः के ऽतर के वा दीना विचेतसः
 18 के पूर्वं पराहरंस तत्र युद्धे हृदयकम्पने
     मामकाः पाण्डवानां वा तन ममाचक्ष्व संजय
 19 कस्य सेना समुदये गन्धमाल्यसमुद्भवः
     वाचः परदक्षिणाश चैव यॊधानाम अभिगर्जताम
 20 [स]
     उभयॊः सेनयॊस तत्र यॊधा जहृषिरे मुदा
     सरग धूपपानगन्धानाम उभयत्र समुद्भवः
 21 संहतानाम अनीकानां वयूढानां भरतर्षभ
     संसर्पताम उदीर्णानां विमर्दः सुमहान अभूत
 22 वादित्रशब्दस तुमुलः शङ्खभेरी विमिश्रितः
     कुञ्जराणां च नदतां सैन्यानां च परहृष्यताम
  1 [s]
      tato yudhiṣṭhiro rājā svāṃ senāṃ samacodayat
      prativyūhann anīkāni bhīṣmasya bharatarṣabha
  2 yathoddiṣṭāny anīkāni pratyavyūhanta pāṇḍavāḥ
      svargaṃ param abhīpsantaḥ suyuddhena kurūdvahāḥ
  3 madhye śikhaṇḍino 'nīkaṃ rakṣitaṃ savyasācinā
      dhṛṣṭadyumnasya ca svayaṃ bhīṣmeṇa paripālitam
  4 anīkaṃ dakṣiṇaṃ rājan yuyudhānena pālitam
      śrīmatā sātvatāgryeṇa śakreṇeva dhanuṣmatā
  5 mahendra yānapratimaṃ rathaṃ tu; sopaskaraṃ hāṭakaratnacitram
      yudhiṣṭhiraḥ kāñcanabhāṇḍa yoktraṃ; samāsthito nāgakulasya madhye
  6 samucchritaṃ dāntaśalākam asya; supāṇḍuraṃ chatram atīva bhāti
      pradakṣiṇaṃ cainam upācaranti; maharṣayaḥ saṃstutibhir narendram
  7 purohitāḥ śatruvadhaṃ vadanto; maharṣivṛddhāḥ śrutavanta eva
      japyaiś ca mantraiś ca tathauṣadhībhiḥ; samantataḥ svasty ayanaṃ pracakruḥ
  8 tataḥ sa vastrāṇi tathaiva gāś ca; phalāni puṣpāṇi tathaiva niṣkān
      kurūttamo brāhmaṇa sān mahātmā; kurvan yayau śakra ivāmarebhyaḥ
  9 sahasrasūryaḥ śatakiṅkiṇīkaḥ; parārdhya jāmbūnadahemacitraḥ
      ratho 'rjunasyāgnir ivārci mālī; vibhrājate śvetahayaḥ sucakraḥ
  10 tam āsthitaḥ keśava saṃgṛhītaṃ; kapidhvajaṃ gāṇḍivabāṇahastaḥ
     dhanurdharo yasya samaḥ pṛthivyāṃ; na vidyate no bhavitā vā kadā cit
 11 udvartayiṣyaṃs tava putra senām; atīva raudraṃ sa bibharti rūpam
     anāyudho yaḥ subhujo bhujābhyāṃ; narāśvanāgān yudhi bhasma kuryāt
 12 sa bhīmasenaḥ sahito yamābhyāṃ; vṛkodaro vīra rathasya goptā
     taṃ prekṣya mattarṣabha siṃhakhelaṃ; loke mahendrapratimānakalpam
 13 samīkṣya senāgragataṃ durāsadaṃ; pravivyathuḥ paṅkagatā ivoṣṭrāḥ
     vṛkodaraṃ vāraṇarājadarpaṃ; yodhās tvadīyā bhayavighna sattvāḥ
 14 anīkamadhye tiṣṭhantaṃ rājaputraṃ durāsadam
     abravīd bharataśreṣṭhaṃ guḍākeśaṃ janārdanaḥ
 15 [vā]
     ya eṣa goptā pratapan balastho; yo naḥ senāṃ siṃha ivekṣate ca
     sa eṣa bhīṣmaḥ kuruvaṃśaketur; yenāhṛtās triṃśato vājimedhāḥ
 16 etāny anīkāni mahānubhāvaṃ; gūhanti meghā iva gharmaraśmim
     etāni hatvā puruṣapravīra; kāṅkṣasva yuddhaṃ bharatarṣabheṇa
 17 [dhṛ]
     keṣāṃ prahṛṣṭās tatrāgre yodhā yudhyanti saṃjaya
     udagramanasaḥ ke 'tra ke vā dīnā vicetasaḥ
 18 ke pūrvaṃ prāharaṃs tatra yuddhe hṛdayakampane
     māmakāḥ pāṇḍavānāṃ vā tan mamācakṣva saṃjaya
 19 kasya senā samudaye gandhamālyasamudbhavaḥ
     vācaḥ pradakṣiṇāś caiva yodhānām abhigarjatām
 20 [s]
     ubhayoḥ senayos tatra yodhā jahṛṣire mudā
     srag dhūpapānagandhānām ubhayatra samudbhavaḥ
 21 saṃhatānām anīkānāṃ vyūḍhānāṃ bharatarṣabha
     saṃsarpatām udīrṇānāṃ vimardaḥ sumahān abhūt
 22 vāditraśabdas tumulaḥ śaṅkhabherī vimiśritaḥ
     kuñjarāṇāṃ ca nadatāṃ sainyānāṃ ca prahṛṣyatām


Next: Chapter 23