Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 5

  1 [व]
      एवम उक्त्वा ययौ वयासॊ धृतराष्ट्राय धीमते
      धृतराष्ट्रॊ ऽपि तच छरुत्वा धयानम एवान्वपद्यत
  2 स मुहूर्तम इव धयात्वा विनिःश्वस्य मुहुर मुहुः
      संजयं संशितात्मानम अपृच्छद भरतर्षभ
  3 संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः
      अन्यॊन्यम अभिनिघ्नन्ति शस्त्रैर उच्चावचैर अपि
  4 पार्थिवाः पृथिवी हेतॊः समभित्यक्तजीविताः
      न च शाम्यति निघ्नन्तॊ वर्धयन्तॊ यमक्षयम
  5 भैमम ऐश्वर्यम इच्छन्तॊ न मृष्यन्ते परस्परम
      मन्ये बहुगुणा भूमिस तन ममाचक्ष्व संजय
  6 बहूनि च सहस्राणि परयुतान्य अर्बुदानि च
      कॊट्यश च लॊकवीराणां समेताः कुरुजाङ्गले
  7 देशानां च परीमाणं नगराणां च संजय
      शरॊतुम इच्छामि तत्त्वेन यत एते समागताः
  8 दिव्यबुद्धिप्रदीप्तेन युक्तस तवं जञानचक्षुषा
      परसादात तस्य विप्रर्षेर वयासस्यामित तेजसः
  9 [स]
      यथा परज्ञं महाप्राज्ञ भैमान वक्ष्यामि ते गुणान
      शास्त्रचक्षुर अवेक्षस्व नमस ते भरतर्षभ
  10 दविविधानीह भूतानि तरसानि सथावराणि च
     तरसानां तरिविधा यॊनिर अण्ड सवेदजरायुजाः
 11 तरसानां खलु सर्वेषां शरेष्ठा राजञ जरायुजाः
     जरायुजानां परवरा मानवाः पशवश च ये
 12 नानारूपाणि बिभ्राणास तेषां भेदाश चतुर्दश
     अरण्यवासिनः सप्त सप्तैषां गरामवासिनः
 13 सिंहव्याघ्र वराहाश च महिषा वारणास तथा
     ऋक्षाश च वानराश चैव सप्तारण्याः समृता नृप
 14 गौर अजॊ मनुजॊ मेषॊ वाज्य अश्वतर गर्दभाः
     एते गराम्याः समाख्याताः पशवः सप्त साधुभिः
 15 एते वै पशवॊ राजन गराम्यारण्याश चतुर्दश
     वेदॊक्ताः पृथिवीपाल येषु यज्ञाः परतिष्ठिताः
 16 गराम्याणां पुरुषः शरेष्ठः सिंहश चारण्यवासिनाम
     सर्वेषाम एव भूतानाम अन्यॊन्येनाभिजीवनम
 17 उद्भिज्जाः सथावराः परॊक्तास तेषां पञ्चैव जातयः
     वृक्षगुल्म लतावल्ल्यस तवक सारास तृणजातयः
 18 एषां विंशतिर एकॊना महाभूतेषु पञ्चसु
     चतुर्विंशतिर उद्दिष्टा गायत्री लॊकसंमता
 19 य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम
     तत्त्वेन भरतश्रेष्ठ स लॊकान न परणश्यति
 20 भूमौ हि जायते सर्वं भूमौ सर्वं परणश्यति
     भूमिः परतिष्ठा भूतानां भूमिर एव परायणम
 21 यस्य भूमिस तस्य सर्वजगत सथावरजङ्गमम
     तत्राभिगृद्धा राजानॊ विनिघ्नन्तीतरेतरम
  1 [v]
      evam uktvā yayau vyāso dhṛtarāṣṭrāya dhīmate
      dhṛtarāṣṭro 'pi tac chrutvā dhyānam evānvapadyata
  2 sa muhūrtam iva dhyātvā viniḥśvasya muhur muhuḥ
      saṃjayaṃ saṃśitātmānam apṛcchad bharatarṣabha
  3 saṃjayeme mahīpālāḥ śūrā yuddhābhinandinaḥ
      anyonyam abhinighnanti śastrair uccāvacair api
  4 pārthivāḥ pṛthivī hetoḥ samabhityaktajīvitāḥ
      na ca śāmyati nighnanto vardhayanto yamakṣayam
  5 bhaimam aiśvaryam icchanto na mṛṣyante parasparam
      manye bahuguṇā bhūmis tan mamācakṣva saṃjaya
  6 bahūni ca sahasrāṇi prayutāny arbudāni ca
      koṭyaś ca lokavīrāṇāṃ sametāḥ kurujāṅgale
  7 deśānāṃ ca parīmāṇaṃ nagarāṇāṃ ca saṃjaya
      śrotum icchāmi tattvena yata ete samāgatāḥ
  8 divyabuddhipradīptena yuktas tvaṃ jñānacakṣuṣā
      prasādāt tasya viprarṣer vyāsasyāmita tejasaḥ
  9 [s]
      yathā prajñaṃ mahāprājña bhaimān vakṣyāmi te guṇān
      śāstracakṣur avekṣasva namas te bharatarṣabha
  10 dvividhānīha bhūtāni trasāni sthāvarāṇi ca
     trasānāṃ trividhā yonir aṇḍa svedajarāyujāḥ
 11 trasānāṃ khalu sarveṣāṃ śreṣṭhā rājañ jarāyujāḥ
     jarāyujānāṃ pravarā mānavāḥ paśavaś ca ye
 12 nānārūpāṇi bibhrāṇās teṣāṃ bhedāś caturdaśa
     araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ
 13 siṃhavyāghra varāhāś ca mahiṣā vāraṇās tathā
     ṛkṣāś ca vānarāś caiva saptāraṇyāḥ smṛtā nṛpa
 14 gaur ajo manujo meṣo vājy aśvatara gardabhāḥ
     ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ
 15 ete vai paśavo rājan grāmyāraṇyāś caturdaśa
     vedoktāḥ pṛthivīpāla yeṣu yajñāḥ pratiṣṭhitāḥ
 16 grāmyāṇāṃ puruṣaḥ śreṣṭhaḥ siṃhaś cāraṇyavāsinām
     sarveṣām eva bhūtānām anyonyenābhijīvanam
 17 udbhijjāḥ sthāvarāḥ proktās teṣāṃ pañcaiva jātayaḥ
     vṛkṣagulma latāvallyas tvak sārās tṛṇajātayaḥ
 18 eṣāṃ viṃśatir ekonā mahābhūteṣu pañcasu
     caturviṃśatir uddiṣṭā gāyatrī lokasaṃmatā
 19 ya etāṃ veda gāyatrīṃ puṇyāṃ sarvaguṇānvitām
     tattvena bharataśreṣṭha sa lokān na praṇaśyati
 20 bhūmau hi jāyate sarvaṃ bhūmau sarvaṃ praṇaśyati
     bhūmiḥ pratiṣṭhā bhūtānāṃ bhūmir eva parāyaṇam
 21 yasya bhūmis tasya sarvajagat sthāvarajaṅgamam
     tatrābhigṛddhā rājāno vinighnantītaretaram


Next: Chapter 6