Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 196

  1 वैशंपायन उवाच
      ततः परभाते विमले धार्तराष्ट्रेण चॊदिताः
      दुर्यॊधनेन राजानः परययुः पाण्डवान परति
  2 आप्लाव्य शुचयः सर्वे सरग्विणः शुक्लवाससः
      गृहीतशस्त्रा धवजिनः सवस्ति वाच्य हुताग्नयः
  3 सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः
      सर्वे कर्मकृतश चैव सर्वे चाहवलक्षणाः
  4 आहवेषु पराँल लॊकाञ जिगीषन्तॊ महाबलाः
      एकाग्रमनसः सर्वे शरद्दधानाः परस्य च
  5 विन्दानुविन्दाव आवन्त्यौ केकया बाह्लिकैः सह
      परययुः सर्व एवैते भारद्वाजपुरॊगमाः
  6 अश्वत्थामा शांतनवः सैन्धवॊ ऽथ जयद्रथः
      दाक्षिणात्याः परतीच्याश च पार्वतीयाश च ये रथाः
  7 गान्धारराजः शकुनिः पराच्यॊदीच्याश च सर्वशः
      शकाः किराता यवनाः शिबयॊ ऽथ वसातयः
  8 सवैः सवैर अनीकैः सहिताः परिवार्य महारथम
      एते महारथाः सर्वे दवितीये निर्ययुर बले
  9 कृतवर्मा सहानीकस तरिगर्ताश च महाबलाः
      दुर्यॊधनश च नृपतिर भरातृभिः परिवारितः
  10 शलॊ भूरिश्रवाः शल्यः कौसल्यॊ ऽथ बृहद्बलः
     एते पश्चाद अवर्तन्त धार्तराष्ट्रपुरॊगमाः
 11 ते समेन पथा यात्वा यॊत्स्यमाना महारथाः
     कुरुक्षेत्रस्य पश्चार्धे वयवतिष्ठन्त दंशिताः
 12 दुर्यॊधनस तु शिबिरं कारयाम आस भारत
     यथैव हास्तिनपुरं दवितीयं समलंकृतम
 13 न विशेषं विजानन्ति पुरस्य शिबिरस्य वा
     कुशला अपि राजेन्द्र नरा नगरवासिनः
 14 तादृशन्य एव दुर्गाणि राज्ञाम अपि महीपतिः
     कारयाम आस कौरव्यः शतशॊ ऽथ सहस्रशः
 15 पञ्चयॊजनम उत्सृज्य मण्डलं तद रणाजिरम
     सेनानिवेशास ते राजन्न आविशञ शतसंघशः
 16 तत्र ते पृथिवीपाला यथॊत्साहं यथाबलम
     विविशुः शिबिराण्य आशु दरव्यवन्ति सहस्रशः
 17 तेषां दुर्यॊधनॊ राजा ससैन्यानां महात्मनाम
     वयादिदेश सबाह्यानां भक्ष्यभॊज्यम अनुत्तमम
 18 सगजाश्वमनुष्याणां ये च शिल्पॊपजीविनः
     ये चान्ये ऽनुगतास तत्र सूतमागधबन्दिनः
 19 वणिजॊ गणिका वारा ये चैव परेक्षका जनाः
     सर्वांस तान कौरवॊ राजा विधिवत परत्यवैक्षत
  1 vaiśaṃpāyana uvāca
      tataḥ prabhāte vimale dhārtarāṣṭreṇa coditāḥ
      duryodhanena rājānaḥ prayayuḥ pāṇḍavān prati
  2 āplāvya śucayaḥ sarve sragviṇaḥ śuklavāsasaḥ
      gṛhītaśastrā dhvajinaḥ svasti vācya hutāgnayaḥ
  3 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ
      sarve karmakṛtaś caiva sarve cāhavalakṣaṇāḥ
  4 āhaveṣu parāṁl lokāñ jigīṣanto mahābalāḥ
      ekāgramanasaḥ sarve śraddadhānāḥ parasya ca
  5 vindānuvindāv āvantyau kekayā bāhlikaiḥ saha
      prayayuḥ sarva evaite bhāradvājapurogamāḥ
  6 aśvatthāmā śāṃtanavaḥ saindhavo 'tha jayadrathaḥ
      dākṣiṇātyāḥ pratīcyāś ca pārvatīyāś ca ye rathāḥ
  7 gāndhārarājaḥ śakuniḥ prācyodīcyāś ca sarvaśaḥ
      śakāḥ kirātā yavanāḥ śibayo 'tha vasātayaḥ
  8 svaiḥ svair anīkaiḥ sahitāḥ parivārya mahāratham
      ete mahārathāḥ sarve dvitīye niryayur bale
  9 kṛtavarmā sahānīkas trigartāś ca mahābalāḥ
      duryodhanaś ca nṛpatir bhrātṛbhiḥ parivāritaḥ
  10 śalo bhūriśravāḥ śalyaḥ kausalyo 'tha bṛhadbalaḥ
     ete paścād avartanta dhārtarāṣṭrapurogamāḥ
 11 te samena pathā yātvā yotsyamānā mahārathāḥ
     kurukṣetrasya paścārdhe vyavatiṣṭhanta daṃśitāḥ
 12 duryodhanas tu śibiraṃ kārayām āsa bhārata
     yathaiva hāstinapuraṃ dvitīyaṃ samalaṃkṛtam
 13 na viśeṣaṃ vijānanti purasya śibirasya vā
     kuśalā api rājendra narā nagaravāsinaḥ
 14 tādṛśany eva durgāṇi rājñām api mahīpatiḥ
     kārayām āsa kauravyaḥ śataśo 'tha sahasraśaḥ
 15 pañcayojanam utsṛjya maṇḍalaṃ tad raṇājiram
     senāniveśās te rājann āviśañ śatasaṃghaśaḥ
 16 tatra te pṛthivīpālā yathotsāhaṃ yathābalam
     viviśuḥ śibirāṇy āśu dravyavanti sahasraśaḥ
 17 teṣāṃ duryodhano rājā sasainyānāṃ mahātmanām
     vyādideśa sabāhyānāṃ bhakṣyabhojyam anuttamam
 18 sagajāśvamanuṣyāṇāṃ ye ca śilpopajīvinaḥ
     ye cānye 'nugatās tatra sūtamāgadhabandinaḥ
 19 vaṇijo gaṇikā vārā ye caiva prekṣakā janāḥ
     sarvāṃs tān kauravo rājā vidhivat pratyavaikṣata


Next: Chapter 197