Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 184

  1 भीष्म उवाच
      ततॊ ऽहं निशि राजेन्द्र परणम्य शिरसा तदा
      बरह्मणानां पितॄणां च देवतानां च सर्वशः
  2 नक्तंचराणां भूतानां रजन्याश च विशां पते
      शयनं पराप्य रहिते मनसा समचिन्तयम
  3 जामदग्न्येन मे युद्धम इदं परमदारुणम
      अहानि सुबहून्य अद्य वर्तते सुमहात्ययम
  4 न च रामं महावीर्यं शक्नॊमि रणमूर्धनि
      विजेतुं समरे विप्रं जामदग्न्यं महाबलम
  5 यदि शक्यॊ मया जेतुं जामदग्न्यः परतापवान
      दैवतानि परसन्नानि दर्शयन्तु निशां मम
  6 ततॊ ऽहं निशि राजेन्द्र परसुप्तः शरविक्षतः
      दक्षिणेनैव पार्श्वेन परभातसमये इव
  7 ततॊ ऽहं विप्रमुख्यैस तैर यैर अस्मि पतितॊ रथात
      उत्थापितॊ धृतश चैव मा भैर इति च सान्त्वितः
  8 त एव मां महाराज सवप्नदर्शनम एत्य वै
      परिवार्याब्रुवन वाक्यं तन निबॊध कुरूद्वह
  9 उत्तिष्ठ मा भैर गाङ्गेय भयं ते नास्ति किं चन
      रक्षामहे नरव्याघ्र सवशरीरं हि नॊ भवान
  10 न तवां रामॊ रणे जेता जामदग्न्यः कथं चन
     तवम एव समरे रामं विजेता भरतर्षभ
 11 इदम अत्रं सुदयितं परत्यभिज्ञास्यते भवान
     विदितं हि तवाप्य एतत पूर्वस्मिन देहधारणे
 12 पराजापत्यं विश्वकृतं परस्वापं नाम भारत
     न हीदं वेद रामॊ ऽपि पृथिव्यां वा पुमान कव चित
 13 तत समरस्व महाबाहॊ भृशं संयॊजयस्व च
     न च रामः कषयं गन्ता तेनास्त्रेण नराधिप
 14 एनसा च न यॊगं तवं पराप्स्यसे जातु मानद
     सवप्स्यते जामदग्न्यॊ ऽसौ तवद्बाणबलपीडितः
 15 ततॊ जित्वा तवम एवैनं पुनर उत्थापयिष्यसि
     अस्त्रेण दयितेनाजौ भीष्म संभॊधनेन वै
 16 एवं कुरुष्व कौरव्य परभाते रथम आस्थितः
     परसुप्तं वा मृतं वापि तुल्यं मन्यामहे वयम
 17 न च रामेण मर्तव्यं कदा चिद अपि पार्थिव
     ततः समुत्पन्नम इदं परस्वापं युज्यताम इति
 18 इत्य उक्त्वान्तर्हिता राजन सर्व एव दविजॊत्तमाः
     अष्टौ सदृशरूपास ते सर्वे भास्वरमूर्तयः
  1 bhīṣma uvāca
      tato 'haṃ niśi rājendra praṇamya śirasā tadā
      brahmaṇānāṃ pitṝṇāṃ ca devatānāṃ ca sarvaśaḥ
  2 naktaṃcarāṇāṃ bhūtānāṃ rajanyāś ca viśāṃ pate
      śayanaṃ prāpya rahite manasā samacintayam
  3 jāmadagnyena me yuddham idaṃ paramadāruṇam
      ahāni subahūny adya vartate sumahātyayam
  4 na ca rāmaṃ mahāvīryaṃ śaknomi raṇamūrdhani
      vijetuṃ samare vipraṃ jāmadagnyaṃ mahābalam
  5 yadi śakyo mayā jetuṃ jāmadagnyaḥ pratāpavān
      daivatāni prasannāni darśayantu niśāṃ mama
  6 tato 'haṃ niśi rājendra prasuptaḥ śaravikṣataḥ
      dakṣiṇenaiva pārśvena prabhātasamaye iva
  7 tato 'haṃ vipramukhyais tair yair asmi patito rathāt
      utthāpito dhṛtaś caiva mā bhair iti ca sāntvitaḥ
  8 ta eva māṃ mahārāja svapnadarśanam etya vai
      parivāryābruvan vākyaṃ tan nibodha kurūdvaha
  9 uttiṣṭha mā bhair gāṅgeya bhayaṃ te nāsti kiṃ cana
      rakṣāmahe naravyāghra svaśarīraṃ hi no bhavān
  10 na tvāṃ rāmo raṇe jetā jāmadagnyaḥ kathaṃ cana
     tvam eva samare rāmaṃ vijetā bharatarṣabha
 11 idam atraṃ sudayitaṃ pratyabhijñāsyate bhavān
     viditaṃ hi tavāpy etat pūrvasmin dehadhāraṇe
 12 prājāpatyaṃ viśvakṛtaṃ prasvāpaṃ nāma bhārata
     na hīdaṃ veda rāmo 'pi pṛthivyāṃ vā pumān kva cit
 13 tat smarasva mahābāho bhṛśaṃ saṃyojayasva ca
     na ca rāmaḥ kṣayaṃ gantā tenāstreṇa narādhipa
 14 enasā ca na yogaṃ tvaṃ prāpsyase jātu mānada
     svapsyate jāmadagnyo 'sau tvadbāṇabalapīḍitaḥ
 15 tato jitvā tvam evainaṃ punar utthāpayiṣyasi
     astreṇa dayitenājau bhīṣma saṃbhodhanena vai
 16 evaṃ kuruṣva kauravya prabhāte ratham āsthitaḥ
     prasuptaṃ vā mṛtaṃ vāpi tulyaṃ manyāmahe vayam
 17 na ca rāmeṇa martavyaṃ kadā cid api pārthiva
     tataḥ samutpannam idaṃ prasvāpaṃ yujyatām iti
 18 ity uktvāntarhitā rājan sarva eva dvijottamāḥ
     aṣṭau sadṛśarūpās te sarve bhāsvaramūrtayaḥ


Next: Chapter 185