Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 173

  1 भीष्म उवाच
      सा निष्क्रमन्ती नगराच चिन्तयाम आस भारत
      पृथिव्यां नास्ति युवतिर विषमस्थतरा मया
      बान्धवैर विप्रहीनास्मि शाल्वेन च निराकृता
  2 न च शक्यं पुनर गन्तुं मया वारणसाह्वयम
      अनुज्ञातास्मि भीष्मेण शाल्वम उद्दिश्य कारणम
  3 किं नु गर्हाम्य अथात्मानम अथ भीष्मं दुरासदम
      आहॊस्वित पितरं मूढं यॊ मे ऽकार्षीत सवयंवरम
  4 ममायं सवकृतॊ दॊषॊ याहं भीष्मरथात तदा
      परवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरा
      तस्येयं फलनिर्वृत्तिर यद आपन्नास्मि मूढवत
  5 धिग भीष्मं धिक च मे मन्दं पितरं मूढचेतसम
      येनाहं वीर्यशुल्केन पण्यस्त्रीवत परवेरिता
  6 धिङ मां धिक शाल्वराजानं धिग धातारम अथापि च
      येषां दुर्नीतभावेन पराप्तास्म्य आपदम उत्तमाम
  7 सर्वथा भागधेयानि सवानि पराप्नॊति मानवः
      अनयस्यास्य तु मुखं भीष्मः शांतनवॊ मम
  8 सा भीष्मे परतिकर्तव्यम अहं पश्यामि सांप्रतम
      तपसा वा युधा वापि दुःखहेतुः स मे मतः
      कॊ नु भीष्मं युधा जेतुम उत्सहेत महीपतिः
  9 एवं सा परिनिश्चित्य जगाम नगराद बहिः
      आश्रमं पुण्यशीलानां तापसानां महात्मनाम
      ततस ताम अवसद रात्रिं तापसैः परिवारिता
  10 आचख्यौ च यथावृत्तं सर्वम आत्मनि भारत
     विस्तरेण महाबाहॊ निखिलेन शुचिस्मिता
     हरणं च विसर्गं च शाल्वेन च विसर्जनम
 11 ततस तत्र महान आसीद बराह्मणः संशितव्रतः
     शैखावत्यस तपॊवृद्धः शास्त्रे चारण्यके गुरुः
 12 आर्तां ताम आह स मुनिः शैखावत्यॊ महातपाः
     निःश्वसन्तीं सतीं बालां दुःखशॊकपरायणाम
 13 एवंगते किं नु भद्रे शक्यं कर्तुं तपस्विभिः
     आश्रमस्थैर महाभागैस तपॊनित्यैर महात्मभिः
 14 सा तव एनम अब्रवीद राजन करियतां मदनुग्रहः
     परव्राजितुम इहेच्छामि तपस तप्स्यामि दुश्चरम
 15 मयैवैतानि कर्माणि पूर्वदेहेषु मूढया
     कृतानि नूनं पापानि तेषाम एतत फलं धरुवम
 16 नॊत्सहेयं पुनर गन्तुं सवजनं परति तापसाः
     परत्याख्याता निरानन्दा शाल्वेन च निराकृता
 17 उपदिष्टम इहेच्छामि तापस्यं वीतकल्मषाः
     युष्माभिर देवसंकाशाः कृपा भवतु वॊ मयि
 18 स ताम आश्वासयत कन्यां दृष्टान्तागमहेतुभिः
     सान्त्वयाम आस कार्यं च परतिजज्ञे दविजैः सह
  1 bhīṣma uvāca
      sā niṣkramantī nagarāc cintayām āsa bhārata
      pṛthivyāṃ nāsti yuvatir viṣamasthatarā mayā
      bāndhavair viprahīnāsmi śālvena ca nirākṛtā
  2 na ca śakyaṃ punar gantuṃ mayā vāraṇasāhvayam
      anujñātāsmi bhīṣmeṇa śālvam uddiśya kāraṇam
  3 kiṃ nu garhāmy athātmānam atha bhīṣmaṃ durāsadam
      āhosvit pitaraṃ mūḍhaṃ yo me 'kārṣīt svayaṃvaram
  4 mamāyaṃ svakṛto doṣo yāhaṃ bhīṣmarathāt tadā
      pravṛtte vaiśase yuddhe śālvārthaṃ nāpataṃ purā
      tasyeyaṃ phalanirvṛttir yad āpannāsmi mūḍhavat
  5 dhig bhīṣmaṃ dhik ca me mandaṃ pitaraṃ mūḍhacetasam
      yenāhaṃ vīryaśulkena paṇyastrīvat praveritā
  6 dhiṅ māṃ dhik śālvarājānaṃ dhig dhātāram athāpi ca
      yeṣāṃ durnītabhāvena prāptāsmy āpadam uttamām
  7 sarvathā bhāgadheyāni svāni prāpnoti mānavaḥ
      anayasyāsya tu mukhaṃ bhīṣmaḥ śāṃtanavo mama
  8 sā bhīṣme pratikartavyam ahaṃ paśyāmi sāṃpratam
      tapasā vā yudhā vāpi duḥkhahetuḥ sa me mataḥ
      ko nu bhīṣmaṃ yudhā jetum utsaheta mahīpatiḥ
  9 evaṃ sā pariniścitya jagāma nagarād bahiḥ
      āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām
      tatas tām avasad rātriṃ tāpasaiḥ parivāritā
  10 ācakhyau ca yathāvṛttaṃ sarvam ātmani bhārata
     vistareṇa mahābāho nikhilena śucismitā
     haraṇaṃ ca visargaṃ ca śālvena ca visarjanam
 11 tatas tatra mahān āsīd brāhmaṇaḥ saṃśitavrataḥ
     śaikhāvatyas tapovṛddhaḥ śāstre cāraṇyake guruḥ
 12 ārtāṃ tām āha sa muniḥ śaikhāvatyo mahātapāḥ
     niḥśvasantīṃ satīṃ bālāṃ duḥkhaśokaparāyaṇām
 13 evaṃgate kiṃ nu bhadre śakyaṃ kartuṃ tapasvibhiḥ
     āśramasthair mahābhāgais taponityair mahātmabhiḥ
 14 sā tv enam abravīd rājan kriyatāṃ madanugrahaḥ
     pravrājitum ihecchāmi tapas tapsyāmi duścaram
 15 mayaivaitāni karmāṇi pūrvadeheṣu mūḍhayā
     kṛtāni nūnaṃ pāpāni teṣām etat phalaṃ dhruvam
 16 notsaheyaṃ punar gantuṃ svajanaṃ prati tāpasāḥ
     pratyākhyātā nirānandā śālvena ca nirākṛtā
 17 upadiṣṭam ihecchāmi tāpasyaṃ vītakalmaṣāḥ
     yuṣmābhir devasaṃkāśāḥ kṛpā bhavatu vo mayi
 18 sa tām āśvāsayat kanyāṃ dṛṣṭāntāgamahetubhiḥ
     sāntvayām āsa kāryaṃ ca pratijajñe dvijaiḥ saha


Next: Chapter 174