Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 169

  1 [भीस्म]
      रॊचमानॊ महाराज पाण्डवानां महारथः
      यॊत्स्यते ऽमरवत संख्ये परसैन्येषु भारत
  2 पुरुजित कुन्तिभॊजश च महेष्वासॊ महाबलः
      मातुलॊ भीमसेनस्य स च मे ऽतिरथॊ मतः
  3 एष वीरॊ महेष्वासः कृती च निपुणश च ह
      चित्रयॊधी च शक्तश च मतॊ मे रथपुंगवः
  4 स यॊत्स्यति हि विक्रम्य मघवान इव दानवैः
      यॊधाश चास्य परिख्याताः सर्वे युद्धविशारदाः
  5 भागिनेय कृते वीरः स करिष्यति संगरे
      सुमहत कर्म पाण्डूनां सथितः परियहिते नृपः
  6 भैमसेनिर महाराज हैडिम्बॊ राक्षसेश्वरः
      मतॊ मे बहु मायावी रथयूथप यूथपः
  7 यॊत्स्यते समरे तात मायाभिः समरप्रियः
      ये चास्य राक्षसाः शूराः सचिवा वशवर्तिनः
  8 एते चान्ये च बहवॊ नानाजनपदेश्वराः
      समेताः पाण्डवस्यार्थे वासुदेव पुरॊगमाः
  9 एते पराधान्यतॊ राजन पाण्डवस्य महात्मनः
      रथाश चातिरथाश चैव ये चाप्य अर्धरथा मताः
  10 नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप
     महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना
 11 तैर अहं समरे वीर तवाम आयद्भिर जयैषिभिः
     यॊत्स्यामि जयम आकाङ्क्षन्न अथ वा निधनं रणे
 12 पार्थं च वासुदेवं च चक्रगाण्डीवधारिणौ
     संध्यागताव इवार्केन्दू समेष्ये पुरुषॊत्तमौ
 13 ये चैव ते रथॊदाराः पाण्डुपुत्रस्य सैनिकाः
     सह सैन्यान अहं तांश च परतीयां रणमूर्धनि
 14 एते रथाश चातिरथाश च तुभ्यं; यथा परधानं नृप कीर्तिता मया
     तथा राजन्न अर्धरथाश च के चित; तथैव तेषाम अपि कौरवेन्द्र
 15 अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः
     सर्वान आवारयिष्यामि यावद दरक्ष्यामि भारत
 16 पाञ्चाल्यं तु महाबाहॊ नाहं हन्यां शिखण्डिनम
     उद्यतेषुम अभिप्रेक्ष्य परतियुध्यन्तम आहवे
 17 लॊकस तद वेद यद अहं पितुः परियचिकीर्षया
     पराप्तं राज्यं परित्यज्य बरह्मचर्ये धृतव्रतः
 18 चित्राङ्गदं कौरवाणाम अहं राज्ये ऽभयषेचयम
     विचित्रवीर्यं च शिशुं यौवराज्ये ऽभयषेचयम
 19 देवव्रतत्वं विख्याप्य पृथिव्यां सर्वराजसु
     नैव हन्यां सत्रियं जातु न सत्रीपूर्वं कथं चन
 20 स हि सत्रीपूर्वकॊ राजञ शिखण्डी यदि ते शरुतः
     कन्या भूत्वा पुमाञ जातॊ न यॊत्स्ये तेन भारत
 21 सर्वांस तव अन्यान हनिष्यामि पार्थिवान भरतर्षभ
     यान समेष्यामि समरे न तु कुन्तीसुतान नृप
  1 [bhīsma]
      rocamāno mahārāja pāṇḍavānāṃ mahārathaḥ
      yotsyate 'maravat saṃkhye parasainyeṣu bhārata
  2 purujit kuntibhojaś ca maheṣvāso mahābalaḥ
      mātulo bhīmasenasya sa ca me 'tiratho mataḥ
  3 eṣa vīro maheṣvāsaḥ kṛtī ca nipuṇaś ca ha
      citrayodhī ca śaktaś ca mato me rathapuṃgavaḥ
  4 sa yotsyati hi vikramya maghavān iva dānavaiḥ
      yodhāś cāsya parikhyātāḥ sarve yuddhaviśāradāḥ
  5 bhāgineya kṛte vīraḥ sa kariṣyati saṃgare
      sumahat karma pāṇḍūnāṃ sthitaḥ priyahite nṛpaḥ
  6 bhaimasenir mahārāja haiḍimbo rākṣaseśvaraḥ
      mato me bahu māyāvī rathayūthapa yūthapaḥ
  7 yotsyate samare tāta māyābhiḥ samarapriyaḥ
      ye cāsya rākṣasāḥ śūrāḥ sacivā vaśavartinaḥ
  8 ete cānye ca bahavo nānājanapadeśvarāḥ
      sametāḥ pāṇḍavasyārthe vāsudeva purogamāḥ
  9 ete prādhānyato rājan pāṇḍavasya mahātmanaḥ
      rathāś cātirathāś caiva ye cāpy ardharathā matāḥ
  10 neṣyanti samare senāṃ bhīmāṃ yaudhiṣṭhirīṃ nṛpa
     mahendreṇeva vīreṇa pālyamānāṃ kirīṭinā
 11 tair ahaṃ samare vīra tvām āyadbhir jayaiṣibhiḥ
     yotsyāmi jayam ākāṅkṣann atha vā nidhanaṃ raṇe
 12 pārthaṃ ca vāsudevaṃ ca cakragāṇḍīvadhāriṇau
     saṃdhyāgatāv ivārkendū sameṣye puruṣottamau
 13 ye caiva te rathodārāḥ pāṇḍuputrasya sainikāḥ
     saha sainyān ahaṃ tāṃś ca pratīyāṃ raṇamūrdhani
 14 ete rathāś cātirathāś ca tubhyaṃ; yathā pradhānaṃ nṛpa kīrtitā mayā
     tathā rājann ardharathāś ca ke cit; tathaiva teṣām api kauravendra
 15 arjunaṃ vāsudevaṃ ca ye cānye tatra pārthivāḥ
     sarvān āvārayiṣyāmi yāvad drakṣyāmi bhārata
 16 pāñcālyaṃ tu mahābāho nāhaṃ hanyāṃ śikhaṇḍinam
     udyateṣum abhiprekṣya pratiyudhyantam āhave
 17 lokas tad veda yad ahaṃ pituḥ priyacikīrṣayā
     prāptaṃ rājyaṃ parityajya brahmacarye dhṛtavrataḥ
 18 citrāṅgadaṃ kauravāṇām ahaṃ rājye 'bhyaṣecayam
     vicitravīryaṃ ca śiśuṃ yauvarājye 'bhyaṣecayam
 19 devavratatvaṃ vikhyāpya pṛthivyāṃ sarvarājasu
     naiva hanyāṃ striyaṃ jātu na strīpūrvaṃ kathaṃ cana
 20 sa hi strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ
     kanyā bhūtvā pumāñ jāto na yotsye tena bhārata
 21 sarvāṃs tv anyān haniṣyāmi pārthivān bharatarṣabha
     yān sameṣyāmi samare na tu kuntīsutān nṛpa


Next: Chapter 170