Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 167

  1 [भीस्म]
      दरौपदेया महाराज सर्वे पञ्च महारथाः
      वैराटिर उत्तरश चैव रथॊ मम महान मतः
  2 अभिमन्युर महाराज रथयूथप यूथपः
      समः पार्थेन समरे वासुदेवेन वा भवेत
  3 लघ्व अस्त्रश चित्रयॊधी च मनस्वी दृढविक्रमः
      संस्मरन वै परिक्लेशं सवपितुर विक्रमिष्यति
  4 सात्यकिर माधवः शूरॊ रथयूथप यूथपः
      एष वृष्णिप्रवीराणाम अमर्षी जितसाध्वसः
  5 उत्तमौजास तथा राजन रथॊ मम महान मतः
      युधामन्युश च विक्रान्तॊ रथॊदारॊ नरर्षभः
  6 एतेषां बहुसाहस्रा रथा नागा हयास तथा
      यॊत्स्यन्ते ते तनुं तयक्त्वा कुन्तीपुत्र परियेप्सया
  7 पाण्डवैः सह राजेन्द्र तव सेनासु भारत
      अग्निमारुतवद राजन्न आह्वयन्तः परस्परम
  8 अजेयौ समरे वृद्धौ विराटद्रुपदाव उभौ
      महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ
  9 वयॊवृद्धाव अपि तु तौ कषत्रधर्मपरायणौ
      यतिष्येते परं शक्त्या सथितौ वीर गते पथि
  10 संबन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात
     आर्य वृत्तौ महेष्वासौ सनेहपाशसिताव उभौ
 11 कारणं पराप्य तु नराः सर्व एव महाभुजाः
     शूरा वा कातरा वापि भवन्ति नरपुंगव
 12 एकायनगताव एतौ पार्थेन दृढभक्तिकौ
     तयक्त्वा पराणान परं शक्त्या घटितारौ नराधिप
 13 पृथग अक्षौहिणीभ्यां ताव उभौ संयति दारुणौ
     संबन्धिभावं रक्षन्तौ महत कर्म करिष्यतः
 14 लॊकवीरौ महेष्वासौ तयक्तात्मानौ च भारत
     परत्ययम्परिरक्षन्तौ महत कर्म करिष्यतः
  1 [bhīsma]
      draupadeyā mahārāja sarve pañca mahārathāḥ
      vairāṭir uttaraś caiva ratho mama mahān mataḥ
  2 abhimanyur mahārāja rathayūthapa yūthapaḥ
      samaḥ pārthena samare vāsudevena vā bhavet
  3 laghv astraś citrayodhī ca manasvī dṛḍhavikramaḥ
      saṃsmaran vai parikleśaṃ svapitur vikramiṣyati
  4 sātyakir mādhavaḥ śūro rathayūthapa yūthapaḥ
      eṣa vṛṣṇipravīrāṇām amarṣī jitasādhvasaḥ
  5 uttamaujās tathā rājan ratho mama mahān mataḥ
      yudhāmanyuś ca vikrānto rathodāro nararṣabhaḥ
  6 eteṣāṃ bahusāhasrā rathā nāgā hayās tathā
      yotsyante te tanuṃ tyaktvā kuntīputra priyepsayā
  7 pāṇḍavaiḥ saha rājendra tava senāsu bhārata
      agnimārutavad rājann āhvayantaḥ parasparam
  8 ajeyau samare vṛddhau virāṭadrupadāv ubhau
      mahārathau mahāvīryau matau me puruṣarṣabhau
  9 vayovṛddhāv api tu tau kṣatradharmaparāyaṇau
      yatiṣyete paraṃ śaktyā sthitau vīra gate pathi
  10 saṃbandhakena rājendra tau tu vīryabalānvayāt
     ārya vṛttau maheṣvāsau snehapāśasitāv ubhau
 11 kāraṇaṃ prāpya tu narāḥ sarva eva mahābhujāḥ
     śūrā vā kātarā vāpi bhavanti narapuṃgava
 12 ekāyanagatāv etau pārthena dṛḍhabhaktikau
     tyaktvā prāṇān paraṃ śaktyā ghaṭitārau narādhipa
 13 pṛthag akṣauhiṇībhyāṃ tāv ubhau saṃyati dāruṇau
     saṃbandhibhāvaṃ rakṣantau mahat karma kariṣyataḥ
 14 lokavīrau maheṣvāsau tyaktātmānau ca bhārata
     pratyayamparirakṣantau mahat karma kariṣyataḥ


Next: Chapter 168