Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 144

  1 [व]
      ततः सूर्यान निश्चरितां कर्णः शुश्राव भारतीम
      दुरत्ययां परणयिनीं पितृवद भास्करेरिताम
  2 सत्यम आह पृथा वाक्यं कर्ण मातृवचः कुरु
      शरेयस ते सयान नरव्याघ्र सर्वम आचरतस तथा
  3 एवम उक्तस्य मात्रा च सवयं पित्रा च भानुना
      चचाल नैव कर्णस्य मतिः सत्यधृतेस तदा
  4 न ते न शरद्दधे वाक्यं कषत्रिये भाषितं तवया
      धर्मद्वारं ममैतत सयान नियॊग करणं तव
  5 अकरॊन मयि यत पापं भवती सुमहात्ययम
      अवकीर्णॊ ऽसमि ते तेन तद यशः कीर्तिनाशनम
  6 अहं च कषत्रियॊ जातॊ न पराप्तः कषत्रसत्क्रियाम
      तवत्कृते किं नु पापीयः शत्रुः कुर्यान ममाहितम
  7 करिया काले तव अनुक्रॊशम अकृत्वा तवम इमं मम
      हीनसंस्कार समयम अद्य मां समचूचुदः
  8 न वै मम हितं पूर्वं मातृवच चेष्टितं तवया
      सा मां संबॊधयस्य अद्य केवलात्म हितैषिणी
  9 कृष्णेन सहितात कॊ वै न वयथेत धनंजयात
      कॊ ऽदय भीतं न मां विद्यात पार्थानां समितिं गतम
  10 अभ्राता विदितः पूर्वं युद्धकाले परकाशितः
     पाण्डवान यदि गच्छामि किं मां कषत्रं वदिष्यति
 11 सर्वकामैः संविभक्तः पूजितश च सदा भृशम
     अहं वै धार्तराष्ट्राणां कुर्यां तद अफलं कथम
 12 उपनह्य परैर वैरं ये मां नित्यम उपासते
     नमस्कुर्वन्ति च सदा वसवॊ वासवं यथा
 13 मम पराणेन ये शत्रूञ शक्ताः परतिसमासितुम
     मन्यन्ते ऽदय कथं तेषाम अहं भिन्द्यां मनॊरथम
 14 मया पलवेन संग्रामं तितीर्षन्ति दुरत्ययम
     अपारे पारकामा ये तयजेयं तान अहं कथम
 15 अयं हि कालः संप्राप्तॊ धार्तराष्ट्रॊपजीविनाम
     निर्वेष्टव्यं मया तत्र पराणान अपरिरक्षता
 16 कृतार्थाः सुभृता ये हि कृत्यकाल उपस्थिते
     अनवेक्ष्य कृतं पापा विकुर्वन्त्य अनवस्थिताः
 17 राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम
     नैवायं न परॊ लॊकॊ विद्यते पापकर्मणाम
 18 धृतराष्ट्रस्य पुत्राणाम अर्थे यॊत्स्यामि ते सुतैः
     बलं च शक्तिं चास्थाय न वै तवय्य अनृतं वदे
 19 आनृशंस्यम अथॊ वृत्तं रक्षन सत्पुरुषॊचितम
     अतॊ ऽरथकरम अप्य एतन न करॊम्य अद्य ते वचः
 20 न तु ते ऽयं समारम्भॊ मयि मॊघॊ भविष्यति
     वध्यान विषह्यान संग्रामे न हनिष्यामि ते सुतान
     युधिष्ठिरं च भीमं च यमौ चैवार्जुनाद ऋते
 21 अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले
     अर्जुनं हि निहन्त्य आजौ संप्राप्तं सयात फलं मया
     यशसा चापि युज्येयं निहतः सव्यसाचिना
 22 न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि
     निरर्जुनाः सकर्णा वा सार्जुना व हते मयि
 23 इति कर्णवचः शरुत्वा कुन्ती दुःखात परवेपती
     उवाच पुत्रम आश्लिष्य कर्णं धैर्याद अकम्पितम
 24 एवं वै भाव्यम एतेन कषयं यास्यन्ति कौरवः
     यथा तवं भाषसे कर्ण दैवं तु बलवत्तरम
 25 तवया चतुर्णां भरातॄणाम अभयं शत्रुकर्शन
     दत्तं तत परतिजानीहि संगर परतिमॊचनम
 26 अनामयं सवस्ति चेति पृथाथॊ कर्णम अब्रवी
     तां कर्णॊ ऽभयवदत परीतस ततस तौ जग्मतुः पृथक
  1 [v]
      tataḥ sūryān niścaritāṃ karṇaḥ śuśrāva bhāratīm
      duratyayāṃ praṇayinīṃ pitṛvad bhāskareritām
  2 satyam āha pṛthā vākyaṃ karṇa mātṛvacaḥ kuru
      śreyas te syān naravyāghra sarvam ācaratas tathā
  3 evam uktasya mātrā ca svayaṃ pitrā ca bhānunā
      cacāla naiva karṇasya matiḥ satyadhṛtes tadā
  4 na te na śraddadhe vākyaṃ kṣatriye bhāṣitaṃ tvayā
      dharmadvāraṃ mamaitat syān niyoga karaṇaṃ tava
  5 akaron mayi yat pāpaṃ bhavatī sumahātyayam
      avakīrṇo 'smi te tena tad yaśaḥ kīrtināśanam
  6 ahaṃ ca kṣatriyo jāto na prāptaḥ kṣatrasatkriyām
      tvatkṛte kiṃ nu pāpīyaḥ śatruḥ kuryān mamāhitam
  7 kriyā kāle tv anukrośam akṛtvā tvam imaṃ mama
      hīnasaṃskāra samayam adya māṃ samacūcudaḥ
  8 na vai mama hitaṃ pūrvaṃ mātṛvac ceṣṭitaṃ tvayā
      sā māṃ saṃbodhayasy adya kevalātma hitaiṣiṇī
  9 kṛṣṇena sahitāt ko vai na vyatheta dhanaṃjayāt
      ko 'dya bhītaṃ na māṃ vidyāt pārthānāṃ samitiṃ gatam
  10 abhrātā viditaḥ pūrvaṃ yuddhakāle prakāśitaḥ
     pāṇḍavān yadi gacchāmi kiṃ māṃ kṣatraṃ vadiṣyati
 11 sarvakāmaiḥ saṃvibhaktaḥ pūjitaś ca sadā bhṛśam
     ahaṃ vai dhārtarāṣṭrāṇāṃ kuryāṃ tad aphalaṃ katham
 12 upanahya parair vairaṃ ye māṃ nityam upāsate
     namaskurvanti ca sadā vasavo vāsavaṃ yathā
 13 mama prāṇena ye śatrūñ śaktāḥ pratisamāsitum
     manyante 'dya kathaṃ teṣām ahaṃ bhindyāṃ manoratham
 14 mayā plavena saṃgrāmaṃ titīrṣanti duratyayam
     apāre pārakāmā ye tyajeyaṃ tān ahaṃ katham
 15 ayaṃ hi kālaḥ saṃprāpto dhārtarāṣṭropajīvinām
     nirveṣṭavyaṃ mayā tatra prāṇān aparirakṣatā
 16 kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite
     anavekṣya kṛtaṃ pāpā vikurvanty anavasthitāḥ
 17 rājakilbiṣiṇāṃ teṣāṃ bhartṛpiṇḍāpahāriṇām
     naivāyaṃ na paro loko vidyate pāpakarmaṇām
 18 dhṛtarāṣṭrasya putrāṇām arthe yotsyāmi te sutaiḥ
     balaṃ ca śaktiṃ cāsthāya na vai tvayy anṛtaṃ vade
 19 ānṛśaṃsyam atho vṛttaṃ rakṣan satpuruṣocitam
     ato 'rthakaram apy etan na karomy adya te vacaḥ
 20 na tu te 'yaṃ samārambho mayi mogho bhaviṣyati
     vadhyān viṣahyān saṃgrāme na haniṣyāmi te sutān
     yudhiṣṭhiraṃ ca bhīmaṃ ca yamau caivārjunād ṛte
 21 arjunena samaṃ yuddhaṃ mama yaudhiṣṭhire bale
     arjunaṃ hi nihanty ājau saṃprāptaṃ syāt phalaṃ mayā
     yaśasā cāpi yujyeyaṃ nihataḥ savyasācinā
 22 na te jātu naśiṣyanti putrāḥ pañca yaśasvini
     nirarjunāḥ sakarṇā vā sārjunā va hate mayi
 23 iti karṇavacaḥ śrutvā kuntī duḥkhāt pravepatī
     uvāca putram āśliṣya karṇaṃ dhairyād akampitam
 24 evaṃ vai bhāvyam etena kṣayaṃ yāsyanti kauravaḥ
     yathā tvaṃ bhāṣase karṇa daivaṃ tu balavattaram
 25 tvayā caturṇāṃ bhrātṝṇām abhayaṃ śatrukarśana
     dattaṃ tat pratijānīhi saṃgara pratimocanam
 26 anāmayaṃ svasti ceti pṛthātho karṇam abravī
     tāṃ karṇo 'bhyavadat prītas tatas tau jagmatuḥ pṛthak


Next: Chapter 145