Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 140

  1 [सम्जय]
      कर्णस्य वचनं शरुत्वा केशवः परवीरहा
      उवाच परहसन वाक्यं समितपूर्वम इदं तदा
  2 अपि तवां न तपेत कर्ण राज्यलाभॊपपादना
      मया दत्तां हि पृथिवीं न परशासितुम इच्छसि
  3 धरुवॊ जयः पाण्डवानाम इतीदं; न संशयः कश चन विद्यते ऽतर
      जय धवजॊ दृश्यते पाण्डवस्य; समुच्छ्रितॊ वानरराज उग्रः
  4 दिव्या मायाविहिता भौवनेन; समुच्छ्रिता इन्द्रकेतुप्रकाशा
      दिव्यानि भूतानि भयावहानि; दृश्यन्ति चैवात्र भयानकानि
  5 न सज्जते शैलवनस्पतिभ्य; ऊर्ध्वं तिर्यग यॊजनमात्ररूपः
      शरीमान धवजः कर्ण धनंजयस्य; समुच्छ्रितः पावकतुल्यरूपः
  6 यदा दरक्ष्यसि संग्रामे शवेताश्वं कृष्णसारथिम
      ऐन्द्रम अस्त्रं विकुर्वाणम उभे चैवाग्निमारुते
  7 गाण्डीवस्य च निर्घॊषं विस्फूर्जितम इवाशनेः
      न तदा भविता तरेता न कृतं दवापरं न च
  8 यदा दरक्ष्यसि संग्रामे कुन्तीपुत्रं युधिष्ठिरम
      जपहॊमसमायुक्तं सवां रक्षन्तं महाचमूम
  9 आदित्यम इव दुर्धर्षं तपन्तं शत्रुवाहिनीम
      न तदा भविता तरेता न कृतं दवापरं न च
  10 यदा दरक्ष्यसि संग्रामे भीमसेनं महाबलम
     दुःशासनस्य रुधिरं पीत्वा नृत्यन्तम आहवे
 11 परभिन्नम इव मातङ्गं परतिद्विरदघातिनम
     न तदा भविता तरेता न कृतं दवापरं न च
 12 यदा दरक्ष्यसि संग्रामे माद्रीपुत्रौ महारथौ
     वाहिनीं धार्तराष्ट्राणां कषॊभयन्तौ गजाव इव
 13 विगाढे शस्त्रसंपाते परवीर रथा रुजौ
     न तदा भविता तरेता न कृतं दवापरं न च
 14 यदा दरक्ष्यसि संग्रामे दरॊणं शांतनवं कृपम
     सुयॊधनं च राजानं सैन्धवं च जयद्रथम
 15 युद्धायापततस तूर्णं वारितान सव्यसाचिना
     न तदा भविता तरेता न कृतं दवापरं न च
 16 बरूयाः कर्ण इतॊ गत्वा दरॊणं शांतनवं कृपम
     सौम्यॊ ऽयं वर्तते मासः सुप्राप यवसेन्धनः
 17 पक्वौषधि वनस्फीतः फलवान अल्पमक्षिकः
     निष्पङ्कॊ रसवत तॊयॊ नात्युष्ण शिशिरः सुखः
 18 सप्तमाच चापि दिवसाद अमावास्या भविष्यति
     संग्रामं यॊजयेत तत्र तां हय आहुः शक्र देवताम
 19 तथा राज्ञॊ वदेः सर्वान ये युद्धायाभ्युपागताः
     यद वॊ मनीषितं तद वै सर्वं संपादयामि वः
 20 राजानॊ राजपुत्राश च दुर्यॊधन वशानुगाः
     पराप्य शस्त्रेण निधनं पराप्स्यन्ति गतिम उत्तमाम
  1 [samjaya]
      karṇasya vacanaṃ śrutvā keśavaḥ paravīrahā
      uvāca prahasan vākyaṃ smitapūrvam idaṃ tadā
  2 api tvāṃ na tapet karṇa rājyalābhopapādanā
      mayā dattāṃ hi pṛthivīṃ na praśāsitum icchasi
  3 dhruvo jayaḥ pāṇḍavānām itīdaṃ; na saṃśayaḥ kaś cana vidyate 'tra
      jaya dhvajo dṛśyate pāṇḍavasya; samucchrito vānararāja ugraḥ
  4 divyā māyāvihitā bhauvanena; samucchritā indraketuprakāśā
      divyāni bhūtāni bhayāvahāni; dṛśyanti caivātra bhayānakāni
  5 na sajjate śailavanaspatibhya; ūrdhvaṃ tiryag yojanamātrarūpaḥ
      śrīmān dhvajaḥ karṇa dhanaṃjayasya; samucchritaḥ pāvakatulyarūpaḥ
  6 yadā drakṣyasi saṃgrāme śvetāśvaṃ kṛṣṇasārathim
      aindram astraṃ vikurvāṇam ubhe caivāgnimārute
  7 gāṇḍīvasya ca nirghoṣaṃ visphūrjitam ivāśaneḥ
      na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca
  8 yadā drakṣyasi saṃgrāme kuntīputraṃ yudhiṣṭhiram
      japahomasamāyuktaṃ svāṃ rakṣantaṃ mahācamūm
  9 ādityam iva durdharṣaṃ tapantaṃ śatruvāhinīm
      na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca
  10 yadā drakṣyasi saṃgrāme bhīmasenaṃ mahābalam
     duḥśāsanasya rudhiraṃ pītvā nṛtyantam āhave
 11 prabhinnam iva mātaṅgaṃ pratidviradaghātinam
     na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca
 12 yadā drakṣyasi saṃgrāme mādrīputrau mahārathau
     vāhinīṃ dhārtarāṣṭrāṇāṃ kṣobhayantau gajāv iva
 13 vigāḍhe śastrasaṃpāte paravīra rathā rujau
     na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca
 14 yadā drakṣyasi saṃgrāme droṇaṃ śāṃtanavaṃ kṛpam
     suyodhanaṃ ca rājānaṃ saindhavaṃ ca jayadratham
 15 yuddhāyāpatatas tūrṇaṃ vāritān savyasācinā
     na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca
 16 brūyāḥ karṇa ito gatvā droṇaṃ śāṃtanavaṃ kṛpam
     saumyo 'yaṃ vartate māsaḥ suprāpa yavasendhanaḥ
 17 pakvauṣadhi vanasphītaḥ phalavān alpamakṣikaḥ
     niṣpaṅko rasavat toyo nātyuṣṇa śiśiraḥ sukhaḥ
 18 saptamāc cāpi divasād amāvāsyā bhaviṣyati
     saṃgrāmaṃ yojayet tatra tāṃ hy āhuḥ śakra devatām
 19 tathā rājño vadeḥ sarvān ye yuddhāyābhyupāgatāḥ
     yad vo manīṣitaṃ tad vai sarvaṃ saṃpādayāmi vaḥ
 20 rājāno rājaputrāś ca duryodhana vaśānugāḥ
     prāpya śastreṇa nidhanaṃ prāpsyanti gatim uttamām


Next: Chapter 141