Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 132

  1 [विदुरा]
      अथैतस्याम अवस्थायां पौरुषं हातुम इच्छसि
      निहीन सेवितं मार्गं गमिष्यस्य अचिराद इव
  2 यॊ हि तेजॊ यथाशक्ति न दर्शयति विक्रमात
      कषत्रियॊ जीविताकाङ्क्षी सतेन इत्य एव तं विदुः
  3 अर्थवन्त्य उपपन्नानि वाक्यानि गुणवन्ति च
      नैव संप्राप्नुवन्ति तवां मुमूर्षुम इव भेषजम
  4 सन्ति वै सिन्धुराजस्य संतुष्टा बहवॊ जनाः
      दौर्बल्याद आसते मूढा वयसनौघप्रतीक्षिणः
  5 सहायॊचपयं कृत्वा वयवसाय्य ततस ततः
      अनुदुष्येयुर अपरे पश्यन्तस तव पौरुषम
  6 तैः कृत्वा सह संघातं गिरिदुर्गालयांश चर
      काले वयसनम आकाङ्क्षन नैवायम अजरामरः
  7 संजयॊ नामतश च तवं न च पश्यामि तत तवयि
      अन्वर्थ नामा भव मे पुत्र मा वयर्थनामकः
  8 सम्यग दृष्टिर महाप्राज्ञॊ बालं तवां बराह्मणॊ ऽबरवीत
      अयं पराप्य महत कृच्छ्रं पुनर वृद्धिं गमिष्यति
  9 तस्य समरन्ती वचनम आशंसे विजयं तव
      तस्मात तात बरवीमि तवां वक्ष्यामि च पुनः पुनः
  10 यस्य हय अर्थाभिनिर्वृत्तौ भवन्त्य आप्यायिताः परे
     तस्यार्थसिद्धिर नियता नयेष्व अर्थानुसारिणः
 11 समृद्दिह्र असमृद्धिर वा पूर्वेषां मम संजय
     एवं विद्वान युद्धमना भव मा परत्युपाहर
 12 नातः पापीयसीं कां चिद अवस्था शम्बरॊ ऽबरवीत
     यत्र नैवाद्य न परात्र भॊजनं परतिदृश्यते
 13 पतिपुत्र वधाद एतत परमं दुःखम अब्रवीत
     दारिद्र्यम इति यत परॊक्तं पर्याय मरणं हि तत
 14 अहं महाकुले जाता हरदाद धरदम इवागता
     ईश्वरी सर्वकल्याणैर भर्त्रा परमपूजिता
 15 महार्हमाल्याभरणां सुमृष्टाम्बर वाससम
     पुरा दृष्ट्वा सुहृद्वर्गॊ माम अपश्यत सुदुर्गताम
 16 यदा मां चैव भार्यां च दरष्टासि भृशदुर्बले
     न तदा जीवितेनार्थॊ भविता तव संजय
 17 दासकर्म करान भृत्यान आचार्यर्त्विक पुरॊहितान
     अवृत्त्यास्मान परजहतॊ दृष्ट्वा किं जीवितेन ते
 18 यदि कृत्यं न पश्यामि तवाद्येह यथा पुरा
     शलाघनीयं यशस्यं च का शान्तिर हृदयस्य मे
 19 नेति चेद बराह्मणान बरूयां दीर्यते हृदयं मम
     न हय अहं न च मे भर्ता नेति बराह्मणम उक्तवान
 20 वयम आश्रमणीयाः सम नाश्रितारः परस्य च
     सान्यान आश्रित्य जीवन्ती परित्यक्ष्यामि जीवितम
 21 अपारे भव नः पारम अप्लवे भव नः पलवः
     कुरुष्व सथानम अस्थाने मृतान संजीवयस्व नः
 22 सर्वे ते शत्रवः सह्या न चेज जीवितुम इच्छसि
     अथ चेद ईदृशीं वृत्तिं कलीबाम अभ्युपपद्यसे
 23 निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम
     एकशत्रुवधेनैव शूरॊ गच्छति विश्रुतिम
 24 इन्द्रॊ वृत्रवधेनैव महेन्द्रः समपद्यत
     माहेन्द्रं च गरहं लेभे लॊकानां चेश्वरॊ ऽभवत
 25 नाम विश्राव्य वा संख्ये शत्रूर आहूय दंशितान
     सेनाग्रं वापि विद्राव्य हत्वा वा पुरुषं वरम
 26 यदैव लभते वीरः सुयुद्धेन महद यशः
     तदैव परव्यथन्ते ऽसय शत्रवॊ विनमन्ति च
 27 तयक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः
     अवशाः पूरयन्ति सम सर्वकामसमृद्धिभिः
 28 राज्यं वाप्य उग्रविभ्रंशं संशयॊ जीवितस्य वा
     परलब्धस्य हि शत्रॊर वै शेषं कुर्वन्ति साधवः
 29 सवर्गद्वारॊपमं राज्यम अथ वाप्य अमृतॊपमम
     रुद्धम एकायने मत्वा पतॊल्मुक इवारिषु
 30 जहि शत्रून रणे राजन सवधर्मम अनुपालय
     मा तवा पश्येत सुकृपणं शत्रुः शरीमान कदा चन
 31 अस्मदीयैश च शॊचद्भिर नदद्भिश च परैर वृतम
     अपि तवां नानुपश्येयं दीना दीनम अवस्थितम
 32 उष्य सौवीरकन्याभिः शलाघस्वार्थैर यथा पुरा
     मा च सैन्धव कन्यानाम अवन्सन नॊ वशं गमः
 33 युवा रूपेण संपन्नॊ विद्ययाभिजनेन च
     यस तवादृशॊ विकुर्वीत यशस्वी लॊकविश्रुतः
     वॊढव्ये धुर्य अनडुवन मन्ये मरणम एव तत
 34 यदि तवाम अनुपश्यामि परस्य परियवादिनम
     पृष्ठतॊ ऽनुव्रजन्तं वा का कान्तिर हृदयस्य मे
 35 नास्मिञ जातु कुले जातॊ गच्छेद यॊ ऽनयस्य पृष्ठतः
     न तवं परस्यानुधुरं तात जीवितुम अर्हसि
 36 अहं हि कषत्रहृदयं वेद यत परिशाश्वतम
     पूर्वैः पूर्वतरैः परॊक्तं परैः परतरैर अपि
 37 यॊ वै कश चिद इहाजातः कषत्रियः कषत्रधर्मवित
     भयाद वृत्ति समीक्षॊ वा न नमेद इह कस्य चित
 38 उद्यच्छेद एव न नमेद उद्यमॊ हय एव पौरुषम
     अप्य अपर्वणि भज्येत न नमेद इह कस्य चित
 39 मातङ्गॊ मत्त इव च परीयात सुमहामनाः
     बराह्मणेभ्यॊ नमेन नित्यं धर्मायैव च संजय
 40 नियच्छन्न इतरान वर्णान विनिघ्नन सर्वदुष्कृतः
     ससहायॊ ऽसहायॊ वा यावज जीवं तथा भवेत
  1 [vidurā]
      athaitasyām avasthāyāṃ pauruṣaṃ hātum icchasi
      nihīna sevitaṃ mārgaṃ gamiṣyasy acirād iva
  2 yo hi tejo yathāśakti na darśayati vikramāt
      kṣatriyo jīvitākāṅkṣī stena ity eva taṃ viduḥ
  3 arthavanty upapannāni vākyāni guṇavanti ca
      naiva saṃprāpnuvanti tvāṃ mumūrṣum iva bheṣajam
  4 santi vai sindhurājasya saṃtuṣṭā bahavo janāḥ
      daurbalyād āsate mūḍhā vyasanaughapratīkṣiṇaḥ
  5 sahāyocapayaṃ kṛtvā vyavasāyya tatas tataḥ
      anuduṣyeyur apare paśyantas tava pauruṣam
  6 taiḥ kṛtvā saha saṃghātaṃ giridurgālayāṃś cara
      kāle vyasanam ākāṅkṣan naivāyam ajarāmaraḥ
  7 saṃjayo nāmataś ca tvaṃ na ca paśyāmi tat tvayi
      anvartha nāmā bhava me putra mā vyarthanāmakaḥ
  8 samyag dṛṣṭir mahāprājño bālaṃ tvāṃ brāhmaṇo 'bravīt
      ayaṃ prāpya mahat kṛcchraṃ punar vṛddhiṃ gamiṣyati
  9 tasya smarantī vacanam āśaṃse vijayaṃ tava
      tasmāt tāta bravīmi tvāṃ vakṣyāmi ca punaḥ punaḥ
  10 yasya hy arthābhinirvṛttau bhavanty āpyāyitāḥ pare
     tasyārthasiddhir niyatā nayeṣv arthānusāriṇaḥ
 11 samṛddihr asamṛddhir vā pūrveṣāṃ mama saṃjaya
     evaṃ vidvān yuddhamanā bhava mā pratyupāhara
 12 nātaḥ pāpīyasīṃ kāṃ cid avasthā śambaro 'bravīt
     yatra naivādya na prātra bhojanaṃ pratidṛśyate
 13 patiputra vadhād etat paramaṃ duḥkham abravīt
     dāridryam iti yat proktaṃ paryāya maraṇaṃ hi tat
 14 ahaṃ mahākule jātā hradād dhradam ivāgatā
     īśvarī sarvakalyāṇair bhartrā paramapūjitā
 15 mahārhamālyābharaṇāṃ sumṛṣṭāmbara vāsasam
     purā dṛṣṭvā suhṛdvargo mām apaśyat sudurgatām
 16 yadā māṃ caiva bhāryāṃ ca draṣṭāsi bhṛśadurbale
     na tadā jīvitenārtho bhavitā tava saṃjaya
 17 dāsakarma karān bhṛtyān ācāryartvik purohitān
     avṛttyāsmān prajahato dṛṣṭvā kiṃ jīvitena te
 18 yadi kṛtyaṃ na paśyāmi tavādyeha yathā purā
     ślāghanīyaṃ yaśasyaṃ ca kā śāntir hṛdayasya me
 19 neti ced brāhmaṇān brūyāṃ dīryate hṛdayaṃ mama
     na hy ahaṃ na ca me bhartā neti brāhmaṇam uktavān
 20 vayam āśramaṇīyāḥ sma nāśritāraḥ parasya ca
     sānyān āśritya jīvantī parityakṣyāmi jīvitam
 21 apāre bhava naḥ pāram aplave bhava naḥ plavaḥ
     kuruṣva sthānam asthāne mṛtān saṃjīvayasva naḥ
 22 sarve te śatravaḥ sahyā na cej jīvitum icchasi
     atha ced īdṛśīṃ vṛttiṃ klībām abhyupapadyase
 23 nirviṇṇātmā hatamanā muñcaitāṃ pāpajīvikām
     ekaśatruvadhenaiva śūro gacchati viśrutim
 24 indro vṛtravadhenaiva mahendraḥ samapadyata
     māhendraṃ ca grahaṃ lebhe lokānāṃ ceśvaro 'bhavat
 25 nāma viśrāvya vā saṃkhye śatrūr āhūya daṃśitān
     senāgraṃ vāpi vidrāvya hatvā vā puruṣaṃ varam
 26 yadaiva labhate vīraḥ suyuddhena mahad yaśaḥ
     tadaiva pravyathante 'sya śatravo vinamanti ca
 27 tyaktvātmānaṃ raṇe dakṣaṃ śūraṃ kāpuruṣā janāḥ
     avaśāḥ pūrayanti sma sarvakāmasamṛddhibhiḥ
 28 rājyaṃ vāpy ugravibhraṃśaṃ saṃśayo jīvitasya vā
     pralabdhasya hi śatror vai śeṣaṃ kurvanti sādhavaḥ
 29 svargadvāropamaṃ rājyam atha vāpy amṛtopamam
     ruddham ekāyane matvā patolmuka ivāriṣu
 30 jahi śatrūn raṇe rājan svadharmam anupālaya
     mā tvā paśyet sukṛpaṇaṃ śatruḥ śrīmān kadā cana
 31 asmadīyaiś ca śocadbhir nadadbhiś ca parair vṛtam
     api tvāṃ nānupaśyeyaṃ dīnā dīnam avasthitam
 32 uṣya sauvīrakanyābhiḥ ślāghasvārthair yathā purā
     mā ca saindhava kanyānām avansan no vaśaṃ gamaḥ
 33 yuvā rūpeṇa saṃpanno vidyayābhijanena ca
     yas tvādṛśo vikurvīta yaśasvī lokaviśrutaḥ
     voḍhavye dhury anaḍuvan manye maraṇam eva tat
 34 yadi tvām anupaśyāmi parasya priyavādinam
     pṛṣṭhato 'nuvrajantaṃ vā kā kāntir hṛdayasya me
 35 nāsmiñ jātu kule jāto gacched yo 'nyasya pṛṣṭhataḥ
     na tvaṃ parasyānudhuraṃ tāta jīvitum arhasi
 36 ahaṃ hi kṣatrahṛdayaṃ veda yat pariśāśvatam
     pūrvaiḥ pūrvataraiḥ proktaṃ paraiḥ paratarair api
 37 yo vai kaś cid ihājātaḥ kṣatriyaḥ kṣatradharmavit
     bhayād vṛtti samīkṣo vā na named iha kasya cit
 38 udyacched eva na named udyamo hy eva pauruṣam
     apy aparvaṇi bhajyeta na named iha kasya cit
 39 mātaṅgo matta iva ca parīyāt sumahāmanāḥ
     brāhmaṇebhyo namen nityaṃ dharmāyaiva ca saṃjaya
 40 niyacchann itarān varṇān vinighnan sarvaduṣkṛtaḥ
     sasahāyo 'sahāyo vā yāvaj jīvaṃ tathā bhavet


Next: Chapter 133