Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 121

  1 [न]
      सद्भिर आरॊपितः सवर्गं पार्थिवैर भूरिदक्षिणैः
      अभ्यनुज्ञाय दौहित्रान ययातिर दिवम आस्थितः
  2 अभिवृष्टश च वर्षेण नानापुष्पसुगन्धिना
      परिष्वक्तश च पुण्येन वायुना पुण्यगन्धिना
  3 अचलं सथानम आरुह्य दौहित्र फलनिर्जितम
      कर्मभिः सवैर उपचितॊ जज्वाल परया शरिया
  4 उपगीतॊपनृत्तश च गन्धर्वाप्सरसां गणैः
      परीत्या परतिगृहीतश च सवर्गे दुन्दुभिनिस्वनैः
  5 अभिष्टुतश च विविधैर देवराजर्षिचारणैः
      अर्चितश चॊत्तमार्घेण दैवतैर अभिनन्दितः
  6 पराप्तः सवर्गफलं चैव तम उवाच पितामहः
      निर्वृतं शान्तमनसं वचॊभिस तर्पयन्न इव
  7 चतुष पादस तवया धर्मश चितॊ लॊक्येन कर्मणा
      अक्षयस तव लॊकॊ ऽयं कीर्तिश चैवाक्षया दिवि
      पुनस तवाद्य राजर्षे सुकृतेनेह कर्मणा
  8 आवृतं तमसा चेतः सर्वेषां सवर्गवासिनाम
      येन तवां नाभिजानन्ति ततॊ ऽजञात्वासि पातितः
  9 परीत्यैव चासि दौहित्रैस तारितस तवम इहागतः
      सथानं च परतिपन्नॊ ऽसि कर्मणा सवेन निर्जितम
      अचलं शाश्वतं पुण्यम उत्तमं धरुवम अव्ययम
  10 भगवन संशयॊ मे ऽसति कश चित तं छेत्तुम अर्हसि
     न हय अन्यम अहम अर्हामि परष्टुं लॊकपितामह
 11 बहुवर्षसहस्रान्तं परजापालनवर्धितम
     अनेकक्रतुदानौघैर अर्जितं मे महत फलम
 12 कथं तद अल्पकालेन कषीणं येनास्मि पातितः
     भगवन वेत्थ लॊकांश च शाश्वतान मम निर्जितान
 13 बहुवर्षसहस्रान्तं परजापालनवर्धितम
     अनेकक्रतुदानौघैर यत तवयॊपार्जितं फलम
 14 तद अनेनैव दॊषेण कषीणं येनासि पातितः
     अभिमानेन राजेन्द्र धिक्कृतः सवर्गवासिभिः
 15 नायं मानेन राजर्षे न बलेन न हिंसया
     न शाठ्येन न मायाभिर लॊकॊ भवति शाश्वतः
 16 नावमान्यास तवया राजन्न अवरॊत्कृष्टमध्यमाः
     न हि मानप्रदग्धानां कश चिद अस्ति समः कव चित
 17 पतनारॊहणम इदं कथयिष्यन्ति ये नराः
     विषमाण्य अपि ते पराप्तास तरिष्यन्ति न संशयः
 18 एष दॊषॊ ऽभिमानेन पुरा पराप्तॊ ययातिना
     निर्बन्धतश चातिमात्रं गालवेन महीपते
 19 शरॊतव्यं हितकामानां सुहृदां भूतिम इच्छताम
     न कर्तव्यॊ हि निर्बन्धॊ निर्बन्धॊ हि कषयॊदयः
 20 तस्मात तवम अपि गान्धारे मानं करॊधं च वर्जय
     संधत्स्व पाण्डवैर वीर संरम्भं तयज पार्थिव
 21 ददाति यत पार्थिव यत करॊति; यद वा तपस तप्यति यज जुहॊति
     न तस्य नाशॊ ऽसति न चापकर्षॊ; नान्यस तद अश्नाति स एव कर्ता
 22 इदं महाख्यानम अनुत्तमं मतं; बहुश्रुतानां गतरॊषरागिणाम
     समीक्ष्य लॊके बहुधा परधाविता; तरिवर्गदृष्टिः पृथिवीम उपाश्नुते
  1 [n]
      sadbhir āropitaḥ svargaṃ pārthivair bhūridakṣiṇaiḥ
      abhyanujñāya dauhitrān yayātir divam āsthitaḥ
  2 abhivṛṣṭaś ca varṣeṇa nānāpuṣpasugandhinā
      pariṣvaktaś ca puṇyena vāyunā puṇyagandhinā
  3 acalaṃ sthānam āruhya dauhitra phalanirjitam
      karmabhiḥ svair upacito jajvāla parayā śriyā
  4 upagītopanṛttaś ca gandharvāpsarasāṃ gaṇaiḥ
      prītyā pratigṛhītaś ca svarge dundubhinisvanaiḥ
  5 abhiṣṭutaś ca vividhair devarājarṣicāraṇaiḥ
      arcitaś cottamārgheṇa daivatair abhinanditaḥ
  6 prāptaḥ svargaphalaṃ caiva tam uvāca pitāmahaḥ
      nirvṛtaṃ śāntamanasaṃ vacobhis tarpayann iva
  7 catuṣ pādas tvayā dharmaś cito lokyena karmaṇā
      akṣayas tava loko 'yaṃ kīrtiś caivākṣayā divi
      punas tavādya rājarṣe sukṛteneha karmaṇā
  8 āvṛtaṃ tamasā cetaḥ sarveṣāṃ svargavāsinām
      yena tvāṃ nābhijānanti tato 'jñātvāsi pātitaḥ
  9 prītyaiva cāsi dauhitrais tāritas tvam ihāgataḥ
      sthānaṃ ca pratipanno 'si karmaṇā svena nirjitam
      acalaṃ śāśvataṃ puṇyam uttamaṃ dhruvam avyayam
  10 bhagavan saṃśayo me 'sti kaś cit taṃ chettum arhasi
     na hy anyam aham arhāmi praṣṭuṃ lokapitāmaha
 11 bahuvarṣasahasrāntaṃ prajāpālanavardhitam
     anekakratudānaughair arjitaṃ me mahat phalam
 12 kathaṃ tad alpakālena kṣīṇaṃ yenāsmi pātitaḥ
     bhagavan vettha lokāṃś ca śāśvatān mama nirjitān
 13 bahuvarṣasahasrāntaṃ prajāpālanavardhitam
     anekakratudānaughair yat tvayopārjitaṃ phalam
 14 tad anenaiva doṣeṇa kṣīṇaṃ yenāsi pātitaḥ
     abhimānena rājendra dhikkṛtaḥ svargavāsibhiḥ
 15 nāyaṃ mānena rājarṣe na balena na hiṃsayā
     na śāṭhyena na māyābhir loko bhavati śāśvataḥ
 16 nāvamānyās tvayā rājann avarotkṛṣṭamadhyamāḥ
     na hi mānapradagdhānāṃ kaś cid asti samaḥ kva cit
 17 patanārohaṇam idaṃ kathayiṣyanti ye narāḥ
     viṣamāṇy api te prāptās tariṣyanti na saṃśayaḥ
 18 eṣa doṣo 'bhimānena purā prāpto yayātinā
     nirbandhataś cātimātraṃ gālavena mahīpate
 19 śrotavyaṃ hitakāmānāṃ suhṛdāṃ bhūtim icchatām
     na kartavyo hi nirbandho nirbandho hi kṣayodayaḥ
 20 tasmāt tvam api gāndhāre mānaṃ krodhaṃ ca varjaya
     saṃdhatsva pāṇḍavair vīra saṃrambhaṃ tyaja pārthiva
 21 dadāti yat pārthiva yat karoti; yad vā tapas tapyati yaj juhoti
     na tasya nāśo 'sti na cāpakarṣo; nānyas tad aśnāti sa eva kartā
 22 idaṃ mahākhyānam anuttamaṃ mataṃ; bahuśrutānāṃ gataroṣarāgiṇām
     samīkṣya loke bahudhā pradhāvitā; trivargadṛṣṭiḥ pṛthivīm upāśnute


Next: Chapter 122