Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 105

  1 [न]
      एवम उक्तस तदा तेन विश्वामित्रेण धीमता
      नास्ते न शेते नाहारं कुरुते गालवस तदा
  2 तवग अस्थि भूतॊ हरिणश चिन्ताशॊकपरायणः
      शॊचमानॊ ऽतिमात्रं स दह्यमानश च मन्युना
  3 कुतः पुष्टानि मित्राणि कुतॊ ऽरथाः संचयः कुतः
      हयानां चन्द्र शुभ्राणां शतान्य अष्टौ कुतॊ मम
  4 कुतॊ मे भॊजनश्रद्धा सुखश्रद्धा कुतश च मे
      शरद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे
  5 अहं पारं समुद्रस्य पृथिव्या वा परं परात
      गत्वात्मानं विमुञ्चामि किं फलं जीवितेन मे
  6 अधनस्याकृतार्थस्य तयक्तस्य विविधैः फलैः
      ऋणं धारयमाणस्य कुतः सुखम अनीहया
  7 सुहृदां हि धनं भुक्त्वा कृत्वा परणयम ईप्सितम
      परतिकर्तुम अशक्तस्य जीवितान मरणं वरम
  8 परतिश्रुत्य करिष्येति कर्तव्यं तद अकुर्वतः
      मिथ्यावचनदग्धस्य इष्टापूर्तं परणश्यति
  9 न रूपम अनृतस्यास्ति नानृतस्यास्ति संततिः
      नानृतस्याधिपत्यं च कुत एव गतिः शुभा
  10 कुतः कृतघ्नस्य यशः कुतः सथानं कुतः सुखम
     अश्रद्धेयः कृतघ्नॊ हि कृतघ्ने नास्ति निष्कृतिः
 11 न जीवत्य अधनः पापः कुतः पापस्य तन्त्रणम
     पापॊ धरुवम अवाप्नॊति विनाशं नाशयन कृतम
 12 सॊ ऽहं पापः कृतघ्नश च कृपणश चानृतॊ ऽपि च
     गुरॊर यः कृतकार्यः संस तत करॊमि न भाषितम
     सॊ ऽहं पराणान विमॊक्ष्यामि कृत्वा यत्नम अनुत्तमम
 13 अर्थना च मया का चित कृतपूर्वा दिवौकसाम
     मानयन्ति च मां सर्वे तरिदशा यज्ञसंस्तरे
 14 अहं तु विबुधश्रेष्ठं देवं तरिभुवनेश्वरम
     विष्णुं गच्छाम्य अहं कृष्णं गतिं गतिमतां वरम
 15 भॊगा यस्मात परतिष्ठन्ते वयाप्य सर्वान सुरासुरान
     परयतॊ दरष्टुम इच्छामि महायॊगिनम अव्ययम
 16 एवम उक्ते सखा तस्य गरुडॊ विनतात्मजः
     दर्शयाम आस तं पराह संहृष्टः परियकाम्यया
 17 सुहृद भवान मम मतः सुहृदां च मतः सुहृत
     ईप्सितेनाभिलाषेण यॊक्तव्यॊ विभवे सति
 18 विभवश चास्ति मे विप्र वासवावरजॊ दविज
     पूर्वम उक्तस तवदर्थं च कृतः कामश च तेन मे
 19 स भवान एतु गच्छाव नयिष्ये तवां यथासुखम
     देशं पारं पृथिव्या वा गच्छ गालव माचिरम
  1 [n]
      evam uktas tadā tena viśvāmitreṇa dhīmatā
      nāste na śete nāhāraṃ kurute gālavas tadā
  2 tvag asthi bhūto hariṇaś cintāśokaparāyaṇaḥ
      śocamāno 'timātraṃ sa dahyamānaś ca manyunā
  3 kutaḥ puṣṭāni mitrāṇi kuto 'rthāḥ saṃcayaḥ kutaḥ
      hayānāṃ candra śubhrāṇāṃ śatāny aṣṭau kuto mama
  4 kuto me bhojanaśraddhā sukhaśraddhā kutaś ca me
      śraddhā me jīvitasyāpi chinnā kiṃ jīvitena me
  5 ahaṃ pāraṃ samudrasya pṛthivyā vā paraṃ parāt
      gatvātmānaṃ vimuñcāmi kiṃ phalaṃ jīvitena me
  6 adhanasyākṛtārthasya tyaktasya vividhaiḥ phalaiḥ
      ṛṇaṃ dhārayamāṇasya kutaḥ sukham anīhayā
  7 suhṛdāṃ hi dhanaṃ bhuktvā kṛtvā praṇayam īpsitam
      pratikartum aśaktasya jīvitān maraṇaṃ varam
  8 pratiśrutya kariṣyeti kartavyaṃ tad akurvataḥ
      mithyāvacanadagdhasya iṣṭāpūrtaṃ praṇaśyati
  9 na rūpam anṛtasyāsti nānṛtasyāsti saṃtatiḥ
      nānṛtasyādhipatyaṃ ca kuta eva gatiḥ śubhā
  10 kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham
     aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ
 11 na jīvaty adhanaḥ pāpaḥ kutaḥ pāpasya tantraṇam
     pāpo dhruvam avāpnoti vināśaṃ nāśayan kṛtam
 12 so 'haṃ pāpaḥ kṛtaghnaś ca kṛpaṇaś cānṛto 'pi ca
     guror yaḥ kṛtakāryaḥ saṃs tat karomi na bhāṣitam
     so 'haṃ prāṇān vimokṣyāmi kṛtvā yatnam anuttamam
 13 arthanā ca mayā kā cit kṛtapūrvā divaukasām
     mānayanti ca māṃ sarve tridaśā yajñasaṃstare
 14 ahaṃ tu vibudhaśreṣṭhaṃ devaṃ tribhuvaneśvaram
     viṣṇuṃ gacchāmy ahaṃ kṛṣṇaṃ gatiṃ gatimatāṃ varam
 15 bhogā yasmāt pratiṣṭhante vyāpya sarvān surāsurān
     prayato draṣṭum icchāmi mahāyoginam avyayam
 16 evam ukte sakhā tasya garuḍo vinatātmajaḥ
     darśayām āsa taṃ prāha saṃhṛṣṭaḥ priyakāmyayā
 17 suhṛd bhavān mama mataḥ suhṛdāṃ ca mataḥ suhṛt
     īpsitenābhilāṣeṇa yoktavyo vibhave sati
 18 vibhavaś cāsti me vipra vāsavāvarajo dvija
     pūrvam uktas tvadarthaṃ ca kṛtaḥ kāmaś ca tena me
 19 sa bhavān etu gacchāva nayiṣye tvāṃ yathāsukham
     deśaṃ pāraṃ pṛthivyā vā gaccha gālava māciram


Next: Chapter 106