Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 94

  1 [व]
      तस्मिन्न अभिहिते वाक्ये केशवेन महात्मना
      सतिमिता हृष्टरॊमाण आसन सर्वे सभासदः
  2 कः सविद उत्तरम एतस्माद वक्तुम उत्सहते पुमान
      इति सर्वे मनॊभिस ते चिन्तयन्ति सम पार्थिवाः
  3 तथा तेषु च सर्वेषु तूष्णींभूतेषु राजसु
      जामदग्न्य इदं वाक्यम अब्रवीत कुरुसंसदि
  4 इमाम एकॊपमां राजञ शृणु सत्याम अशङ्कितः
      तां शरुत्वा शरेय आदत्स्व यदि साध्व इति मन्यसे
  5 राजा दम्भॊद्भवॊ नाम सार्वभौमः पुराभवत
      अखिलां बुभुजे सर्वां पृथिवीम इति नः शरुतम
  6 स सम नित्यं निशापाये परातर उत्थाय वीर्यवान
      बराह्मणान कषत्रियांश चैव पृच्छन्न आस्ते महारथः
  7 अस्ति कश चिद विशिष्टॊ वा मद्विधॊ वा भवेद युधि
      शुद्रॊ वैश्यः कषत्रियॊ वा बराह्मणॊ वापि शस्त्रभृत
  8 इति बरुवन्न अन्वचरत स राजा पृथिवीम इमाम
      दर्पेण महता मत्तः कं चिद अन्यम अचिन्तयन
  9 तं सम वैद्या अकृपणा बराह्मणाः सर्वतॊ ऽभयाः
      परत्यषेधन्त राजानं शलाघमानं पुनः पुनः
  10 परतिषिध्यमानॊ ऽपय असकृत पृच्छत्य एव स वै दविजान
     अभिमानी शरिया मत्तस तम ऊचुर बराह्मणास तदा
 11 तपस्विनॊ महात्मानॊ वेद वरतसमन्विताः
     उदीर्यमाणं राजानं करॊधदीप्ता दविजातयः
 12 अनेकजननं सख्यं ययॊः पुरुषसिंहयॊः
     तयॊस तवं न समॊ राजन भवितासि कदा चन
 13 एवम उक्तः स राजा तु पुनः पप्रच्छ तान दविजान
     कव तौ वीरौ कव जन्मानौ किं कर्माणौ च कौ च तौ
 14 [बराह्मणाह]
     नरॊ नारायणश चैव तापसाव इति नः शरुतम
     आयातौ मानुषे लॊके ताभ्यां युध्यस्व पार्थिव
 15 शरूयते तौ महात्मानौ नरनारायणाव उभौ
     तपॊ घॊरम अनिर्देश्यं तप्येते गन्धमादने
 16 [राम]
     स राजा महतीं सेनां यॊजयित्वा षडङ्गिनीम
     अमृष्यमाणः संप्रायाद यत्र ताव अपराजितौ
 17 स गत्वा विषमं घॊरं पर्वतं गन्धमादनम
     मृगयाणॊ ऽनवगच्छत तौ तापसाव अपराजितौ
 18 तौ दृष्ट्वा कषुत्पिपासाभ्यां कृशौ धमनि संततौ
     शीतवातातपैश चैव कर्शितौ पुरुषॊत्तमौ
     अभिगम्यॊपसंगृह्य पर्यपृच्छद अनामयम
 19 तम अर्चित्वा मूलफलैर आसनेनॊदकेन च
     नयमन्त्रयेतां राजानं किं कार्यं करियताम इति
 20 [दम्भौद्भव]
     बाहुभ्यां मे जिता भूमिर निहताः सर्वशत्रवः
     भवद्भ्यां युद्धम आकाङ्क्षन्न उपयातॊ ऽसमि पर्वतम
     आतिथ्यं दीयताम एतत काङ्क्षितं मे चिरं परति
 21 [नरनारायणौ]
     अपेतक्रॊधलॊभॊ ऽयम आश्रमॊ राजसत्तम
     न हय अस्मिन्न आश्रमे युद्धं कुतः शस्त्रं कुतॊ ऽनृजुः
     अन्यत्र युद्धम आकाङ्क्ष्व बहवः कषत्रिया कषितौ
 22 [र]
     उच्यमानस तथापि सम भूय एवाभ्यभाषत
     पुनः पुनः कषम्यमाणः सान्त्व्यमानश च भारत
     दम्भॊद्भवॊ युद्धम इच्छन्न आह्वयत्य एव तापसौ
 23 ततॊ नरस तव इषीकाणां मुष्टिम आदाय कौरव
     अब्रवीद एहि युध्यस्व युद्धकामुक कषत्रिय
 24 सर्वशस्त्राणि चादत्स्व यॊजयस्व च वाहिनीम
     अहं हि ते विनेष्यामि युद्धश्रद्धाम इतः परम
 25 [द]
     यद्य एतद अस्त्रम अस्मासु युक्तं तापस मन्यसे
     एतेनापि तवया यॊत्स्ये युद्धार्थी हय अहम आगतः
 26 [र]
     इत्य उक्त्वा शरवर्षेण सर्वतः समवाकिरत
     दम्भॊद्भवस तापसं तं जिघांसुः सह सैनिकः
 27 तस्य तान अस्यतॊ घॊरान इषून परतनुच छिदः
     कदर्थी कृत्यस मुनिर इषीकाभिर अपानुदत
 28 ततॊ ऽसमै परासृजद घॊरम ऐषीकम अपराजितः
     अस्त्रम अप्रतिसंधेयं तद अद्भुतम इवाभवत
 29 तेषाम अक्षीणि कर्णांश च नस्तकांश चैव मायया
     निमित्तवेधी स मुनिर इषीकाभिः समर्पयत
 30 स दृष्ट्वा शवेतम आकाशम इषीकाभिः समाचितम
     पादयॊर नयपतद राजा सवस्ति मे ऽसत्व इति चाब्रवीत
 31 तम अब्रवीन नरॊ राजञ शरण्यः शरणैषिणाम
     बरह्मण्यॊ भव धर्मात्मा मा च समैवं पुनः कृथाः
 32 मा च दर्पसमाविष्टः कषेप्सीः कांश चित कदा चन
     अल्पीयांसं विशिष्टं वा तत ते राजन परं हितम
 33 कृतप्रज्ञॊ वीतलॊभॊ निरहंकार आत्मवान
     दान्तः कषान्तॊ मृदुः कषेमः परजाः पालय पार्थिव
 34 अनुज्ञातः सवस्ति गच्छ मैवं भूयः समाचरेः
     कुशलं बराह्मणान पृच्छेर आवयॊर वचनाद भृशम
 35 ततॊ राजा तयॊः पादाव अभिवाद्य महात्मनॊः
     परत्याजगाम सवपुरं धर्मं चैवाचिनॊद भृशम
 36 सुमहच चापि तत कर्म यन नरेण कृतं पुरा
     ततॊ गुणैः सुबहुभिः शरेष्ठॊ नारायणॊ ऽभवत
 37 तस्माद यावद धनुःश्रेष्ठे गाण्डीवे ऽसव्रं न युज्यते
     तावत तवं मानम उत्सृज्य गच्छ राजन धनंजयम
 38 काकुदीकं शुकं नाकम अक्षिसंतर्जनं तथा
     संतानं नर्तनं घॊरम आस्यम ओदकम अष्टमम
 39 एतैर विद्धाः सर्व एव मरणं यान्ति मानवाः
     उन्मत्ताश च विचेष्टन्ते नष्टसंज्ञा विचेतसः
 40 सवपन्ते च पलवन्ते च छर्दयन्ति च मानवाः
     मूत्रयन्ते च सततं रुदन्ति च हसन्ति च
 41 असंख्येया गुणाः पार्थे तद विशिष्टॊ जनार्दनः
     तवम एव भूयॊ जानासि कुन्तीपुत्रं धनंजयम
 42 नरनारायणौ यौ तौ ताव एवार्जुन केशवौ
     विनाजीहि महाराज परवीरौ पुरुषर्षभौ
 43 यद्य एतद एवं जानासि न च माम अतिशङ्कसे
     आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः
 44 अथ चेन मन्यसे शरेयॊ न मे भेदॊ भवेद इति
     परशाम्य भरत शरेष्ठॊ मा च युद्धे मनः कृथाः
 45 भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि
     तत तथैवास्तु भद्रं ते सवार्थम एवानुचिन्तय
  1 [v]
      tasminn abhihite vākye keśavena mahātmanā
      stimitā hṛṣṭaromāṇa āsan sarve sabhāsadaḥ
  2 kaḥ svid uttaram etasmād vaktum utsahate pumān
      iti sarve manobhis te cintayanti sma pārthivāḥ
  3 tathā teṣu ca sarveṣu tūṣṇīṃbhūteṣu rājasu
      jāmadagnya idaṃ vākyam abravīt kurusaṃsadi
  4 imām ekopamāṃ rājañ śṛṇu satyām aśaṅkitaḥ
      tāṃ śrutvā śreya ādatsva yadi sādhv iti manyase
  5 rājā dambhodbhavo nāma sārvabhaumaḥ purābhavat
      akhilāṃ bubhuje sarvāṃ pṛthivīm iti naḥ śrutam
  6 sa sma nityaṃ niśāpāye prātar utthāya vīryavān
      brāhmaṇān kṣatriyāṃś caiva pṛcchann āste mahārathaḥ
  7 asti kaś cid viśiṣṭo vā madvidho vā bhaved yudhi
      śudro vaiśyaḥ kṣatriyo vā brāhmaṇo vāpi śastrabhṛt
  8 iti bruvann anvacarat sa rājā pṛthivīm imām
      darpeṇa mahatā mattaḥ kaṃ cid anyam acintayan
  9 taṃ sma vaidyā akṛpaṇā brāhmaṇāḥ sarvato 'bhayāḥ
      pratyaṣedhanta rājānaṃ ślāghamānaṃ punaḥ punaḥ
  10 pratiṣidhyamāno 'py asakṛt pṛcchaty eva sa vai dvijān
     abhimānī śriyā mattas tam ūcur brāhmaṇās tadā
 11 tapasvino mahātmāno veda vratasamanvitāḥ
     udīryamāṇaṃ rājānaṃ krodhadīptā dvijātayaḥ
 12 anekajananaṃ sakhyaṃ yayoḥ puruṣasiṃhayoḥ
     tayos tvaṃ na samo rājan bhavitāsi kadā cana
 13 evam uktaḥ sa rājā tu punaḥ papraccha tān dvijān
     kva tau vīrau kva janmānau kiṃ karmāṇau ca kau ca tau
 14 [brāhmaṇāh]
     naro nārāyaṇaś caiva tāpasāv iti naḥ śrutam
     āyātau mānuṣe loke tābhyāṃ yudhyasva pārthiva
 15 śrūyate tau mahātmānau naranārāyaṇāv ubhau
     tapo ghoram anirdeśyaṃ tapyete gandhamādane
 16 [rāma]
     sa rājā mahatīṃ senāṃ yojayitvā ṣaḍaṅginīm
     amṛṣyamāṇaḥ saṃprāyād yatra tāv aparājitau
 17 sa gatvā viṣamaṃ ghoraṃ parvataṃ gandhamādanam
     mṛgayāṇo 'nvagacchat tau tāpasāv aparājitau
 18 tau dṛṣṭvā kṣutpipāsābhyāṃ kṛśau dhamani saṃtatau
     śītavātātapaiś caiva karśitau puruṣottamau
     abhigamyopasaṃgṛhya paryapṛcchad anāmayam
 19 tam arcitvā mūlaphalair āsanenodakena ca
     nyamantrayetāṃ rājānaṃ kiṃ kāryaṃ kriyatām iti
 20 [dambhaudbhava]
     bāhubhyāṃ me jitā bhūmir nihatāḥ sarvaśatravaḥ
     bhavadbhyāṃ yuddham ākāṅkṣann upayāto 'smi parvatam
     ātithyaṃ dīyatām etat kāṅkṣitaṃ me ciraṃ prati
 21 [naranārāyaṇau]
     apetakrodhalobho 'yam āśramo rājasattama
     na hy asminn āśrame yuddhaṃ kutaḥ śastraṃ kuto 'nṛjuḥ
     anyatra yuddham ākāṅkṣva bahavaḥ kṣatriyā kṣitau
 22 [r]
     ucyamānas tathāpi sma bhūya evābhyabhāṣata
     punaḥ punaḥ kṣamyamāṇaḥ sāntvyamānaś ca bhārata
     dambhodbhavo yuddham icchann āhvayaty eva tāpasau
 23 tato naras tv iṣīkāṇāṃ muṣṭim ādāya kaurava
     abravīd ehi yudhyasva yuddhakāmuka kṣatriya
 24 sarvaśastrāṇi cādatsva yojayasva ca vāhinīm
     ahaṃ hi te vineṣyāmi yuddhaśraddhām itaḥ param
 25 [d]
     yady etad astram asmāsu yuktaṃ tāpasa manyase
     etenāpi tvayā yotsye yuddhārthī hy aham āgataḥ
 26 [r]
     ity uktvā śaravarṣeṇa sarvataḥ samavākirat
     dambhodbhavas tāpasaṃ taṃ jighāṃsuḥ saha sainikaḥ
 27 tasya tān asyato ghorān iṣūn paratanuc chidaḥ
     kadarthī kṛtyasa munir iṣīkābhir apānudat
 28 tato 'smai prāsṛjad ghoram aiṣīkam aparājitaḥ
     astram apratisaṃdheyaṃ tad adbhutam ivābhavat
 29 teṣām akṣīṇi karṇāṃś ca nastakāṃś caiva māyayā
     nimittavedhī sa munir iṣīkābhiḥ samarpayat
 30 sa dṛṣṭvā śvetam ākāśam iṣīkābhiḥ samācitam
     pādayor nyapatad rājā svasti me 'stv iti cābravīt
 31 tam abravīn naro rājañ śaraṇyaḥ śaraṇaiṣiṇām
     brahmaṇyo bhava dharmātmā mā ca smaivaṃ punaḥ kṛthāḥ
 32 mā ca darpasamāviṣṭaḥ kṣepsīḥ kāṃś cit kadā cana
     alpīyāṃsaṃ viśiṣṭaṃ vā tat te rājan paraṃ hitam
 33 kṛtaprajño vītalobho nirahaṃkāra ātmavān
     dāntaḥ kṣānto mṛduḥ kṣemaḥ prajāḥ pālaya pārthiva
 34 anujñātaḥ svasti gaccha maivaṃ bhūyaḥ samācareḥ
     kuśalaṃ brāhmaṇān pṛccher āvayor vacanād bhṛśam
 35 tato rājā tayoḥ pādāv abhivādya mahātmanoḥ
     pratyājagāma svapuraṃ dharmaṃ caivācinod bhṛśam
 36 sumahac cāpi tat karma yan nareṇa kṛtaṃ purā
     tato guṇaiḥ subahubhiḥ śreṣṭho nārāyaṇo 'bhavat
 37 tasmād yāvad dhanuḥśreṣṭhe gāṇḍīve 'svraṃ na yujyate
     tāvat tvaṃ mānam utsṛjya gaccha rājan dhanaṃjayam
 38 kākudīkaṃ śukaṃ nākam akṣisaṃtarjanaṃ tathā
     saṃtānaṃ nartanaṃ ghoram āsyam odakam aṣṭamam
 39 etair viddhāḥ sarva eva maraṇaṃ yānti mānavāḥ
     unmattāś ca viceṣṭante naṣṭasaṃjñā vicetasaḥ
 40 svapante ca plavante ca chardayanti ca mānavāḥ
     mūtrayante ca satataṃ rudanti ca hasanti ca
 41 asaṃkhyeyā guṇāḥ pārthe tad viśiṣṭo janārdanaḥ
     tvam eva bhūyo jānāsi kuntīputraṃ dhanaṃjayam
 42 naranārāyaṇau yau tau tāv evārjuna keśavau
     vinājīhi mahārāja pravīrau puruṣarṣabhau
 43 yady etad evaṃ jānāsi na ca mām atiśaṅkase
     āryāṃ matiṃ samāsthāya śāmya bhārata pāṇḍavaiḥ
 44 atha cen manyase śreyo na me bhedo bhaved iti
     praśāmya bharata śreṣṭho mā ca yuddhe manaḥ kṛthāḥ
 45 bhavatāṃ ca kuruśreṣṭha kulaṃ bahumataṃ bhuvi
     tat tathaivāstu bhadraṃ te svārtham evānucintaya


Next: Chapter 95