Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 78

  1 [नकुल]
      उक्तं बहुविधं वाक्यं धर्मराजेन माधव
      धर्मज्ञेन वदान्येन धर्मयुक्तं च तत्त्वतः
  2 मतम आज्ञाय राज्ञश च भीमसेनेन माधव
      संशमॊ बाहुवीर्यं च खयापितं माधवात्मनः
  3 तथैव फल्गुनेनापि यद उक्तं तत तवया शरुतम
      आत्मनश च मतं वीर कथितं भवतासकृत
  4 सर्वम एतद अतिक्रम्य शरुत्वा परमतं भवान
      यत पराप्तकालं मन्येथास तत कुर्याः पुरुषॊत्तम
  5 तस्मिंस तस्मिन निमित्ते हि मतं भवति केशव
      पराप्तकालं मनुष्येण सवयं कार्यम अरिंदम
  6 अन्यथा चिन्तितॊ हय अर्थः पुनर भवति सॊ ऽनयथा
      अनित्य मतयॊ लॊके नराः पुरुषसत्तम
  7 अन्यथा बुद्धयॊ हय आसन्न अस्मासु वनवासिषु
      अदृश्येष्व अन्यथा कृष्ण दृश्येषु पुनर अन्यथा
  8 अस्माकम अपि वार्ष्णेय वने विचरतां तदा
      न तथा परणयॊ राज्ये यथा संप्रति वर्तते
  9 निवृत्तवनवासान नः शरुत्वा वीर समागताः
      अक्षौहिण्यॊ हि सप्तेमास तवत्प्रसादाज जनार्दन
  10 इमान हि पुरुषव्याघ्रान अचिन्त्यबलपौरुषान
     आत्तशस्त्रान रणे दृष्ट्वा न वयथेद इह कः पुमान
 11 स भवान कुरुमध्ये तं सान्त्वपूर्वं भयान्वितम
     बरूयाद वाक्यं यथा मन्दॊ न वयथेत सुयॊधनः
 12 युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम
     सहदेवं च मां चैव तवां च रामं च केशव
 13 सात्यकिं च महावीर्यं विराटं च सहात्मजम
     दरुपदं च सहामात्यं धृष्टद्युम्नं च पार्षतम
 14 काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम
     मांसशॊणितभृन मर्त्यः परतियुध्येत कॊ युधि
 15 स भवान गमनाद एव साधयिष्यत्य असंशयम
     इष्टम अर्थं महाबाहॊ धर्मराजस्य केवलम
 16 विदुरश चैव भीष्मश च दरॊणश च सह बाह्लिकः
     शरेयः समर्था विज्ञातुम उच्यमानं तवयानघ
 17 ते चैनम अनुनेष्यन्ति धृतराष्ट्रं जनाधिपम
     तं च पापसमाचारं सहामात्यं सुयॊधनम
 18 शरॊता चार्थस्य विदुरस तवं च वक्ता जनार्दन
     कम इवार्थं विवर्तन्तं सथापयेतां न वर्त्मनि
  1 [nakula]
      uktaṃ bahuvidhaṃ vākyaṃ dharmarājena mādhava
      dharmajñena vadānyena dharmayuktaṃ ca tattvataḥ
  2 matam ājñāya rājñaś ca bhīmasenena mādhava
      saṃśamo bāhuvīryaṃ ca khyāpitaṃ mādhavātmanaḥ
  3 tathaiva phalgunenāpi yad uktaṃ tat tvayā śrutam
      ātmanaś ca mataṃ vīra kathitaṃ bhavatāsakṛt
  4 sarvam etad atikramya śrutvā paramataṃ bhavān
      yat prāptakālaṃ manyethās tat kuryāḥ puruṣottama
  5 tasmiṃs tasmin nimitte hi mataṃ bhavati keśava
      prāptakālaṃ manuṣyeṇa svayaṃ kāryam ariṃdama
  6 anyathā cintito hy arthaḥ punar bhavati so 'nyathā
      anitya matayo loke narāḥ puruṣasattama
  7 anyathā buddhayo hy āsann asmāsu vanavāsiṣu
      adṛśyeṣv anyathā kṛṣṇa dṛśyeṣu punar anyathā
  8 asmākam api vārṣṇeya vane vicaratāṃ tadā
      na tathā praṇayo rājye yathā saṃprati vartate
  9 nivṛttavanavāsān naḥ śrutvā vīra samāgatāḥ
      akṣauhiṇyo hi saptemās tvatprasādāj janārdana
  10 imān hi puruṣavyāghrān acintyabalapauruṣān
     āttaśastrān raṇe dṛṣṭvā na vyathed iha kaḥ pumān
 11 sa bhavān kurumadhye taṃ sāntvapūrvaṃ bhayānvitam
     brūyād vākyaṃ yathā mando na vyatheta suyodhanaḥ
 12 yudhiṣṭhiraṃ bhīmasenaṃ bībhatsuṃ cāparājitam
     sahadevaṃ ca māṃ caiva tvāṃ ca rāmaṃ ca keśava
 13 sātyakiṃ ca mahāvīryaṃ virāṭaṃ ca sahātmajam
     drupadaṃ ca sahāmātyaṃ dhṛṣṭadyumnaṃ ca pārṣatam
 14 kāśirājaṃ ca vikrāntaṃ dhṛṣṭaketuṃ ca cedipam
     māṃsaśoṇitabhṛn martyaḥ pratiyudhyeta ko yudhi
 15 sa bhavān gamanād eva sādhayiṣyaty asaṃśayam
     iṣṭam arthaṃ mahābāho dharmarājasya kevalam
 16 viduraś caiva bhīṣmaś ca droṇaś ca saha bāhlikaḥ
     śreyaḥ samarthā vijñātum ucyamānaṃ tvayānagha
 17 te cainam anuneṣyanti dhṛtarāṣṭraṃ janādhipam
     taṃ ca pāpasamācāraṃ sahāmātyaṃ suyodhanam
 18 śrotā cārthasya viduras tvaṃ ca vaktā janārdana
     kam ivārthaṃ vivartantaṃ sthāpayetāṃ na vartmani


Next: Chapter 79