Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 68

  1 [धृ]
      भूयॊ मे पुण्डरीकाक्षं संजयाचक्ष्व पृच्छते
      नाम कर्मार्थवित तात पराप्नुयां पुरुषॊत्तमम
  2 शरुतं मे तस्य देवस्य नाम निर्वचनं शुभम
      यावत तत्राभिजाने ऽहम अप्रमेयॊ हि केशवः
  3 वसनात सर्वभूतानां वसुत्वाद देव यॊनितः
      वासुदेवस ततॊ वेद्यॊ वृषत्वाद वृष्णिर उच्यते
  4 मौनाद धयानाच च यॊगाच च विद्धि भारत माधवम
      सर्वतत्त्वलयाच चैव मधुहा मधुसूदनः
  5 कृषिर भूवाचकः शब्दॊ णश च निर्वृति वाचकः
      कृष्णस तद्भावयॊगाच च कृष्णॊ भवति शाश्वतः
  6 पुण्डरीकं परं धाम नित्यम अक्षयम अक्षरम
      तद्भावात पुण्डरीकाक्षॊ दस्यु तरासाज जनार्दनः
  7 यतः सत्त्वं न चयवते यच च सत्त्वान न हीयते
      सत्त्वतः सात्वतस तस्माद अर्षभाद वृषभेक्षणः
  8 न जायते जनित्र्यां यद अजस तस्माद अनीकजित
      देवानां सवप्रकाशत्वाद दमाद दामॊदरं विदुः
  9 हर्षात सौख्यात सुखैश्वर्याद धृषीकेशत्वम अश्नुते
      बाहुभ्यां रॊदसी बिभ्रन महाबाहुर इति समृतः
  10 अधॊ न कषीयते जातु यस्मात तस्माद अधॊक्षजः
     नराणाम अयनाच चापि तेन नारायणः समृतः
     पूरणात सदनाच चैव ततॊ ऽसौ पुरुषॊत्तमः
 11 असतश च सतश चैव सर्वस्य परभवाप्ययात
     सर्वस्य च सदा जञानात सर्वम एनं परचक्षते
 12 सत्ये परतिष्ठितः कृष्णः सत्यम अत्र परतिष्ठितम
     सत्यात सत्यं च गॊविन्दस तस्मात सत्यॊ ऽपि नामतः
 13 विष्णुर विक्रमणाद एव जयनाज जिष्णुर उच्यते
     शाश्वतत्वाद अनन्तश च गॊविन्दॊ वेदनाद गवाम
 14 अतत्त्वं कुरुते तत्त्वं तेन मॊहयते परजाः
     एवंविधॊ धर्मनित्यॊ भगवान मुनिभिः सह
     आगन्ता हिमहा बाहुर आनृशंस्यार्थम अच्युतः
  1 [dhṛ]
      bhūyo me puṇḍarīkākṣaṃ saṃjayācakṣva pṛcchate
      nāma karmārthavit tāta prāpnuyāṃ puruṣottamam
  2 śrutaṃ me tasya devasya nāma nirvacanaṃ śubham
      yāvat tatrābhijāne 'ham aprameyo hi keśavaḥ
  3 vasanāt sarvabhūtānāṃ vasutvād deva yonitaḥ
      vāsudevas tato vedyo vṛṣatvād vṛṣṇir ucyate
  4 maunād dhyānāc ca yogāc ca viddhi bhārata mādhavam
      sarvatattvalayāc caiva madhuhā madhusūdanaḥ
  5 kṛṣir bhūvācakaḥ śabdo ṇaś ca nirvṛti vācakaḥ
      kṛṣṇas tadbhāvayogāc ca kṛṣṇo bhavati śāśvataḥ
  6 puṇḍarīkaṃ paraṃ dhāma nityam akṣayam akṣaram
      tadbhāvāt puṇḍarīkākṣo dasyu trāsāj janārdanaḥ
  7 yataḥ sattvaṃ na cyavate yac ca sattvān na hīyate
      sattvataḥ sātvatas tasmād arṣabhād vṛṣabhekṣaṇaḥ
  8 na jāyate janitryāṃ yad ajas tasmād anīkajit
      devānāṃ svaprakāśatvād damād dāmodaraṃ viduḥ
  9 harṣāt saukhyāt sukhaiśvaryād dhṛṣīkeśatvam aśnute
      bāhubhyāṃ rodasī bibhran mahābāhur iti smṛtaḥ
  10 adho na kṣīyate jātu yasmāt tasmād adhokṣajaḥ
     narāṇām ayanāc cāpi tena nārāyaṇaḥ smṛtaḥ
     pūraṇāt sadanāc caiva tato 'sau puruṣottamaḥ
 11 asataś ca sataś caiva sarvasya prabhavāpyayāt
     sarvasya ca sadā jñānāt sarvam enaṃ pracakṣate
 12 satye pratiṣṭhitaḥ kṛṣṇaḥ satyam atra pratiṣṭhitam
     satyāt satyaṃ ca govindas tasmāt satyo 'pi nāmataḥ
 13 viṣṇur vikramaṇād eva jayanāj jiṣṇur ucyate
     śāśvatatvād anantaś ca govindo vedanād gavām
 14 atattvaṃ kurute tattvaṃ tena mohayate prajāḥ
     evaṃvidho dharmanityo bhagavān munibhiḥ saha
     āgantā himahā bāhur ānṛśaṃsyārtham acyutaḥ


Next: Chapter 69