Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 48

  1 [व]
      समवेतेषु सर्वेषु तेषु राजसु भारत
      दुर्यॊधनम इदं वाक्यं भीष्मः शांतनवॊ ऽबरवीत
  2 बृहस्पतिश चॊशना च बराह्मणं पर्युपस्थितौ
      मरुतश च सहेन्द्रेण वसवश च सहाश्विनौ
  3 आदित्याश चैव साध्याश च ये च सप्तर्षयॊ दिवि
      विश्वावसुश च गन्धर्वः शुभाश चापरसां गणाः
  4 नमस्कृत्वॊपजग्मुस ते लॊकवृद्धं पितामहम
      परिवार्य च विश्वेशं पर्यासत दिवौकसः
  5 तेषां मनश च तेजश चाप्य आददानौ दिवौकसाम
      पूर्वदेवौ वयतिक्रान्तौ नरनारायणाव ऋषी
  6 बृहस्पतिश च पप्रच्छ बराह्मणं काव इमाव इति
      भवन्तं नॊपतिष्ठेते तौ नः शंस पितामह
  7 याव एतौ पृथिवीं दयां च भासयन्तौ तपस्विनौ
      जवलन्तौ रॊचमानौ च वयाप्यातीतौ महाबलौ
  8 नरनारायणाव एतौ लॊकाल लॊकं समास्थितौ
      ऊर्जितौ सवेन तपसा महासत्त्वपराक्रमौ
  9 एतौ हि कर्मणा लॊकान नन्दयाम आसतुर धरुवौ
      असुराणाम अभावाय देवगन्धर्वपूजितौ
  10 जगाम शक्रस तच छरुत्वा यत्र तौ तेपतुस तपः
     सार्धं देवगणैः सर्वैर बृहस्पतिपुरॊगमैः
 11 तदा देवासुरे घॊरे भये जाते दिवौकसाम
     अयाचत महात्मानौ नरनारायणौ वरम
 12 ताव अब्रूतां वृणीष्वेति तदा भरतसत्तम
     अथैताव अब्रवीच छक्रः साह्यं नः करियताम इति
 13 ततस तौ शक्रम अब्रूतां करिष्यावॊ यद इच्छसि
     ताभ्यां स सहितः शक्रॊ विजिग्ये दैत्यदानवान
 14 नर इन्द्रस्य संग्रामे हत्वा शत्रून परंतपः
     पौलॊमान कालखञ्जांश च सहस्राणि शतानि च
 15 एष भरान्ते रथे तिष्ठन भल्लेनापहरच छिरः
     जम्भस्य गरसमानस्य यज्ञम अर्जुन आहवे
 16 एष पारे समुद्रस्य हिरण्यपुरम आरुजत
     हत्वा षष्टिसहस्राणि निवातकवचान रणे
 17 एष देवान सहेन्द्रेण जित्वा परपुरंजयः
     अतर्पयन महाबाहुर अर्जुनॊ जातवेदसम
     नारायणस तथैवात्र भूयसॊ ऽनयाञ जघान ह
 18 एवम एतौ महावीर्यौ तौ पश्यत समागतौ
     वासुदेवार्जुनौ वीरौ समवेतौ महारथौ
 19 नरनारायणौ देवौ पूर्वदेवाव इति शरुतिः
     अजेयौ मानुषे लॊके सेन्द्रैर अपि सुरासुरैः
 20 एष नारायणः कृष्णः फल्गुनस तु नरः समृतः
     नारायणॊ नरश चैव सत्त्वम एकं दविधाकृतम
 21 एतौ हि कर्मणा लॊकान अश्नुवाते ऽकषयान धरुवान
     तत्र तत्रैव जायेते युद्धकाले पुनः पुनः
 22 तस्मात कर्मैव कर्तव्यम इति हॊवाच नारदः
     एतद धि सर्वम आचष्ट वृष्णिचक्रस्य वेदवित
 23 शङ्खचक्रगदाहस्तं यदा दरक्ष्यसि केशवम
     पर्याददानं चास्त्राणि भीमधन्वानम अर्जुनम
 24 सनातनौ महात्मानौ कृष्णाव एकरथे सथितौ
     दुर्यॊधन तदा तात समर्तासि वचनं मम
 25 नॊ चेद अयम अभावः सयात कुरूणां परत्युपस्थितः
     अर्थाच च तात धर्माच च तव बुद्धिर उपप्लुता
 26 न चेद गरहीष्यसे वाक्यं शरॊतासि सुबहून हतान
     तवैव हि मतं सर्वे कुरवः पर्युपासते
 27 तरयाणाम एव च मतं तत्त्वम एकॊ ऽनुमन्यसे
     रामेण चैव शप्तस्य कर्णस्य भरतर्षभ
 28 दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च
     तथा कषुद्रस्य पापस्य भरातुर दुःशासनस्य च
 29 [कर्ण]
     नैवम आयुष्मता वाच्यं यन माम आत्थ पितामह
     कषत्रधर्मे सथितॊ हय अस्मि सवधर्माद अनपेयिवान
 30 किं चान्यन मयि दुर्वृत्तं येन मां परिगर्हसे
     न हि मे वृजिनं किं चिद धार्तराष्ट्रा विदुः कव चित
 31 राज्ञॊ हि धृतराष्ट्रस्य सर्वं कार्यं परियं मया
     तथा दुर्यॊधनस्यापि स हि राज्ये समाहितः
 32 कर्णस्य तु वचः शरुत्वा भीष्मः शांतनवः पुनः
     धृतराष्ट्रं महाराजम आभाष्येदं वचॊ ऽबरवीत
 33 यद अयं कत्थते नित्यं हन्ताहं पाण्डवान इति
     नायं कलापि संपूर्णा पाण्डवानां महात्मनाम
 34 अनयॊ यॊ ऽयम आगन्ता पुत्राणां ते दुरात्मनाम
     तद अस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः
 35 एनम आश्रित्य पुत्रस ते मन्दबुद्धिः सुयॊधनः
     अवमन्यत तान वीरान देवपुत्रान अरिंदमान
 36 किं चाप्य अनेन तत कर्मकृतं पूर्वं सुदुष्करम
     तैर यथा पाण्डवैः सर्वैर एकैकेन कृतं पुरा
 37 दृष्ट्वा विराटनगरे भरातरं निहतं परियम
     धनंजयेन विक्रम्य किम अनेन तदा कृतम
 38 सहितान हि कुरून सर्वान अभियातॊ धनंजयः
     परमथ्य चाच्छिनद गावः किम अयं परॊषितस तदा
 39 गन्धर्वैर घॊषयात्रायां हरियते यत सुतस तव
     कव तदा सूतपुत्रॊ ऽभूद य इदानीं वृषायते
 40 ननु तत्रापि पार्थेन भीमेन च महात्मना
     यमाभ्याम एव चागम्य गन्धर्वास ते पराजिताः
 41 एतान्य अस्य मृषॊक्तानि बहूनि भरतर्षभ
     विकत्थनस्य भद्रं ते सदा धर्मार्थलॊपिनः
 42 भीष्मस्य तु वचः शरुत्वा भारद्वाजॊ महामनाः
     धृतराष्ट्रम उवाचेदं राजमध्ये ऽभिपूजयन
 43 यद आह भरतश्रेष्ठॊ भीष्मस तत करियतां नृप
     न कामम अर्थलिप्सूनां वचनं कर्तुम अर्हसि
 44 पुरा युद्धात साधु मन्ये पाण्डवैः सह संगम
     यद वाक्यम अर्जुनेनॊक्तं संजयेन निवेदितम
 45 सर्वं तद अभिजानामि करिष्यति च पाण्डवः
     न हय अस्य तरिषु लॊकेषु सदृशॊ ऽसति धनुर्धरः
 46 अनादृत्य तु तद वाक्यम अर्थवद दरॊण भीष्मयॊः
     ततः स संजयं राजा पर्यपृच्छत पाण्डवम
 47 तदैव कुरवः सर्वे निराशा जीविते ऽभवन
     भीष्मद्रॊणौ यदा राजा न सम्यग अनुभाषते
  1 [v]
      samaveteṣu sarveṣu teṣu rājasu bhārata
      duryodhanam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt
  2 bṛhaspatiś cośanā ca brāhmaṇaṃ paryupasthitau
      marutaś ca sahendreṇa vasavaś ca sahāśvinau
  3 ādityāś caiva sādhyāś ca ye ca saptarṣayo divi
      viśvāvasuś ca gandharvaḥ śubhāś cāparasāṃ gaṇāḥ
  4 namaskṛtvopajagmus te lokavṛddhaṃ pitāmaham
      parivārya ca viśveśaṃ paryāsata divaukasaḥ
  5 teṣāṃ manaś ca tejaś cāpy ādadānau divaukasām
      pūrvadevau vyatikrāntau naranārāyaṇāv ṛṣī
  6 bṛhaspatiś ca papraccha brāhmaṇaṃ kāv imāv iti
      bhavantaṃ nopatiṣṭhete tau naḥ śaṃsa pitāmaha
  7 yāv etau pṛthivīṃ dyāṃ ca bhāsayantau tapasvinau
      jvalantau rocamānau ca vyāpyātītau mahābalau
  8 naranārāyaṇāv etau lokāl lokaṃ samāsthitau
      ūrjitau svena tapasā mahāsattvaparākramau
  9 etau hi karmaṇā lokān nandayām āsatur dhruvau
      asurāṇām abhāvāya devagandharvapūjitau
  10 jagāma śakras tac chrutvā yatra tau tepatus tapaḥ
     sārdhaṃ devagaṇaiḥ sarvair bṛhaspatipurogamaiḥ
 11 tadā devāsure ghore bhaye jāte divaukasām
     ayācata mahātmānau naranārāyaṇau varam
 12 tāv abrūtāṃ vṛṇīṣveti tadā bharatasattama
     athaitāv abravīc chakraḥ sāhyaṃ naḥ kriyatām iti
 13 tatas tau śakram abrūtāṃ kariṣyāvo yad icchasi
     tābhyāṃ sa sahitaḥ śakro vijigye daityadānavān
 14 nara indrasya saṃgrāme hatvā śatrūn paraṃtapaḥ
     paulomān kālakhañjāṃś ca sahasrāṇi śatāni ca
 15 eṣa bhrānte rathe tiṣṭhan bhallenāpaharac chiraḥ
     jambhasya grasamānasya yajñam arjuna āhave
 16 eṣa pāre samudrasya hiraṇyapuram ārujat
     hatvā ṣaṣṭisahasrāṇi nivātakavacān raṇe
 17 eṣa devān sahendreṇa jitvā parapuraṃjayaḥ
     atarpayan mahābāhur arjuno jātavedasam
     nārāyaṇas tathaivātra bhūyaso 'nyāñ jaghāna ha
 18 evam etau mahāvīryau tau paśyata samāgatau
     vāsudevārjunau vīrau samavetau mahārathau
 19 naranārāyaṇau devau pūrvadevāv iti śrutiḥ
     ajeyau mānuṣe loke sendrair api surāsuraiḥ
 20 eṣa nārāyaṇaḥ kṛṣṇaḥ phalgunas tu naraḥ smṛtaḥ
     nārāyaṇo naraś caiva sattvam ekaṃ dvidhākṛtam
 21 etau hi karmaṇā lokān aśnuvāte 'kṣayān dhruvān
     tatra tatraiva jāyete yuddhakāle punaḥ punaḥ
 22 tasmāt karmaiva kartavyam iti hovāca nāradaḥ
     etad dhi sarvam ācaṣṭa vṛṣṇicakrasya vedavit
 23 śaṅkhacakragadāhastaṃ yadā drakṣyasi keśavam
     paryādadānaṃ cāstrāṇi bhīmadhanvānam arjunam
 24 sanātanau mahātmānau kṛṣṇāv ekarathe sthitau
     duryodhana tadā tāta smartāsi vacanaṃ mama
 25 no ced ayam abhāvaḥ syāt kurūṇāṃ pratyupasthitaḥ
     arthāc ca tāta dharmāc ca tava buddhir upaplutā
 26 na ced grahīṣyase vākyaṃ śrotāsi subahūn hatān
     tavaiva hi mataṃ sarve kuravaḥ paryupāsate
 27 trayāṇām eva ca mataṃ tattvam eko 'numanyase
     rāmeṇa caiva śaptasya karṇasya bharatarṣabha
 28 durjāteḥ sūtaputrasya śakuneḥ saubalasya ca
     tathā kṣudrasya pāpasya bhrātur duḥśāsanasya ca
 29 [karṇa]
     naivam āyuṣmatā vācyaṃ yan mām āttha pitāmaha
     kṣatradharme sthito hy asmi svadharmād anapeyivān
 30 kiṃ cānyan mayi durvṛttaṃ yena māṃ parigarhase
     na hi me vṛjinaṃ kiṃ cid dhārtarāṣṭrā viduḥ kva cit
 31 rājño hi dhṛtarāṣṭrasya sarvaṃ kāryaṃ priyaṃ mayā
     tathā duryodhanasyāpi sa hi rājye samāhitaḥ
 32 karṇasya tu vacaḥ śrutvā bhīṣmaḥ śāṃtanavaḥ punaḥ
     dhṛtarāṣṭraṃ mahārājam ābhāṣyedaṃ vaco 'bravīt
 33 yad ayaṃ katthate nityaṃ hantāhaṃ pāṇḍavān iti
     nāyaṃ kalāpi saṃpūrṇā pāṇḍavānāṃ mahātmanām
 34 anayo yo 'yam āgantā putrāṇāṃ te durātmanām
     tad asya karma jānīhi sūtaputrasya durmateḥ
 35 enam āśritya putras te mandabuddhiḥ suyodhanaḥ
     avamanyata tān vīrān devaputrān ariṃdamān
 36 kiṃ cāpy anena tat karmakṛtaṃ pūrvaṃ suduṣkaram
     tair yathā pāṇḍavaiḥ sarvair ekaikena kṛtaṃ purā
 37 dṛṣṭvā virāṭanagare bhrātaraṃ nihataṃ priyam
     dhanaṃjayena vikramya kim anena tadā kṛtam
 38 sahitān hi kurūn sarvān abhiyāto dhanaṃjayaḥ
     pramathya cācchinad gāvaḥ kim ayaṃ proṣitas tadā
 39 gandharvair ghoṣayātrāyāṃ hriyate yat sutas tava
     kva tadā sūtaputro 'bhūd ya idānīṃ vṛṣāyate
 40 nanu tatrāpi pārthena bhīmena ca mahātmanā
     yamābhyām eva cāgamya gandharvās te parājitāḥ
 41 etāny asya mṛṣoktāni bahūni bharatarṣabha
     vikatthanasya bhadraṃ te sadā dharmārthalopinaḥ
 42 bhīṣmasya tu vacaḥ śrutvā bhāradvājo mahāmanāḥ
     dhṛtarāṣṭram uvācedaṃ rājamadhye 'bhipūjayan
 43 yad āha bharataśreṣṭho bhīṣmas tat kriyatāṃ nṛpa
     na kāmam arthalipsūnāṃ vacanaṃ kartum arhasi
 44 purā yuddhāt sādhu manye pāṇḍavaiḥ saha saṃgama
     yad vākyam arjunenoktaṃ saṃjayena niveditam
 45 sarvaṃ tad abhijānāmi kariṣyati ca pāṇḍavaḥ
     na hy asya triṣu lokeṣu sadṛśo 'sti dhanurdharaḥ
 46 anādṛtya tu tad vākyam arthavad droṇa bhīṣmayoḥ
     tataḥ sa saṃjayaṃ rājā paryapṛcchata pāṇḍavam
 47 tadaiva kuravaḥ sarve nirāśā jīvite 'bhavan
     bhīṣmadroṇau yadā rājā na samyag anubhāṣate


Next: Chapter 49