Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 41

  1 [धृ]
      अनुक्तं यदि ते किं चिद वाचा विदुर विद्यते
      तन मे शुश्रूषवे बरूहि विचित्राणि हि भाषसे
  2 धृतराष्ट्र कुमारॊ वै यः पुराणः सनातनः
      सनत्सुजातः परॊवाच मृत्युर नास्तीति भारत
  3 स ते गुह्यान परकाशांश च सर्वान हृदयसंश्रयान
      परवक्ष्यति महाराज सर्वबुद्धिमतां वरः
  4 किं तवं न वेद तद भूयॊ यन मे बरूयात सनातनः
      तवम एव विदुर बरूहि परज्ञा शेषॊ ऽसति चेत तव
  5 शूद्रयॊनाव अहं जातॊ नातॊ ऽनयद वक्तुम उत्सहे
      कुमारस्य तु या बुद्धिर वेद तां शाश्वतीम अहम
  6 बराह्मीं हि यॊनिम आपन्नः सुगुह्यम अपि यॊ वदेत
      न तेन गर्ह्यॊ देवानां तस्माद एतद बरवीमि ते
  7 बरवीहि विदुर तवं मे पुराणं तं सनातनम
      कथम एतेन देहेन सयाद इहैव समागमः
  8 चिन्तयाम आस विदुरस तम ऋषिं संशितव्रतम
      स च तच चिन्तितं जञात्वा दर्शयाम आस भारत
  9 स चैनं परतिजग्राह विधिदृष्टेन कर्मणा
      सुखॊपविष्टं विश्रान्तम अथैनं विदुरॊ ऽबरवीत
  10 भगवन संशयः कश चिद धृतराष्ट्रस्य मानसे
     यॊ न शक्यॊ मया वक्तुं तम अस्मै वक्तुम अर्हसि
     यं शरुत्वायं मनुष्येन्द्रः सुखदुःखातिगॊ भवेत
 11 लाभालाभौ परिय दवेष्यौ यथैनं न जरान्तकौ
     विषहेरन भयामर्षौ कषुत्पिपासे मदॊद्भवौ
     अरतिश चैव तन्द्री च कामक्रॊधौ कषयॊदयौ
  1 [dhṛ]
      anuktaṃ yadi te kiṃ cid vācā vidura vidyate
      tan me śuśrūṣave brūhi vicitrāṇi hi bhāṣase
  2 dhṛtarāṣṭra kumāro vai yaḥ purāṇaḥ sanātanaḥ
      sanatsujātaḥ provāca mṛtyur nāstīti bhārata
  3 sa te guhyān prakāśāṃś ca sarvān hṛdayasaṃśrayān
      pravakṣyati mahārāja sarvabuddhimatāṃ varaḥ
  4 kiṃ tvaṃ na veda tad bhūyo yan me brūyāt sanātanaḥ
      tvam eva vidura brūhi prajñā śeṣo 'sti cet tava
  5 śūdrayonāv ahaṃ jāto nāto 'nyad vaktum utsahe
      kumārasya tu yā buddhir veda tāṃ śāśvatīm aham
  6 brāhmīṃ hi yonim āpannaḥ suguhyam api yo vadet
      na tena garhyo devānāṃ tasmād etad bravīmi te
  7 bravīhi vidura tvaṃ me purāṇaṃ taṃ sanātanam
      katham etena dehena syād ihaiva samāgamaḥ
  8 cintayām āsa viduras tam ṛṣiṃ saṃśitavratam
      sa ca tac cintitaṃ jñātvā darśayām āsa bhārata
  9 sa cainaṃ pratijagrāha vidhidṛṣṭena karmaṇā
      sukhopaviṣṭaṃ viśrāntam athainaṃ viduro 'bravīt
  10 bhagavan saṃśayaḥ kaś cid dhṛtarāṣṭrasya mānase
     yo na śakyo mayā vaktuṃ tam asmai vaktum arhasi
     yaṃ śrutvāyaṃ manuṣyendraḥ sukhaduḥkhātigo bhavet
 11 lābhālābhau priya dveṣyau yathainaṃ na jarāntakau
     viṣaheran bhayāmarṣau kṣutpipāse madodbhavau
     aratiś caiva tandrī ca kāmakrodhau kṣayodayau


Next: Chapter 42