Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 37

  1 [वि]
      सप्तदशेमान राजेन्द्र मनुः सवायम्भुवॊ ऽबरवीत
      वैचित्रवीर्य पुरुषान आकाशं मुष्टिभिर घनतः
  2 तान एव इन्द्रस्य हि धनुर अनाम्यं नमतॊ ऽबरवीत
      अथॊ मरीचिनः पादान अनाम्यान नमतस तथा
  3 यश चाशिष्यं शासति यश च कुप्यते; यश चातिवेलं भजते दविषन्तम
      सत्रियश च यॊ ऽरक्षति भद्रम अस्तु ते; यश चायाच्यं याचति यश च कत्थते
  4 यश चाभिजातः परकरॊत्य अकार्यं; यश चाबलॊ बलिना नित्यवैरी
      अश्रद्दधानाय च यॊ बरवीति; यश चाकाम्यं कामयते नरेन्द्र
  5 वध्वा हासं शवशुरॊ यश च मन्यते; वध्वा वसन्न उत यॊ मानकामः
      परक्षेत्रे निर्वपति यश च बीजं; सत्रियं च यः परिवदते ऽतिवेलम
  6 यश चैव लब्ध्वा न समरामीत्य उवाच; दत्त्वा च यः कत्थति याच्यमानः
      यश चासतः सान्त्वम उपासतीह; एते ऽनुयान्त्य अनिलं पाशहस्ताः
  7 यस्मिन यथा वर्तते यॊ मनुष्यस; तस्मिंस तथा वर्तितव्यं स धर्मः
      मायाचारॊ मायया वर्तितव्यः; साध्व आचारः साधुना परत्युदेयः
  8 शतायुर उक्तः पुरुषः सर्ववेदेषु वै यदा
      नाप्नॊत्य अथ च तत सर्वम आयुः केनेह हेतुना
  9 अतिवादॊ ऽतिमानश च तथात्यागॊ नराधिपः
      करॊधश चातिविवित्सा च मित्रद्रॊहश च तानि षट
  10 एत एवासयस तीक्ष्णाः कृन्तन्त्य आयूंषि देहिनाम
     एतानि मानवान घनन्ति न मृत्युर भद्रम अस्तु ते
 11 विश्वस्तस्यैति यॊ दारान यश चापि गुरु तक्पगः
     वृषली पतिर दविजॊ यश च पानपश चैव भारत
 12 शरणागतहा चैव सर्वे बरह्महणैः समाः
     एतैः समेत्य कर्तव्यं परायश्चित्तम इति शरुतिः
 13 गृही वदान्यॊ ऽनपविद्ध वाक्यः; शेषान्न भॊकाप्य अविहिंसकश च
     नानर्थकृत तयक्तकलिः कृतज्ञः; सत्यॊ मृदुः सवर्गम उपैति विद्वान
 14 सुलभाः पुरुषा राजन सततं परियवादिनः
     अप्रियस्य तु पथ्यस्य वक्ता शरॊता च दुर्लभः
 15 यॊ हि धर्मं वयपाश्रित्य हित्वा भर्तुः परियाप्रिये
     अप्रियाण्य आह पथ्यानि तेन राजा सहायवान
 16 तयजेत कुलार्थे पुरुषं गरामस्यार्थे कुलं तयजेत
     गरामं जनपदस्यार्थे आत्मार्थे पृथिवीं तयजेत
 17 आपद अर्थं धनं रक्षेद दारान रक्षेद धनैर अपि
     आत्मानं सततं रक्षेद दारैर अपि धनैर अपि
 18 उक्तं मया दयूतकाले ऽपि राजन; नैवं युक्तं वचनं परातिपीय
     तदौषधं पथ्यम इवातुरस्य; न रॊचते तव वैचित्र वीर्य
 19 काकैर इमांश चित्रबर्हान मयूरान; पराजैष्ठाः पाण्डवान धार्तराष्ट्रैः
     हित्वा सिंहान करॊष्टु कान गूहमानः; पराप्ते काले शॊचिता तवं नरेन्द्र
 20 यस तात न करुध्यति सर्वकालं; भृत्यस्य भक्तस्य हिते रतस्य
     तस्मिन भृत्या भर्तरि विश्वसन्ति; न चैनम आपत्सु परित्यजन्ति
 21 न भृत्यानां वृत्ति संरॊधनेन; बाह्यं जनं संजिघृक्षेद अपूर्वम
     तयजन्ति हय एनम उचितावरुद्धाः; सनिग्धा हय अमात्याः परिहीनभॊगाः
 22 कृत्यानि पूर्वं परिसंख्याय सर्वाण्य; आयव्ययाव अनुरूपां च वृत्तिम
     संगृह्णीयाद अनुरूपान सहायान; सहायसाध्यानि हि दुष्कराणि
 23 अभिप्रायं यॊ विदित्वा तु भर्तुः; सर्वाणि कार्याणि करॊत्य अतन्द्रीः
     वक्ता हितानाम अनुरक्त आर्यः; शक्तिज्ञ आत्मेव हि सॊ ऽनुकम्प्यः
 24 वाक्यं तु यॊ नाद्रियते ऽनुशिष्टः; परत्याह यश चापि नियुज्यमानः
     परज्ञाभिमानी परतिकूलवादी; तयाज्यः स तादृक तवरयैव भृत्यः
 25 अस्तब्धम अक्लीबम अदीर्घसूत्रं; सानुक्रॊशं शलक्ष्णम अहार्यम अन्यैः
     अरॊग जातीयम उदारवाक्यं; दूतं वदन्त्य अष्ट गुणॊपपन्नम
 26 न विश्वासाज जातु परस्य गेहं; गच्छेन नरश चेतयानॊ विकाले
     न चत्वरे निशि तिष्ठेन निगूढॊ; न राजन्यां यॊषितं परार्थयीत
 27 न निह्नवं सत्र गतस्य गच्छेत; संसृष्ट मन्त्रस्य कुसंगतस्य
     न च बरूयान नाश्वसामि तवयीति; स कारणं वयपदेशं तु कुर्यात
 28 घृणी राजा पुंश्चली राजभृत्यः; पुत्रॊ भराता विधवा बाल पुत्रा
     सेना जीवी चॊद्धृत भक्त एव; वयवहारे वै वर्जनीयाः सयुर एते
 29 गुणा दश सनानशीलं भजन्ते; बलं रूपं सवरवर्णप्रशुद्धिः
     सपर्शश च गन्धश च विशुद्धता च; शरीः सौकुमार्यं परवराश च नार्यः
 30 गुणाश च षण्मितभुक्तं भजन्ते; आरॊग्यम आयुश च सुखं बलं च
     अनाविलं चास्य भवेद अपत्यं; न चैनम आद्यून इति कषिपन्ति
 31 अकर्म शीलं च महाशनं च; लॊकद्विष्टं बहु मायं नृशंसम
     अदेशकालज्ञम अनिष्ट वेषम; एतान गृहे न परतिवासयीत
 32 कदर्यम आक्रॊशकम अश्रुतं च; वराक संभूतम अमान्य मानिनम
     निष्ठूरिणं कृतवैरं कृतघ्नम; एतान भृतार्तॊ ऽपि न जातु याचेत
 33 संक्लिष्टकर्माणम अतिप्रवादं; नित्यानृतं चादृढ भक्तिकं च
     विकृष्टरागं बहुमानिनं चाप्य; एतान न सेवेत नराधमान षट
 34 सहायबन्धना हय अर्थाः सहायाश चार्थबन्धनाः
     अन्यॊन्यबन्धनाव एतौ विनान्यॊन्यं न सिध्यतः
 35 उत्पाद्य पुत्रान अनृणांश च कृत्वा; वृत्तिं च तेभ्यॊ ऽनुविधाय कां चित
     सथाने कुमारीः परतिपाद्य सर्वा; अरण्यसंस्थॊ मुनिवद बुभूषेत
 36 हितं यत सर्वभूतानाम आत्मनश च सुखावहम
     तत कुर्याद ईश्वरॊ हय एतन मूलं धर्मार्थसिद्धये
 37 बुद्धिः परभावस तेजश च सत्त्वम उत्थानम एव च
     वयवसायश च यस्य सयात तस्यावृत्ति भयं कुतः
 38 पश्य दॊषान पाण्डवैर विग्रहे तवं; यत्र वयथेरन्न अपि देवाः स शक्राः
     पुत्रैर वैरं नित्यम उद्विग्नवासॊ; यशः परणाशॊ दविषतां च हर्षः
 39 भीष्मस्य कॊपस तव चेन्द्र कल्प; दरॊणस्य राज्ञश च युधिष्ठिरस्य
     उत्सादयेल लॊकम इमं परवृद्धः; शवेतॊ गरहस तिर्यग इवापतन खे
 40 तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः
     पृथिवीम अनुशासेयुर अखिलां सागराम्बराम
 41 धार्तराष्ट्रा वनं राजन वयाघ्राः पाण्डुसुता मताः
     मा वनं छिन्धि स वयाघ्रं मा वयाघ्रान नीनशॊ वनात
 42 न सयाद वनम ऋते वयाघ्रान वयाघ्रा न सयुर ऋते वनम
     वनं हि रक्ष्यते वयाघ्रैर वयाघ्रान रक्षति काननम
 43 न तथेच्छन्त्य अकल्याणाः परेषां वेदितुं गुणान
     यथैषां जञातुम इच्छन्ति नैर्गुण्यं पापचेतसः
 44 अर्थसिद्धिं पराम इच्छन धर्मम एवादितश चरेत
     न हि धर्माद अपैत्य अर्थः सवर्गलॊकाद इवामृतम
 45 यस्यात्मा विरतः पापात कल्याणे च निवेशितः
     तेन सर्वम इदं बुद्धं परकृतिर विकृतिर्श च या
 46 यॊ धर्मम अर्थं कामं च यथाकालं निषेवते
     धर्मार्थकामसंयॊगं यॊ ऽमुत्रेह च विन्दति
 47 संनियच्छति यॊ वेगम उत्थितं करॊधहर्षयॊः
     स शरियॊ भाजनं राजन्यश चापत्सु न मुह्यति
 48 बलं पञ्च विधं नित्यं पुरुषाणां निबॊध मे
     यत तु बाहुबलं नाम कनिष्ठं बलम उच्यते
 49 अमात्यलाभॊ भद्रं ते दवितीयं बलम उच्यते
     धनलाभस तृतीयं तु बलम आहुर जिगीषवः
 50 यत तव अस्य सहजं राजन पितृपैतामहं बलम
     अभिजात बलं नाम तच चतुर्थं बलं समृतम
 51 येन तव एतानि सर्वाणि संगृहीतानि भारत
     यद बलानां बलं शरेष्ठं तत परज्ञा बलम उच्यते
 52 महते यॊ ऽपकाराय नरस्य परभवेन नरः
     तेन वैरं समासज्य दूरस्थॊ ऽसमीति नाश्वसेत
 53 सत्रीषु राजसु सर्पेषु सवाध्याये शत्रुसेविषु
     भॊगे चायुषि विश्वासं कः पराज्ञः कर्तुम अर्हति
 54 परज्ञा शरेणाभिहतस्य जन्तॊश; चिकित्सकाः सन्ति न चौषधानि
     न हॊममन्त्रा न च मङ्गलानि; नाथर्वणा नाप्य अगदाः सुसिद्धाः
 55 सर्पश चाग्निश च सिंहश च कुलपुत्रश च भारत
     नावज्ञेया मनुष्येण सर्वे ते हय अतितेजसः
 56 अग्निस तेजॊ महल लॊके गूढस तिष्ठति दारुषु
     न चॊपयुङ्क्ते तद दारु यावन नॊ दीप्यते परैः
 57 स एव खलु दारुभ्यॊ यदा निर्मथ्य दीप्यते
     तदा तच च वनं चान्यन निर्दहत्य आशु तेजसा
 58 एवम एव कुले जाताः पावकॊपम तेजसः
     कषमावन्तॊ निराकाराः काष्ठे ऽगनिर इव शेरते
 59 लता धर्मा तवं सपुत्रः शालाः पाण्डुसुता मताः
     न लता वर्धते जातु महाद्रुमम अनाश्रिता
 60 वनं राजंस तवं सपुत्रॊ ऽमबिकेय; सिंहान वने पाण्डवांस तात विद्धि
     सिंहैर विहीनं हि वनं विनश्येत; सिंहा विनश्येयुर ऋते वनेन
  1 [vi]
      saptadaśemān rājendra manuḥ svāyambhuvo 'bravīt
      vaicitravīrya puruṣān ākāśaṃ muṣṭibhir ghnataḥ
  2 tān ev indrasya hi dhanur anāmyaṃ namato 'bravīt
      atho marīcinaḥ pādān anāmyān namatas tathā
  3 yaś cāśiṣyaṃ śāsati yaś ca kupyate; yaś cātivelaṃ bhajate dviṣantam
      striyaś ca yo 'rakṣati bhadram astu te; yaś cāyācyaṃ yācati yaś ca katthate
  4 yaś cābhijātaḥ prakaroty akāryaṃ; yaś cābalo balinā nityavairī
      aśraddadhānāya ca yo bravīti; yaś cākāmyaṃ kāmayate narendra
  5 vadhvā hāsaṃ śvaśuro yaś ca manyate; vadhvā vasann uta yo mānakāmaḥ
      parakṣetre nirvapati yaś ca bījaṃ; striyaṃ ca yaḥ parivadate 'tivelam
  6 yaś caiva labdhvā na smarāmīty uvāca; dattvā ca yaḥ katthati yācyamānaḥ
      yaś cāsataḥ sāntvam upāsatīha; ete 'nuyānty anilaṃ pāśahastāḥ
  7 yasmin yathā vartate yo manuṣyas; tasmiṃs tathā vartitavyaṃ sa dharmaḥ
      māyācāro māyayā vartitavyaḥ; sādhv ācāraḥ sādhunā pratyudeyaḥ
  8 śatāyur uktaḥ puruṣaḥ sarvavedeṣu vai yadā
      nāpnoty atha ca tat sarvam āyuḥ keneha hetunā
  9 ativādo 'timānaś ca tathātyāgo narādhipaḥ
      krodhaś cātivivitsā ca mitradrohaś ca tāni ṣaṭ
  10 eta evāsayas tīkṣṇāḥ kṛntanty āyūṃṣi dehinām
     etāni mānavān ghnanti na mṛtyur bhadram astu te
 11 viśvastasyaiti yo dārān yaś cāpi guru takpagaḥ
     vṛṣalī patir dvijo yaś ca pānapaś caiva bhārata
 12 śaraṇāgatahā caiva sarve brahmahaṇaiḥ samāḥ
     etaiḥ sametya kartavyaṃ prāyaścittam iti śrutiḥ
 13 gṛhī vadānyo 'napaviddha vākyaḥ; śeṣānna bhokāpy avihiṃsakaś ca
     nānarthakṛt tyaktakaliḥ kṛtajñaḥ; satyo mṛduḥ svargam upaiti vidvān
 14 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ
     apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ
 15 yo hi dharmaṃ vyapāśritya hitvā bhartuḥ priyāpriye
     apriyāṇy āha pathyāni tena rājā sahāyavān
 16 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet
     grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet
 17 āpad arthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api
     ātmānaṃ satataṃ rakṣed dārair api dhanair api
 18 uktaṃ mayā dyūtakāle 'pi rājan; naivaṃ yuktaṃ vacanaṃ prātipīya
     tadauṣadhaṃ pathyam ivāturasya; na rocate tava vaicitra vīrya
 19 kākair imāṃś citrabarhān mayūrān; parājaiṣṭhāḥ pāṇḍavān dhārtarāṣṭraiḥ
     hitvā siṃhān kroṣṭu kān gūhamānaḥ; prāpte kāle śocitā tvaṃ narendra
 20 yas tāta na krudhyati sarvakālaṃ; bhṛtyasya bhaktasya hite ratasya
     tasmin bhṛtyā bhartari viśvasanti; na cainam āpatsu parityajanti
 21 na bhṛtyānāṃ vṛtti saṃrodhanena; bāhyaṃ janaṃ saṃjighṛkṣed apūrvam
     tyajanti hy enam ucitāvaruddhāḥ; snigdhā hy amātyāḥ parihīnabhogāḥ
 22 kṛtyāni pūrvaṃ parisaṃkhyāya sarvāṇy; āyavyayāv anurūpāṃ ca vṛttim
     saṃgṛhṇīyād anurūpān sahāyān; sahāyasādhyāni hi duṣkarāṇi
 23 abhiprāyaṃ yo viditvā tu bhartuḥ; sarvāṇi kāryāṇi karoty atandrīḥ
     vaktā hitānām anurakta āryaḥ; śaktijña ātmeva hi so 'nukampyaḥ
 24 vākyaṃ tu yo nādriyate 'nuśiṣṭaḥ; pratyāha yaś cāpi niyujyamānaḥ
     prajñābhimānī pratikūlavādī; tyājyaḥ sa tādṛk tvarayaiva bhṛtyaḥ
 25 astabdham aklībam adīrghasūtraṃ; sānukrośaṃ ślakṣṇam ahāryam anyaiḥ
     aroga jātīyam udāravākyaṃ; dūtaṃ vadanty aṣṭa guṇopapannam
 26 na viśvāsāj jātu parasya gehaṃ; gacchen naraś cetayāno vikāle
     na catvare niśi tiṣṭhen nigūḍho; na rājanyāṃ yoṣitaṃ prārthayīta
 27 na nihnavaṃ satra gatasya gacchet; saṃsṛṣṭa mantrasya kusaṃgatasya
     na ca brūyān nāśvasāmi tvayīti; sa kāraṇaṃ vyapadeśaṃ tu kuryāt
 28 ghṛṇī rājā puṃścalī rājabhṛtyaḥ; putro bhrātā vidhavā bāla putrā
     senā jīvī coddhṛta bhakta eva; vyavahāre vai varjanīyāḥ syur ete
 29 guṇā daśa snānaśīlaṃ bhajante; balaṃ rūpaṃ svaravarṇapraśuddhiḥ
     sparśaś ca gandhaś ca viśuddhatā ca; śrīḥ saukumāryaṃ pravarāś ca nāryaḥ
 30 guṇāś ca ṣaṇmitabhuktaṃ bhajante; ārogyam āyuś ca sukhaṃ balaṃ ca
     anāvilaṃ cāsya bhaved apatyaṃ; na cainam ādyūna iti kṣipanti
 31 akarma śīlaṃ ca mahāśanaṃ ca; lokadviṣṭaṃ bahu māyaṃ nṛśaṃsam
     adeśakālajñam aniṣṭa veṣam; etān gṛhe na prativāsayīta
 32 kadaryam ākrośakam aśrutaṃ ca; varāka saṃbhūtam amānya māninam
     niṣṭhūriṇaṃ kṛtavairaṃ kṛtaghnam; etān bhṛtārto 'pi na jātu yācet
 33 saṃkliṣṭakarmāṇam atipravādaṃ; nityānṛtaṃ cādṛḍha bhaktikaṃ ca
     vikṛṣṭarāgaṃ bahumāninaṃ cāpy; etān na seveta narādhamān ṣaṭ
 34 sahāyabandhanā hy arthāḥ sahāyāś cārthabandhanāḥ
     anyonyabandhanāv etau vinānyonyaṃ na sidhyataḥ
 35 utpādya putrān anṛṇāṃś ca kṛtvā; vṛttiṃ ca tebhyo 'nuvidhāya kāṃ cit
     sthāne kumārīḥ pratipādya sarvā; araṇyasaṃstho munivad bubhūṣet
 36 hitaṃ yat sarvabhūtānām ātmanaś ca sukhāvaham
     tat kuryād īśvaro hy etan mūlaṃ dharmārthasiddhaye
 37 buddhiḥ prabhāvas tejaś ca sattvam utthānam eva ca
     vyavasāyaś ca yasya syāt tasyāvṛtti bhayaṃ kutaḥ
 38 paśya doṣān pāṇḍavair vigrahe tvaṃ; yatra vyatherann api devāḥ sa śakrāḥ
     putrair vairaṃ nityam udvignavāso; yaśaḥ praṇāśo dviṣatāṃ ca harṣaḥ
 39 bhīṣmasya kopas tava cendra kalpa; droṇasya rājñaś ca yudhiṣṭhirasya
     utsādayel lokam imaṃ pravṛddhaḥ; śveto grahas tiryag ivāpatan khe
 40 tava putraśataṃ caiva karṇaḥ pañca ca pāṇḍavāḥ
     pṛthivīm anuśāseyur akhilāṃ sāgarāmbarām
 41 dhārtarāṣṭrā vanaṃ rājan vyāghrāḥ pāṇḍusutā matāḥ
     mā vanaṃ chindhi sa vyāghraṃ mā vyāghrān nīnaśo vanāt
 42 na syād vanam ṛte vyāghrān vyāghrā na syur ṛte vanam
     vanaṃ hi rakṣyate vyāghrair vyāghrān rakṣati kānanam
 43 na tathecchanty akalyāṇāḥ pareṣāṃ vedituṃ guṇān
     yathaiṣāṃ jñātum icchanti nairguṇyaṃ pāpacetasaḥ
 44 arthasiddhiṃ parām icchan dharmam evāditaś caret
     na hi dharmād apaity arthaḥ svargalokād ivāmṛtam
 45 yasyātmā virataḥ pāpāt kalyāṇe ca niveśitaḥ
     tena sarvam idaṃ buddhaṃ prakṛtir vikṛtirś ca yā
 46 yo dharmam arthaṃ kāmaṃ ca yathākālaṃ niṣevate
     dharmārthakāmasaṃyogaṃ yo 'mutreha ca vindati
 47 saṃniyacchati yo vegam utthitaṃ krodhaharṣayoḥ
     sa śriyo bhājanaṃ rājanyaś cāpatsu na muhyati
 48 balaṃ pañca vidhaṃ nityaṃ puruṣāṇāṃ nibodha me
     yat tu bāhubalaṃ nāma kaniṣṭhaṃ balam ucyate
 49 amātyalābho bhadraṃ te dvitīyaṃ balam ucyate
     dhanalābhas tṛtīyaṃ tu balam āhur jigīṣavaḥ
 50 yat tv asya sahajaṃ rājan pitṛpaitāmahaṃ balam
     abhijāta balaṃ nāma tac caturthaṃ balaṃ smṛtam
 51 yena tv etāni sarvāṇi saṃgṛhītāni bhārata
     yad balānāṃ balaṃ śreṣṭhaṃ tat prajñā balam ucyate
 52 mahate yo 'pakārāya narasya prabhaven naraḥ
     tena vairaṃ samāsajya dūrastho 'smīti nāśvaset
 53 strīṣu rājasu sarpeṣu svādhyāye śatruseviṣu
     bhoge cāyuṣi viśvāsaṃ kaḥ prājñaḥ kartum arhati
 54 prajñā śareṇābhihatasya jantoś; cikitsakāḥ santi na cauṣadhāni
     na homamantrā na ca maṅgalāni; nātharvaṇā nāpy agadāḥ susiddhāḥ
 55 sarpaś cāgniś ca siṃhaś ca kulaputraś ca bhārata
     nāvajñeyā manuṣyeṇa sarve te hy atitejasaḥ
 56 agnis tejo mahal loke gūḍhas tiṣṭhati dāruṣu
     na copayuṅkte tad dāru yāvan no dīpyate paraiḥ
 57 sa eva khalu dārubhyo yadā nirmathya dīpyate
     tadā tac ca vanaṃ cānyan nirdahaty āśu tejasā
 58 evam eva kule jātāḥ pāvakopama tejasaḥ
     kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate
 59 latā dharmā tvaṃ saputraḥ śālāḥ pāṇḍusutā matāḥ
     na latā vardhate jātu mahādrumam anāśritā
 60 vanaṃ rājaṃs tvaṃ saputro 'mbikeya; siṃhān vane pāṇḍavāṃs tāta viddhi
     siṃhair vihīnaṃ hi vanaṃ vinaśyet; siṃhā vinaśyeyur ṛte vanena


Next: Chapter 38