Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 35

  1 [धृ]
      बरूहि भूयॊ महाबुद्धे धर्मार्थसहितं वचः
      शृण्वतॊ नास्ति मे तृप्तिर विचित्राणीह भाषसे
  2 सर्वतीर्थेषु वा सनानं सर्वभूतेषु चार्जवम
      उभे एते समे सयाताम आर्जवं वा विशिष्यते
  3 आर्जवं परतिपद्यस्व पुत्रेषु सततं विभॊ
      इह कीर्तिं परां पराप्य परेत्य सवर्गम अवाप्स्यसि
  4 यावत कीर्तिर मनुष्यस्य पुण्या लॊकेषु गीयते
      तावत स पुरुषव्याघ्र सवर्गलॊके महीयते
  5 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
      विरॊचनस्य संवादं केशिन्य अर्थे सुधन्वना
  6 किं बराह्मणाः सविच छरेयांसॊ दितिजाः सविद विरॊचन
      अथ केन सम पर्यङ्कं सुधन्वा नाधिरॊहति
  7 पराजापत्या हि वै शरेष्ठा वयं केशिनि सत्तमाः
      अस्माकं खल्व इमे लॊकाः के देवाः के दविजातयः
  8 इहैवास्स्व परतीक्षाव उपस्थाने विरॊचन
      सुधन्वा परातर आगन्ता पश्येयं वां समागतौ
  9 तथा भद्रे करिष्यामि यथा तवं भीरु भाषसे
      सुधन्वानं च मां चैव परातर दरष्टासि संगतौ
  10 अन्वालभे हिरण्मयं पराह्रादे ऽहं तवासनम
     एकत्वम उपसंपन्नॊ न तव आसेयं तवया सह
 11 अन्वाहरन्तु फलकं कूर्चं वाप्य अथ वा बृसीम
     सुधन्वन न तवम अर्हॊ ऽसि मया सह समासनम
 12 पितापि ते समासीनम उपासीतैव माम अधः
     बालः सुखैधितॊ गेहे न तवं किं चन बुध्यसे
 13 हिरण्यं च गवाश्वं च यद वित्तम असुरेषु नः
     सुधन्वन विपणे तेन परश्नं पृच्छाव ये विदुः
 14 हिरण्यं च गवाश्वं च तवैवास्तु विरॊचन
     पराणयॊस तु पणं कृत्वा परश्नं पृच्छाव ये विदुः
 15 आवां कुत्र गमिष्यावः पराणयॊर विपणे कृते
     न हि देवेष्व अहं सथाता न मनुष्येषु कर्हि चित
 16 पितरं ते गमिष्यावः पराणयॊर विपणे कृते
     पुत्रस्यापि स हेतॊर हि परह्रादॊ नानृतं वदेत
 17 [परह]
     इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह
     आशीविषाव इव करुद्धाव एकमार्गम इहागतौ
 18 किं वै सहैव चरतॊ न पुरा चरतः सह
     विरॊचनैतत पृच्छामि किं ते सख्यं सुधन्वना
 19 न मे सुधन्वना सख्यं पराणयॊर विपणावहे
     परह्राद तत तवाम ऋप्च्छामि मा परश्नम अनृतं वदीः
 20 [परह]
     उदकं मधुपर्कं चाप्य आनयन्तु सुधन्वने
     बरह्मन्न अभ्यर्चनीयॊ ऽसि शवेता गौः पीवरी कृता
 21 उदकं मधुपर्कं च पथ एवार्पितं मम
     परह्राद तवं तु नौ परश्नं तथ्यं परब्रूहि पृच्छतॊः
 22 [परह]
     पुर्तॊ वान्यॊ भवान बरह्मन साक्ष्ये चैव भवेत सथितः
     तयॊर विवदतॊः परश्नं कथम अस्मद विभॊ वदेत
 23 अथ यॊ नैव परब्रूयात सत्यं वा यदि वानृतम
     एतत सुधन्वन पृच्छामि दुर्विवक्ता सम किं वसेत
 24 यां रात्रिम अधिविन्ना सत्री यां चैवाक्ष पराजितः
     यां च भाराभितप्ताङ्गॊ दुर्विवक्ता सम तां वसेत
 25 नगरे परतिरुद्धः सन बहिर दवारे बुभुक्षितः
     अमित्रान भूयसः पश्यन दुर्विवक्ता सम तां वसेत
 26 पञ्च पश्वनृते हन्ति दश हन्ति गवानृते
     शतम अश्वानृते हन्ति सहस्रं पुरुषानृते
 27 हन्ति जातान अजातांश च हिरण्यार्थॊ ऽनृतं वदन
     सर्वं भूम्यनृते हन्ति मा सम भूम्यनृतं वदीः
 28 [परह]
     मत्तः शरेयान अङ्गिरा वै सुधन्वा तवद विरॊचन
     मातास्य शरेयसी मातुस तस्मात तवं तेन वै जितः
 29 विरॊचन सुधन्वायं पराणानाम ईश्वरस तव
     सुधन्वन पुनर इच्छामि तवया दत्तं विरॊचनम
 30 यद धर्मम अवृणीथास तवं न कामाद अनृतं वदीः
     पुनर ददामि ते तस्मात पुत्रं परह्राद दुर्लभम
 31 एष परह्राद पुत्रस ते मया दत्तॊ विरॊचनः
     पादप्रक्षालनं कुर्यात कुमार्याः संनिधौ मम
 32 तस्माद राजेन्द्र भूम्यर्थे नानृतं वक्तुम अर्हसि
     मा गमः स सुतामात्यॊ ऽतययं पुत्रान अनुभ्रमन
 33 न देवा यष्टिम आदाय रक्षन्ति पशुपालवत
     यं तु रक्षितुम इच्छन्ति बुद्ध्या संविभजन्ति तम
 34 यथा यथा हि पुरुषः कल्याणे कुरुते मनः
     तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः
 35 न छन्दांसि वृजिनात तारयन्ति; आयाविनं मायया वर्तमानम
     नीडं शकुन्ता इव जातपक्षाश; छन्दांस्य एनं परजहत्य अन्तकाले
 36 मत्तापानं कलहं पूगवैरं; भार्यापत्यॊर अन्तरं जञातिभेदम
     राजद्विष्टं सत्रीपुमांसॊर विवादं; वर्ज्यान्य आहुर यश च पन्थाः परदुष्ठः
 37 सामुद्रिकं वणिजं चॊरपूर्वं; शलाक धूर्तं च चिकित्सकं च
     अरिं च मित्रं च कुशीलवं च; नैतान साख्येष्व अधिकुर्वीत सप्त
 38 मानाग्निहॊत्रम उत मानमौनं; मानेनाधीतम उत मानयज्ञः
     एतानि चत्वार्य अभयंकराणि; भयं परयच्छन्त्य अयथा कृतानि
 39 अगार दाही गरदः कुण्डाशी सॊमविक्रयी
     पर्व कारश च सूची च मित्र धरुक पारदारिकः
 40 भरूणहा गुरु तल्पी च यश च सयात पानपॊ दविजः
     अतितीक्ष्णश च काकश च नास्तिकॊ वेद निन्दकः
 41 सरुव परग्रहणॊ वरात्यः कीनाशश चार्थवान अपि
     रक्षेत्य उक्तश च यॊ हिंस्यात सर्वे बरह्मण्हणैः समाः
 42 तृणॊक्लया जञायते जातरूपं; युगे भद्रॊ वयवहारेण साधुः
     शूरॊ भयेष्व अर्थकृच्छ्रेषु धीरः; कृच्छ्रास्व आपत्सु सुहृदश चारयश च
 43 जरा रूपं हरति हि धैर्यम आशा; मृत्युः पराणान धर्मचर्याम असूया
     करॊधः शरियं शीलम अनार्य सेवा; हरियं कामः सर्वम एवाभिमानः
 44 शरीर मङ्गलात परभवति परागल्भ्यात संप्रवर्धते
     दाक्ष्यात तु कुरुते मूलं संयमात परतितिष्ठति
 45 अष्टौ गुणाः पुरुषं दीपयन्ति; परज्ञा च कौल्यं च दमः शरुतं च
     पराक्रमश चाबहु भाषिता च; दानं यथाशक्ति कृतज्ञता च
 46 एतान गुणांस तात महानुभावान; एकॊ गुणः संश्रयते परसह्य
     राजा यदा सत्कुरुते मनुष्यं; सर्वान गुणान एष गुणॊ ऽतिभाति
 47 अष्टौ नृपेमानि मनुष्यलॊके; सवर्गस्य लॊकस्य निदर्शनानि
     चत्वार्य एषाम अन्ववेतानि सद्भिश; चत्वार्य एषाम अन्ववयन्ति सन्तः
 48 यज्ञॊ दानम अध्ययनं तपश च; चत्वार्य एतान्य अन्ववेतानि सद्भिः
     दमः सत्यम आर्जवम आनृशंस्यं; चत्वार्य एतान्य अन्ववयन्ति सन्तः
 49 न सा सभा यत्र न सन्ति वृद्धा; न ते वृद्धा ये न वदन्ति धर्मम
     नासौ हर्मॊ यतन सत्यम अस्ति; न तत सत्यं यच छलेनानुविद्धम
 50 सत्यं रूपं शरुतं विद्या कौल्यं शीलं बलं धनम
     शौर्यं च चिरभाष्यं च दशः संसर्गयॊनयः
 51 पापं कुर्वन पापकीर्तिः पापम एवाश्नुते फलम
     पुण्यं कुर्वन पुण्यकीर्तिः पुण्यम एवाश्नुते फलम
 52 पापं परज्ञां नाशयति करियमाणं पुनः पुनः
     नष्टप्रज्ञः पापम एव नित्यम आरभते नरः
 53 पुण्यं परज्ञां वर्धयति करियमाणं पुनः पुनः
     वृद्धप्रज्ञः पुण्यम एव नित्यम आरभते नरः
 54 असूयकॊ दन्द शूकॊ निष्ठुरॊ वैरकृन नरः
     स कृच्छ्रं महद आप्नॊतॊ नचिरात पापम आचरन
 55 अनसूयः कृतप्रज्ञ्टः शॊभनान्य आचरन सदा
     अकृच्छ्रात सुखम आप्नॊति सर्वत्र च विराजते
 56 परज्ञाम एवागमयति यः पराज्ञेभ्यः स पण्डितः
     पराज्ञॊ हय अवाप्य धर्मार्थौ शक्नॊति सुखम एधितुम
 57 दिवसेनैव तत कुर्याद येन रातौ सुखं वसेत
     अष्ट मासेन तत कुर्याद येन वर्षाः सुखं वसेत
 58 पूर्वे वयसि तत कुर्याद येन वृद्धसुखं वसेत
     यावज जीवेन तत कुर्याद येन परेत्य सुखं वसेत
 59 जीर्णम अन्नं परशंसन्ति भार्यं च गतयौवनाम
     शूरं विगतसंग्रामं गतपारं तपस्विनम
 60 धनेनाधर्मलब्धेन यच छिद्रम अपिधीयते
     असंवृतं तद भवति ततॊ ऽनयद अवदीर्यते
 61 गुरुर आत्मवतां शास्ता शासा राजा दुरात्मनाम
     अथ परच्छन्नपापानां शास्ता वैवस्वतॊ यमः
 62 ऋषीणां च नदीनां च कुलानां च महामनाम
     परभवॊ नाधिगन्तव्यः सत्रीणां दुश्चरितस्य च
 63 दविजातिपूजाभिरतॊ दाता जञातिषु चार्जवी
     कषत्रियः सवर्गभाग राजंश चिरं पालयते महीम
 64 सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास तरयः
     शूरश च कृतविद्यश च यश च जानाति सेवितुम
 65 बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत
     तानि जङ्घा जघन्यानि भारप्रत्यवराणि च
 66 दुर्यॊधने च शकुनौ मूढे दुःशासने तथा
     कर्णे चैश्वर्यम आधाय कथं तवं भूतिम इच्छसि
 67 सर्वैर गुणैर उपेताश च पाण्डवा भरतर्षभ
     पितृवत तवयि वर्तन्ते तेषु वर्तस्व पुत्रवत
  1 [dhṛ]
      brūhi bhūyo mahābuddhe dharmārthasahitaṃ vacaḥ
      śṛṇvato nāsti me tṛptir vicitrāṇīha bhāṣase
  2 sarvatīrtheṣu vā snānaṃ sarvabhūteṣu cārjavam
      ubhe ete same syātām ārjavaṃ vā viśiṣyate
  3 ārjavaṃ pratipadyasva putreṣu satataṃ vibho
      iha kīrtiṃ parāṃ prāpya pretya svargam avāpsyasi
  4 yāvat kīrtir manuṣyasya puṇyā lokeṣu gīyate
      tāvat sa puruṣavyāghra svargaloke mahīyate
  5 atrāpy udāharantīmam itihāsaṃ purātanam
      virocanasya saṃvādaṃ keśiny arthe sudhanvanā
  6 kiṃ brāhmaṇāḥ svic chreyāṃso ditijāḥ svid virocana
      atha kena sma paryaṅkaṃ sudhanvā nādhirohati
  7 prājāpatyā hi vai śreṣṭhā vayaṃ keśini sattamāḥ
      asmākaṃ khalv ime lokāḥ ke devāḥ ke dvijātayaḥ
  8 ihaivāssva pratīkṣāva upasthāne virocana
      sudhanvā prātar āgantā paśyeyaṃ vāṃ samāgatau
  9 tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase
      sudhanvānaṃ ca māṃ caiva prātar draṣṭāsi saṃgatau
  10 anvālabhe hiraṇmayaṃ prāhrāde 'haṃ tavāsanam
     ekatvam upasaṃpanno na tv āseyaṃ tvayā saha
 11 anvāharantu phalakaṃ kūrcaṃ vāpy atha vā bṛsīm
     sudhanvan na tvam arho 'si mayā saha samāsanam
 12 pitāpi te samāsīnam upāsītaiva mām adhaḥ
     bālaḥ sukhaidhito gehe na tvaṃ kiṃ cana budhyase
 13 hiraṇyaṃ ca gavāśvaṃ ca yad vittam asureṣu naḥ
     sudhanvan vipaṇe tena praśnaṃ pṛcchāva ye viduḥ
 14 hiraṇyaṃ ca gavāśvaṃ ca tavaivāstu virocana
     prāṇayos tu paṇaṃ kṛtvā praśnaṃ pṛcchāva ye viduḥ
 15 āvāṃ kutra gamiṣyāvaḥ prāṇayor vipaṇe kṛte
     na hi deveṣv ahaṃ sthātā na manuṣyeṣu karhi cit
 16 pitaraṃ te gamiṣyāvaḥ prāṇayor vipaṇe kṛte
     putrasyāpi sa hetor hi prahrādo nānṛtaṃ vadet
 17 [prah]
     imau tau saṃpradṛśyete yābhyāṃ na caritaṃ saha
     āśīviṣāv iva kruddhāv ekamārgam ihāgatau
 18 kiṃ vai sahaiva carato na purā carataḥ saha
     virocanaitat pṛcchāmi kiṃ te sakhyaṃ sudhanvanā
 19 na me sudhanvanā sakhyaṃ prāṇayor vipaṇāvahe
     prahrāda tat tvām ṛpcchāmi mā praśnam anṛtaṃ vadīḥ
 20 [prah]
     udakaṃ madhuparkaṃ cāpy ānayantu sudhanvane
     brahmann abhyarcanīyo 'si śvetā gauḥ pīvarī kṛtā
 21 udakaṃ madhuparkaṃ ca patha evārpitaṃ mama
     prahrāda tvaṃ tu nau praśnaṃ tathyaṃ prabrūhi pṛcchatoḥ
 22 [prah]
     purto vānyo bhavān brahman sākṣye caiva bhavet sthitaḥ
     tayor vivadatoḥ praśnaṃ katham asmad vibho vadet
 23 atha yo naiva prabrūyāt satyaṃ vā yadi vānṛtam
     etat sudhanvan pṛcchāmi durvivaktā sma kiṃ vaset
 24 yāṃ rātrim adhivinnā strī yāṃ caivākṣa parājitaḥ
     yāṃ ca bhārābhitaptāṅgo durvivaktā sma tāṃ vaset
 25 nagare pratiruddhaḥ san bahir dvāre bubhukṣitaḥ
     amitrān bhūyasaḥ paśyan durvivaktā sma tāṃ vaset
 26 pañca paśvanṛte hanti daśa hanti gavānṛte
     śatam aśvānṛte hanti sahasraṃ puruṣānṛte
 27 hanti jātān ajātāṃś ca hiraṇyārtho 'nṛtaṃ vadan
     sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ
 28 [prah]
     mattaḥ śreyān aṅgirā vai sudhanvā tvad virocana
     mātāsya śreyasī mātus tasmāt tvaṃ tena vai jitaḥ
 29 virocana sudhanvāyaṃ prāṇānām īśvaras tava
     sudhanvan punar icchāmi tvayā dattaṃ virocanam
 30 yad dharmam avṛṇīthās tvaṃ na kāmād anṛtaṃ vadīḥ
     punar dadāmi te tasmāt putraṃ prahrāda durlabham
 31 eṣa prahrāda putras te mayā datto virocanaḥ
     pādaprakṣālanaṃ kuryāt kumāryāḥ saṃnidhau mama
 32 tasmād rājendra bhūmyarthe nānṛtaṃ vaktum arhasi
     mā gamaḥ sa sutāmātyo 'tyayaṃ putrān anubhraman
 33 na devā yaṣṭim ādāya rakṣanti paśupālavat
     yaṃ tu rakṣitum icchanti buddhyā saṃvibhajanti tam
 34 yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ
     tathā tathāsya sarvārthāḥ sidhyante nātra saṃśayaḥ
 35 na chandāṃsi vṛjināt tārayanti; āyāvinaṃ māyayā vartamānam
     nīḍaṃ śakuntā iva jātapakṣāś; chandāṃsy enaṃ prajahaty antakāle
 36 mattāpānaṃ kalahaṃ pūgavairaṃ; bhāryāpatyor antaraṃ jñātibhedam
     rājadviṣṭaṃ strīpumāṃsor vivādaṃ; varjyāny āhur yaś ca panthāḥ praduṣṭhaḥ
 37 sāmudrikaṃ vaṇijaṃ corapūrvaṃ; śalāka dhūrtaṃ ca cikitsakaṃ ca
     ariṃ ca mitraṃ ca kuśīlavaṃ ca; naitān sākhyeṣv adhikurvīta sapta
 38 mānāgnihotram uta mānamaunaṃ; mānenādhītam uta mānayajñaḥ
     etāni catvāry abhayaṃkarāṇi; bhayaṃ prayacchanty ayathā kṛtāni
 39 agāra dāhī garadaḥ kuṇḍāśī somavikrayī
     parva kāraś ca sūcī ca mitra dhruk pāradārikaḥ
 40 bhrūṇahā guru talpī ca yaś ca syāt pānapo dvijaḥ
     atitīkṣṇaś ca kākaś ca nāstiko veda nindakaḥ
 41 sruva pragrahaṇo vrātyaḥ kīnāśaś cārthavān api
     rakṣety uktaś ca yo hiṃsyāt sarve brahmaṇhaṇaiḥ samāḥ
 42 tṛṇoklayā jñāyate jātarūpaṃ; yuge bhadro vyavahāreṇa sādhuḥ
     śūro bhayeṣv arthakṛcchreṣu dhīraḥ; kṛcchrāsv āpatsu suhṛdaś cārayaś ca
 43 jarā rūpaṃ harati hi dhairyam āśā; mṛtyuḥ prāṇān dharmacaryām asūyā
     krodhaḥ śriyaṃ śīlam anārya sevā; hriyaṃ kāmaḥ sarvam evābhimānaḥ
 44 śrīr maṅgalāt prabhavati prāgalbhyāt saṃpravardhate
     dākṣyāt tu kurute mūlaṃ saṃyamāt pratitiṣṭhati
 45 aṣṭau guṇāḥ puruṣaṃ dīpayanti; prajñā ca kaulyaṃ ca damaḥ śrutaṃ ca
     parākramaś cābahu bhāṣitā ca; dānaṃ yathāśakti kṛtajñatā ca
 46 etān guṇāṃs tāta mahānubhāvān; eko guṇaḥ saṃśrayate prasahya
     rājā yadā satkurute manuṣyaṃ; sarvān guṇān eṣa guṇo 'tibhāti
 47 aṣṭau nṛpemāni manuṣyaloke; svargasya lokasya nidarśanāni
     catvāry eṣām anvavetāni sadbhiś; catvāry eṣām anvavayanti santaḥ
 48 yajño dānam adhyayanaṃ tapaś ca; catvāry etāny anvavetāni sadbhiḥ
     damaḥ satyam ārjavam ānṛśaṃsyaṃ; catvāry etāny anvavayanti santaḥ
 49 na sā sabhā yatra na santi vṛddhā; na te vṛddhā ye na vadanti dharmam
     nāsau harmo yatana satyam asti; na tat satyaṃ yac chalenānuviddham
 50 satyaṃ rūpaṃ śrutaṃ vidyā kaulyaṃ śīlaṃ balaṃ dhanam
     śauryaṃ ca cirabhāṣyaṃ ca daśaḥ saṃsargayonayaḥ
 51 pāpaṃ kurvan pāpakīrtiḥ pāpam evāśnute phalam
     puṇyaṃ kurvan puṇyakīrtiḥ puṇyam evāśnute phalam
 52 pāpaṃ prajñāṃ nāśayati kriyamāṇaṃ punaḥ punaḥ
     naṣṭaprajñaḥ pāpam eva nityam ārabhate naraḥ
 53 puṇyaṃ prajñāṃ vardhayati kriyamāṇaṃ punaḥ punaḥ
     vṛddhaprajñaḥ puṇyam eva nityam ārabhate naraḥ
 54 asūyako danda śūko niṣṭhuro vairakṛn naraḥ
     sa kṛcchraṃ mahad āpnoto nacirāt pāpam ācaran
 55 anasūyaḥ kṛtaprajñṭaḥ śobhanāny ācaran sadā
     akṛcchrāt sukham āpnoti sarvatra ca virājate
 56 prajñām evāgamayati yaḥ prājñebhyaḥ sa paṇḍitaḥ
     prājño hy avāpya dharmārthau śaknoti sukham edhitum
 57 divasenaiva tat kuryād yena rātau sukhaṃ vaset
     aṣṭa māsena tat kuryād yena varṣāḥ sukhaṃ vaset
 58 pūrve vayasi tat kuryād yena vṛddhasukhaṃ vaset
     yāvaj jīvena tat kuryād yena pretya sukhaṃ vaset
 59 jīrṇam annaṃ praśaṃsanti bhāryaṃ ca gatayauvanām
     śūraṃ vigatasaṃgrāmaṃ gatapāraṃ tapasvinam
 60 dhanenādharmalabdhena yac chidram apidhīyate
     asaṃvṛtaṃ tad bhavati tato 'nyad avadīryate
 61 gurur ātmavatāṃ śāstā śāsā rājā durātmanām
     atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ
 62 ṛṣīṇāṃ ca nadīnāṃ ca kulānāṃ ca mahāmanām
     prabhavo nādhigantavyaḥ strīṇāṃ duścaritasya ca
 63 dvijātipūjābhirato dātā jñātiṣu cārjavī
     kṣatriyaḥ svargabhāg rājaṃś ciraṃ pālayate mahīm
 64 suvarṇapuṣpāṃ pṛthivīṃ cinvanti puruṣās trayaḥ
     śūraś ca kṛtavidyaś ca yaś ca jānāti sevitum
 65 buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata
     tāni jaṅghā jaghanyāni bhārapratyavarāṇi ca
 66 duryodhane ca śakunau mūḍhe duḥśāsane tathā
     karṇe caiśvaryam ādhāya kathaṃ tvaṃ bhūtim icchasi
 67 sarvair guṇair upetāś ca pāṇḍavā bharatarṣabha
     pitṛvat tvayi vartante teṣu vartasva putravat


Next: Chapter 36