Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 32

  1 [व]
      अनुज्ञातः पाण्डवेन परययौ संजयस तदा
      शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः
  2 संप्राप्य हास्तिनपुरं शीघ्रं च परविवेश ह
      अन्तःपुरम उपस्थाय दवाःस्थं वचनम अब्रवीत
  3 आचक्ष्व मां धृतराष्ट्राय दवाःस्थ; उपागतं पाण्डवानां सकाशात
      जागर्ति चेद अभिवदेस तवं हि कषत्तः; परविशेयं विदितॊ भूमिपस्य
  4 संजयॊ ऽयं भूमिपते नमस ते; दिदृक्षया दवारम उपागतस ते
      पराप्तॊ दूतः पाण्डवानां सकाशात; परशाधि राजन किम अयं करॊतु
  5 आचक्ष्व मांसुखिनं काल्यम अस्मै; परवेश्यतां सवागतं संजयाय
      न चाहम एतस्य भवाम्य अकाल्यः; स मे कस्माद दवारि तिष्ठेत कषत्तः
  6 ततः परविश्यानुमते नृपस्य; महद वेश्म पराज्ञशूरार्य गुप्तम
      सिंहासनस्थं पार्थिवम आससाद; वैचित्रवीर्यं पराञ्जलिः सूतपुत्रः
  7 संजयॊ ऽहं भूमिपते नमस ते; पराप्तॊ ऽसमि गत्वा नरदेव पाण्डवान
      अभिवाद्य तवां पाण्डुपुत्रॊ मनस्वी; युधिष्ठिरः कुशलं चान्वपृच्छत
  8 स ते पुत्रान ऋप्च्छति परीयमाणः; कच चित पुत्रैः परीयसे नप्तृभिश च
      तथा सुधृद्भिः सचिवैश च राजन; ये चापि तवाम उपजीवन्ति तैश च
  9 अभ्येत्य तवां तात वदामि संजय; अजातशत्रुं च सुखेन पार्थम
      कच चित स राजा कुशली सपुत्रः; सहामात्यः सानुजः कौरवाणाम
  10 सहामात्यः कुशली पाण्डुपुत्रॊ; भूयश चातॊ यच च ते ऽगरे मनॊ ऽभूत
     निर्णिक्त धर्मार्थकरॊ मनस्वी; बहुश्रुतॊ दृष्टिमाञ शीलवांश च
 11 परं धर्मात पाण्डवस्यानृशंस्यं; धर्मः परॊ वित्तचयान मतॊ ऽसय
     सुखप्रिये धर्महीने न पार्थॊ; अनुरुध्यते भारत तस्य विद्धि
 12 परप्रयुक्तः पुरुषॊ विचेष्टते; सूत्रप्रॊता दारुमयीव यॊषा
     इमं दृष्ट्वा नियमपाण्डवस्य; मन्ये परं करं दैवं मनुष्यात
 13 इमं च दृष्ट्वा तव कर्म दॊषं; पादॊदर्कं घॊरम अवर्ण रूपम
     यावन नरः कामयते ऽतिकाल्यं; तावन नरॊ ऽयं लभते परशंसाम
 14 अजातशत्रुस तु विहाय पापं; जीर्णां तवचं सर्प इवासमर्थाम
     विरॊचते ऽहार्य वृत्तेन वीरॊ; युधिष्ठिरस तवयि पापं विसृज्य
 15 अङ्गात्मनः कर्म निबॊध राजन; धर्मार्थयुक्ताद आर्य वृत्ताद अपेतम
     उपक्रॊशं चेह गतॊ ऽसि राजन; नॊहेश च पापं परसजेद अमुत्र
 16 स तवम अर्थं संशयितं विना तैर; आशंससे पुत्र वशानुगॊ ऽदय
     अधर्मशब्दश च महान पृथिव्यां; नेदं कर्म तवत्समं भारताग्र्य
 17 हीनप्रज्ञॊ दौष्कुलेयॊ नृशंसॊ; दीर्घवैरी कषत्रविद्यास्व अधीरः
     एवं धर्मा नापदः संतितीर्षेद; धीन वीर्यॊ यश च भवेद अशिष्टः
 18 कुले जातॊ धर्मवान यॊ यशस्वी; बहुश्रुतः सुखजीवी यतात्मा
     धर्मार्थयॊर गरथितयॊर बिभर्ति; नान्यत्र दिष्टस्य वशाद उपैति
 19 कथं हि मन्त्राग्र्य धरॊ मनीषी; धर्मार्थयॊर आपदि संप्रणेता
     एवं युक्तः सर्वमन्त्रैर अहीनॊ; अनानृशंस्यं कर्म कुर्याद अमूढः
 20 तवापीमे मन्त्रविदः समेत्य; समासते कर्मसु नित्ययुक्ताः
     तेषाम अयं बलवान निश्चयश च; कुरु कषयार्थे निरयॊ वयपादि
 21 अकालिकं कुरवॊ नाभविष्यन; पापेन चेत पापम अजातशत्रुः
     इच्छेज जातु तवयि पापं विसृज्य; निन्दा चेयं तव लॊके ऽभिविष्यत
 22 किम अन्यत्र विषयाद ईश्वराणां; यत्र पार्थः परलॊकं ददर्श
     अत्यक्रामत स तथा संमतः सयान; न संशयॊ नास्ति मनुष्यकारः
 23 एतान गुणान कर्मकृतान अवेक्ष्य; भावाभावौ वर्तमानाव अनित्यौ
     बलिर हि राजा पारम अविन्दमानॊ; नान्यत कालात कारणं तत्र मेने
 24 चक्षुः शरॊत्रे नासिका तवक च जिह्वा; जञानस्यैतान्य आयतनानि जन्तॊः
     तानि परीतान्य एव तृष्णा कषयान्ते; तान्य अव्यथॊ दुःखहीनः परणुद्यात
 25 न तव एवम अन्ये पुरुषस्य कर्म; संवर्तते सुप्रयुक्तं यथावत
     मातुः पितुः कर्मणाभिप्रसूतः; संवर्धते विधिवद भॊजनेन
 26 परियाप्रिये सुखदुःखे च राजन; निन्दाप्रशंसे च भजेत एनम
     परस तव एनं गर्हयते ऽपराधे; परशंसते साधुवृत्तं तम एव
 27 स तवा गर्हे भारतानां विरॊधाद; अन्तॊ नूनं भवितायं परजानाम
     नॊ चेद इदं तव कर्मापराधात; कुरून दहेत कृष्ण वर्त्मेव कक्षम
 28 तवम एवैकॊ जातपुत्रेषु राजन; वशं गन्ता सर्वलॊके नरेन्द्र
     कामात्मनां शलाघसे दयूतकाले; नान्यच छमात पश्य विपाकम अस्य
 29 अनाप्तानां परग्रहात तवं नरेन्द्र; तथाप्तानां निग्रहाच चैव राजन
     भूमिं सफीतां दुर्बलत्वाद अनन्तां; न शक्तस तवं रक्षितुं कौरवेय
 30 अनुज्ञातॊ रथवेगावधूतः; शरान्तॊ निपद्ये शयनं नृसिंह
     परातः शरॊतारः कुरवः सभायाम; अजातशत्रॊर वचनं समेताः
  1 [v]
      anujñātaḥ pāṇḍavena prayayau saṃjayas tadā
      śāsanaṃ dhṛtarāṣṭrasya sarvaṃ kṛtvā mahātmanaḥ
  2 saṃprāpya hāstinapuraṃ śīghraṃ ca praviveśa ha
      antaḥpuram upasthāya dvāḥsthaṃ vacanam abravīt
  3 ācakṣva māṃ dhṛtarāṣṭrāya dvāḥstha; upāgataṃ pāṇḍavānāṃ sakāśāt
      jāgarti ced abhivades tvaṃ hi kṣattaḥ; praviśeyaṃ vidito bhūmipasya
  4 saṃjayo 'yaṃ bhūmipate namas te; didṛkṣayā dvāram upāgatas te
      prāpto dūtaḥ pāṇḍavānāṃ sakāśāt; praśādhi rājan kim ayaṃ karotu
  5 ācakṣva māṃsukhinaṃ kālyam asmai; praveśyatāṃ svāgataṃ saṃjayāya
      na cāham etasya bhavāmy akālyaḥ; sa me kasmād dvāri tiṣṭheta kṣattaḥ
  6 tataḥ praviśyānumate nṛpasya; mahad veśma prājñaśūrārya guptam
      siṃhāsanasthaṃ pārthivam āsasāda; vaicitravīryaṃ prāñjaliḥ sūtaputraḥ
  7 saṃjayo 'haṃ bhūmipate namas te; prāpto 'smi gatvā naradeva pāṇḍavān
      abhivādya tvāṃ pāṇḍuputro manasvī; yudhiṣṭhiraḥ kuśalaṃ cānvapṛcchat
  8 sa te putrān ṛpcchati prīyamāṇaḥ; kac cit putraiḥ prīyase naptṛbhiś ca
      tathā sudhṛdbhiḥ sacivaiś ca rājan; ye cāpi tvām upajīvanti taiś ca
  9 abhyetya tvāṃ tāta vadāmi saṃjaya; ajātaśatruṃ ca sukhena pārtham
      kac cit sa rājā kuśalī saputraḥ; sahāmātyaḥ sānujaḥ kauravāṇām
  10 sahāmātyaḥ kuśalī pāṇḍuputro; bhūyaś cāto yac ca te 'gre mano 'bhūt
     nirṇikta dharmārthakaro manasvī; bahuśruto dṛṣṭimāñ śīlavāṃś ca
 11 paraṃ dharmāt pāṇḍavasyānṛśaṃsyaṃ; dharmaḥ paro vittacayān mato 'sya
     sukhapriye dharmahīne na pārtho; anurudhyate bhārata tasya viddhi
 12 paraprayuktaḥ puruṣo viceṣṭate; sūtraprotā dārumayīva yoṣā
     imaṃ dṛṣṭvā niyamapāṇḍavasya; manye paraṃ karaṃ daivaṃ manuṣyāt
 13 imaṃ ca dṛṣṭvā tava karma doṣaṃ; pādodarkaṃ ghoram avarṇa rūpam
     yāvan naraḥ kāmayate 'tikālyaṃ; tāvan naro 'yaṃ labhate praśaṃsām
 14 ajātaśatrus tu vihāya pāpaṃ; jīrṇāṃ tvacaṃ sarpa ivāsamarthām
     virocate 'hārya vṛttena vīro; yudhiṣṭhiras tvayi pāpaṃ visṛjya
 15 aṅgātmanaḥ karma nibodha rājan; dharmārthayuktād ārya vṛttād apetam
     upakrośaṃ ceha gato 'si rājan; noheś ca pāpaṃ prasajed amutra
 16 sa tvam arthaṃ saṃśayitaṃ vinā tair; āśaṃsase putra vaśānugo 'dya
     adharmaśabdaś ca mahān pṛthivyāṃ; nedaṃ karma tvatsamaṃ bhāratāgrya
 17 hīnaprajño dauṣkuleyo nṛśaṃso; dīrghavairī kṣatravidyāsv adhīraḥ
     evaṃ dharmā nāpadaḥ saṃtitīrṣed; dhīna vīryo yaś ca bhaved aśiṣṭaḥ
 18 kule jāto dharmavān yo yaśasvī; bahuśrutaḥ sukhajīvī yatātmā
     dharmārthayor grathitayor bibharti; nānyatra diṣṭasya vaśād upaiti
 19 kathaṃ hi mantrāgrya dharo manīṣī; dharmārthayor āpadi saṃpraṇetā
     evaṃ yuktaḥ sarvamantrair ahīno; anānṛśaṃsyaṃ karma kuryād amūḍhaḥ
 20 tavāpīme mantravidaḥ sametya; samāsate karmasu nityayuktāḥ
     teṣām ayaṃ balavān niścayaś ca; kuru kṣayārthe nirayo vyapādi
 21 akālikaṃ kuravo nābhaviṣyan; pāpena cet pāpam ajātaśatruḥ
     icchej jātu tvayi pāpaṃ visṛjya; nindā ceyaṃ tava loke 'bhiviṣyat
 22 kim anyatra viṣayād īśvarāṇāṃ; yatra pārthaḥ paralokaṃ dadarśa
     atyakrāmat sa tathā saṃmataḥ syān; na saṃśayo nāsti manuṣyakāraḥ
 23 etān guṇān karmakṛtān avekṣya; bhāvābhāvau vartamānāv anityau
     balir hi rājā pāram avindamāno; nānyat kālāt kāraṇaṃ tatra mene
 24 cakṣuḥ śrotre nāsikā tvak ca jihvā; jñānasyaitāny āyatanāni jantoḥ
     tāni prītāny eva tṛṣṇā kṣayānte; tāny avyatho duḥkhahīnaḥ praṇudyāt
 25 na tv evam anye puruṣasya karma; saṃvartate suprayuktaṃ yathāvat
     mātuḥ pituḥ karmaṇābhiprasūtaḥ; saṃvardhate vidhivad bhojanena
 26 priyāpriye sukhaduḥkhe ca rājan; nindāpraśaṃse ca bhajeta enam
     paras tv enaṃ garhayate 'parādhe; praśaṃsate sādhuvṛttaṃ tam eva
 27 sa tvā garhe bhāratānāṃ virodhād; anto nūnaṃ bhavitāyaṃ prajānām
     no ced idaṃ tava karmāparādhāt; kurūn dahet kṛṣṇa vartmeva kakṣam
 28 tvam evaiko jātaputreṣu rājan; vaśaṃ gantā sarvaloke narendra
     kāmātmanāṃ ślāghase dyūtakāle; nānyac chamāt paśya vipākam asya
 29 anāptānāṃ pragrahāt tvaṃ narendra; tathāptānāṃ nigrahāc caiva rājan
     bhūmiṃ sphītāṃ durbalatvād anantāṃ; na śaktas tvaṃ rakṣituṃ kauraveya
 30 anujñāto rathavegāvadhūtaḥ; śrānto nipadye śayanaṃ nṛsiṃha
     prātaḥ śrotāraḥ kuravaḥ sabhāyām; ajātaśatror vacanaṃ sametāḥ


Next: Chapter 33