Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 39

  1 [उत्तर]
      सुवर्णविकृतानीमान्य आयुधानि महात्मनाम
      रुचिराणि परकाशन्ते पार्थानाम आशु कारिणाम
  2 कव नु सविद अर्जुनः पार्थः पौरव्यॊ वा युधिष्ठिरः
      नकुलः सहदेवश च भीमसेनश च पाण्डवः
  3 सर्व एव महात्मानः सर्वामित्र विनाशनाः
      राज्यम अक्षैः पराकीर्य न शरूयन्ते कदा चन
  4 दरौपदी कव च पाञ्चाली सत्रीरत्नम इति विश्रुता
      जितान अक्षैस तदा कृष्णा तान एवान्वगमद वनम
  5 [अर्ज]
      अहम अस्म्य अर्जुनः पार्थः सभास्तारॊ युधिष्ठिरः
      बल्लवॊ भीमसेनस तु पितुस ते रसपाचकः
  6 अश्वबन्धॊ ऽथ नकुलः सहदेवस तु गॊकुले
      सैरन्धीं दरौपदीं विद्धि यत्कृते कीचका हताः
  7 [उत्तर]
      दश पार्थस्य नामानि यानि पूर्वं शरुतानि मे
      परब्रूयास तानि यदि मे शरद्दध्यां सर्वम एव ते
  8 [अर्ज]
      हन्त ते ऽहं समाचक्षे दश नामानि यानि मे
      अर्जुनः फल्गुनॊ जिष्णुः किरीटी शवेतवाहनः
      बीभत्सुर विजयः कृष्णः सव्यसाची धनंजयः
  9 [उत्तर]
      केनासि विजयॊ नाम केनासि शवेतवाहनः
      किरीटी नाम केनासि सव्यसाची कथं भवान
  10 अर्जुनः फल्गुनॊ जिष्णुः कृष्णॊ बीभत्सुर एव च
     धनंजयश च केनासि परब्रूहि मम तत्त्वतः
     शरुता मे तस्य वीरस्य केवला नाम हेतवः
 11 [अर्ज]
     सर्वाञ जनपदाञ जित्वा वित्तम आच्छिद्य केवलम
     मध्ये धनस्य तिष्ठामि तेनाहुर मां धनंजयम
 12 अभिप्रयामि संग्रामे यद अहं युद्धदुर्मदा
     नाजित्वा विनिवर्तामि तेन मां विजयं विदुः
 13 शवेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः
     संग्रामे युध्यमानस्य तेनाहं शवेतवाहनः
 14 उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्याम अहं दिवा
     जातॊ हिमवतः पृष्ठे तेन मां फल्गुनं विदुः
 15 पुरा शक्रेण मे दत्तं युध्यतॊ दानवर्षभैः
     किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम
 16 न कुर्यां कर्म बीभत्सं युध्यमानः कथं चन
     तेन देवमनुष्येषु बीभत्सुर इति मां विदुः
 17 उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे
     तेन देवमनुष्येषु सव्यसाचीति मां विदुः
 18 पृथिव्यां चतुरन्तायां वर्णॊ मे दुर्लभः समः
     करॊमि कर्म शुल्कं च तेन माम अर्जुनं विदुः
 19 अहं दुरापॊ दुर्धर्षॊ दमनः पाकशासनिः
     तेन देवमनुष्येषु जिष्णु नामास्मि विश्रुतः
 20 कृष्ण इत्य एव दशमं नाम चक्रे पिता मम
     कृष्णावदातस्य सतः परियत्वाद बालकस्य वै
 21 [वै]
     ततः पार्थं स वैराटिर अभ्यवादयद अन्तिकात
     अहं भूमिं जयॊ नाम नाम्नाहम अपि चॊत्तरः
 22 दिष्ट्या तवां पार्थ पश्यामि सवागतं ते धनंजय
     लॊहिताक्ष महाबाहॊ नागराजकरॊपम
     यद अज्ञानाद अवॊचं तवां कषन्तुम अर्हसि तन मम
 23 यतस तवया कृतं पूर्वं विचित्रं कर्म दुष्करम
     अतॊ भयं वयतीतं मे परीतिश च परमा तवयि
  1 [uttara]
      suvarṇavikṛtānīmāny āyudhāni mahātmanām
      rucirāṇi prakāśante pārthānām āśu kāriṇām
  2 kva nu svid arjunaḥ pārthaḥ pauravyo vā yudhiṣṭhiraḥ
      nakulaḥ sahadevaś ca bhīmasenaś ca pāṇḍavaḥ
  3 sarva eva mahātmānaḥ sarvāmitra vināśanāḥ
      rājyam akṣaiḥ parākīrya na śrūyante kadā cana
  4 draupadī kva ca pāñcālī strīratnam iti viśrutā
      jitān akṣais tadā kṛṣṇā tān evānvagamad vanam
  5 [arj]
      aham asmy arjunaḥ pārthaḥ sabhāstāro yudhiṣṭhiraḥ
      ballavo bhīmasenas tu pitus te rasapācakaḥ
  6 aśvabandho 'tha nakulaḥ sahadevas tu gokule
      sairandhīṃ draupadīṃ viddhi yatkṛte kīcakā hatāḥ
  7 [uttara]
      daśa pārthasya nāmāni yāni pūrvaṃ śrutāni me
      prabrūyās tāni yadi me śraddadhyāṃ sarvam eva te
  8 [arj]
      hanta te 'haṃ samācakṣe daśa nāmāni yāni me
      arjunaḥ phalguno jiṣṇuḥ kirīṭī śvetavāhanaḥ
      bībhatsur vijayaḥ kṛṣṇaḥ savyasācī dhanaṃjayaḥ
  9 [uttara]
      kenāsi vijayo nāma kenāsi śvetavāhanaḥ
      kirīṭī nāma kenāsi savyasācī kathaṃ bhavān
  10 arjunaḥ phalguno jiṣṇuḥ kṛṣṇo bībhatsur eva ca
     dhanaṃjayaś ca kenāsi prabrūhi mama tattvataḥ
     śrutā me tasya vīrasya kevalā nāma hetavaḥ
 11 [arj]
     sarvāñ janapadāñ jitvā vittam ācchidya kevalam
     madhye dhanasya tiṣṭhāmi tenāhur māṃ dhanaṃjayam
 12 abhiprayāmi saṃgrāme yad ahaṃ yuddhadurmadā
     nājitvā vinivartāmi tena māṃ vijayaṃ viduḥ
 13 śvetāḥ kāñcanasaṃnāhā rathe yujyanti me hayāḥ
     saṃgrāme yudhyamānasya tenāhaṃ śvetavāhanaḥ
 14 uttarābhyāṃ ca pūrvābhyāṃ phalgunībhyām ahaṃ divā
     jāto himavataḥ pṛṣṭhe tena māṃ phalgunaṃ viduḥ
 15 purā śakreṇa me dattaṃ yudhyato dānavarṣabhaiḥ
     kirīṭaṃ mūrdhni sūryābhaṃ tena māhuḥ kirīṭinam
 16 na kuryāṃ karma bībhatsaṃ yudhyamānaḥ kathaṃ cana
     tena devamanuṣyeṣu bībhatsur iti māṃ viduḥ
 17 ubhau me dakṣiṇau pāṇī gāṇḍīvasya vikarṣaṇe
     tena devamanuṣyeṣu savyasācīti māṃ viduḥ
 18 pṛthivyāṃ caturantāyāṃ varṇo me durlabhaḥ samaḥ
     karomi karma śulkaṃ ca tena mām arjunaṃ viduḥ
 19 ahaṃ durāpo durdharṣo damanaḥ pākaśāsaniḥ
     tena devamanuṣyeṣu jiṣṇu nāmāsmi viśrutaḥ
 20 kṛṣṇa ity eva daśamaṃ nāma cakre pitā mama
     kṛṣṇāvadātasya sataḥ priyatvād bālakasya vai
 21 [vai]
     tataḥ pārthaṃ sa vairāṭir abhyavādayad antikāt
     ahaṃ bhūmiṃ jayo nāma nāmnāham api cottaraḥ
 22 diṣṭyā tvāṃ pārtha paśyāmi svāgataṃ te dhanaṃjaya
     lohitākṣa mahābāho nāgarājakaropama
     yad ajñānād avocaṃ tvāṃ kṣantum arhasi tan mama
 23 yatas tvayā kṛtaṃ pūrvaṃ vicitraṃ karma duṣkaram
     ato bhayaṃ vyatītaṃ me prītiś ca paramā tvayi


Next: Chapter 40