Sacred Texts  Hinduism  Mahabharata  Index  Book 4 Index  Previous  Next 

Book 4 in English

The Mahabharata in Sanskrit

Book 4
Chapter 4

  1 [य]
      कर्माण्य उक्तानि युष्माभिर यानि तानि करिष्यथ
      मम चापि यथाबुद्धिरुचितानि विनिश्चयात
  2 पुरॊहितॊ ऽयम अस्माकम अग्निहॊत्राणि रक्षतु
      सूदपौरॊगवैः सार्धं दरुपदस्य निवेशने
  3 इन्द्रसेन मुखाश चेमे रथान आदाय केवलान
      यान्तु दवारवतीं शीघ्रम इति मे वर्तते मतिः
  4 इमाश च नार्यॊ दरौपद्याः सर्वशः परिचारिकाः
      पाञ्चालान एव गच्छन्तु सूदपौरॊगवैः सह
  5 सर्वैर अपि च वक्तव्यं न परज्ञायन्त पाण्डवाः
      गता हय अस्मान अपाकीर्य सर्वे दवैतवनाद इति
  6 विदिते चापि वक्तव्यं सुहृद्भिर अनुरागतः
      अतॊ ऽहम अपि वक्ष्यामि हेतुमात्रं निबॊधत
  7 हन्तेमां राजवसतिं राजपुत्रा बरवीमि वः
      यथा राजकुलं पराप्य चरन परेष्यॊ न रिष्यति
  8 दुर्वसं तव एव कौरव्या जानता राजवेश्मनि
      अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम
  9 दिष्ट दवारॊ लभेद दवारं न च राजसु विश्वसेत
      तद एवासनम अन्विच्छेद यत्र नाभिषजेत परः
  10 नास्य यानं न पर्यङ्कं न पीठं न जगं रथम
     आरॊहेत संमतॊ ऽसमीति स राजवसतिं वसेत
 11 अथ यत्रैनम आसीनं शङ्केरन दुष्टचारिणः
     न तत्रॊपविशेज जातु स राजवसतिं वसेत
 12 न चानुशिष्येद राजानम अपृच्छन्तं कदा चन
     तूष्णीं तव एनम उपासीत काले समभिपूजयन
 13 असूयन्ति हि राजानॊ जनान अनृतवादिनः
     तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा
 14 नैषां दारेषु कुर्वीत मैत्रीं पराज्ञः कथं चन
     अन्तःपुर चरा ये च दवेष्टि यानहिताश च ये
 15 विदिते चास्य कुर्वीत कर्याणि सुलघून्य अपि
     एवं विचरतॊ राज्ञॊ न कषतिर जायते कव चित
 16 यत्नाच चॊपचरेद एनम अग्निवद देववच च ह
     अनृतेनॊपचीर्णॊ हि हिंस्याद एनम असंशयम
 17 यच च भर्तानुयुञ्जीत तद एवाभ्यनुवर्तयेत
     परमादम अवलेहां च कॊपं च परिवर्जयेत
 18 समर्थनासु सर्वासु हितं च परियम एव च
     संवर्णयेत तद एवास्य परियाद अपि हितं वदेत
 19 अनुकूलॊ भवेच चास्य सर्वार्थेषु कथासु च
     अप्रियं चाहितं यत सयात तद अस्मै नानुवर्णयेत
 20 नाहम अस्य परियॊ ऽसमीति मत्वा सेवेत पण्डितः
     अप्रमत्तश च यत्तश च हितं कुर्यात परियं च यत
 21 नास्यानिष्टानि सेवेत नाहितैः सह संवसेत
     सवस्थानान न विकम्पेत स राजवसतिं वसेत
 22 दक्षिणं वाथ वामं वा पार्श्वम आसीत पण्डितः
     रक्षिणां हय आत्तशस्त्राणां सथानं पश्चाद विधीयते
     नित्यं विप्रतिषिद्धं तु पुरस्ताद आसनं महत
 23 न च संदर्शने किं चित परवृद्धम अपि संजपेत
     अपि हय एतद दरिद्राणां वयलीक सथानम उत्तमम
 24 न मृषाभिहितं राज्ञॊ मनुष्येषु परकाशयेत
     यं चासूयन्ति राजानः पुरुषं न वदेच च तम
 25 शूरॊ ऽसमीति न दृप्तः सयाद बुद्धिमान इति वा पुनः
     परियम एवाचरन राज्ञः परियॊ भवति भॊगवान
 26 ऐश्वर्यं पराप्य दुष्प्रापं परियं पराप्य च राजतः
     अप्रमत्तॊ भवेद राज्ञः परियेषु च हितेषु च
 27 यस्य कॊपॊ महाबाधः परसादश च महाफलः
     कस तस्य मनसापीच्छेद अनर्थं पराज्ञसंमतः
 28 न चौष्ठौ निर्भुजेज जातु न च वाक्यं समाक्षिपेत
     सदा कषुतं च वातं च षठीवनं चाचरेच छनैः
 29 हास्यवस्तुषु चाप्य अस्य वर्तमानेषु केषु चित
     नातिगाढं परहृष्येत न चाप्य उन्मत्तवद धसेत
 30 न चातिधैर्येण चरेद गुरुतां हि वरजेत तथा
     समितं तु मृदुपूर्वेण दर्शयेत परसादजम
 31 लाभे न हर्षयेद यस तु न वयथेद यॊ ऽवमानितः
     असंमूढश च यॊ नित्यं स राजवसतिं वसेत
 32 राजानं राजपुत्रं वा संवर्तयति यः सदा
     अमात्यः पण्डितॊ भूत्वा स चिरं तिष्ठति शरियम
 33 परगृहीतश च यॊ ऽमात्यॊ निगृहीतश च कारणैः
     न निर्बध्नाति राजानं लभते परग्रहं पुनः
 34 परत्यक्षं च परॊक्षं च गुणवादी विचक्षणः
     उपजीवी भवेद राज्ञॊ विषये चापि यॊ वसेत
 35 अमात्यॊ हि बलाद भॊक्तुं राजानं परार्थयेत तु यः
     न स तिष्ठेच चिरं सथानं गच्छेच च पराणसंशयम
 36 शरेयः सदात्मनॊ दृष्ट्वा परं राज्ञा न संवदेत
     विशेषयेन न राजानं यॊग्या भूमिषु सर्वदा
 37 अम्लानॊ बलवाञ शूरश छायेवानपगः सदा
     सत्यवादी मृदुर दान्तः स राजवसतिं वसेत
 38 अन्यस्मिन परेष्यमाणे तु पुरस्ताद यः समुत्पतेत
     अहं किं करवाणीति स राजवसतिं वसेत
 39 उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा
     आदिष्टॊ न विकल्पेत स राजवसतिं वसेत
 40 यॊ वै गृहेभ्यः परवसन परियाणां नानुसंस्मरेत
     दुःखेन सुखम अन्विच्छेत स राजवसतिं वसेत
 41 समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत
     मन्त्रं न बहुधा कुर्याद एवं राज्ञः परियॊ भवेत
 42 न कर्मणि नियुक्तः सन धनं किं चिद उपस्पृशेत
     पराप्नॊति हि हरन दरव्यं बन्धनं यदि वा वधम
 43 यानं वस्त्रम अलंकारं यच चान्यत संप्रयच्छति
     तद एव धारयेन नित्यम एवं परियतरॊ भवेत
 44 संवत्सरम इमं तात तथा शीला बुभूषवः
     अथ सवविषयं पराप्य यथाकामं चरिष्यथ
 45 अनुशिष्टाः सम भद्रं ते नैतद वक्तास्ति कश चन
     कुन्तीम ऋते मातरं नॊ विदुरं च महामतिम
 46 यद एवानन्तरं कार्यं तद भवान कर्तुम अर्हति
     तारणायास्य दुःखस्य परस्थानाय जयाय च
 47 [वै]
     एवम उक्तस ततॊ राज्ञा धौम्यॊ ऽथ दविजसत्तमः
     अकरॊद विधिवत सर्वं परस्थाने यद विधीयते
 48 तेषां समिध्य तान अग्नीन मन्त्रवच च जुहाव सः
     समृद्धि वृद्धिलाभाय पृथिवी विजयाय च
 49 अग्निं परदक्षिणं कृत्वा बराह्मणांश च तपॊधनान
     याज्ञसेनीं पुरस्कृत्य षड एवाथ परवव्रजुः
  1 [y]
      karmāṇy uktāni yuṣmābhir yāni tāni kariṣyatha
      mama cāpi yathābuddhirucitāni viniścayāt
  2 purohito 'yam asmākam agnihotrāṇi rakṣatu
      sūdapaurogavaiḥ sārdhaṃ drupadasya niveśane
  3 indrasena mukhāś ceme rathān ādāya kevalān
      yāntu dvāravatīṃ śīghram iti me vartate matiḥ
  4 imāś ca nāryo draupadyāḥ sarvaśaḥ paricārikāḥ
      pāñcālān eva gacchantu sūdapaurogavaiḥ saha
  5 sarvair api ca vaktavyaṃ na prajñāyanta pāṇḍavāḥ
      gatā hy asmān apākīrya sarve dvaitavanād iti
  6 vidite cāpi vaktavyaṃ suhṛdbhir anurāgataḥ
      ato 'ham api vakṣyāmi hetumātraṃ nibodhata
  7 hantemāṃ rājavasatiṃ rājaputrā bravīmi vaḥ
      yathā rājakulaṃ prāpya caran preṣyo na riṣyati
  8 durvasaṃ tv eva kauravyā jānatā rājaveśmani
      amānitaiḥ sumānārhā ajñātaiḥ parivatsaram
  9 diṣṭa dvāro labhed dvāraṃ na ca rājasu viśvaset
      tad evāsanam anvicched yatra nābhiṣajet paraḥ
  10 nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na jagaṃ ratham
     ārohet saṃmato 'smīti sa rājavasatiṃ vaset
 11 atha yatrainam āsīnaṃ śaṅkeran duṣṭacāriṇaḥ
     na tatropaviśej jātu sa rājavasatiṃ vaset
 12 na cānuśiṣyed rājānam apṛcchantaṃ kadā cana
     tūṣṇīṃ tv enam upāsīta kāle samabhipūjayan
 13 asūyanti hi rājāno janān anṛtavādinaḥ
     tathaiva cāvamanyante mantriṇaṃ vādinaṃ mṛṣā
 14 naiṣāṃ dāreṣu kurvīta maitrīṃ prājñaḥ kathaṃ cana
     antaḥpura carā ye ca dveṣṭi yānahitāś ca ye
 15 vidite cāsya kurvīta karyāṇi sulaghūny api
     evaṃ vicarato rājño na kṣatir jāyate kva cit
 16 yatnāc copacared enam agnivad devavac ca ha
     anṛtenopacīrṇo hi hiṃsyād enam asaṃśayam
 17 yac ca bhartānuyuñjīta tad evābhyanuvartayet
     pramādam avalehāṃ ca kopaṃ ca parivarjayet
 18 samarthanāsu sarvāsu hitaṃ ca priyam eva ca
     saṃvarṇayet tad evāsya priyād api hitaṃ vadet
 19 anukūlo bhavec cāsya sarvārtheṣu kathāsu ca
     apriyaṃ cāhitaṃ yat syāt tad asmai nānuvarṇayet
 20 nāham asya priyo 'smīti matvā seveta paṇḍitaḥ
     apramattaś ca yattaś ca hitaṃ kuryāt priyaṃ ca yat
 21 nāsyāniṣṭāni seveta nāhitaiḥ saha saṃvaset
     svasthānān na vikampeta sa rājavasatiṃ vaset
 22 dakṣiṇaṃ vātha vāmaṃ vā pārśvam āsīta paṇḍitaḥ
     rakṣiṇāṃ hy āttaśastrāṇāṃ sthānaṃ paścād vidhīyate
     nityaṃ vipratiṣiddhaṃ tu purastād āsanaṃ mahat
 23 na ca saṃdarśane kiṃ cit pravṛddham api saṃjapet
     api hy etad daridrāṇāṃ vyalīka sthānam uttamam
 24 na mṛṣābhihitaṃ rājño manuṣyeṣu prakāśayet
     yaṃ cāsūyanti rājānaḥ puruṣaṃ na vadec ca tam
 25 śūro 'smīti na dṛptaḥ syād buddhimān iti vā punaḥ
     priyam evācaran rājñaḥ priyo bhavati bhogavān
 26 aiśvaryaṃ prāpya duṣprāpaṃ priyaṃ prāpya ca rājataḥ
     apramatto bhaved rājñaḥ priyeṣu ca hiteṣu ca
 27 yasya kopo mahābādhaḥ prasādaś ca mahāphalaḥ
     kas tasya manasāpīcched anarthaṃ prājñasaṃmataḥ
 28 na cauṣṭhau nirbhujej jātu na ca vākyaṃ samākṣipet
     sadā kṣutaṃ ca vātaṃ ca ṣṭhīvanaṃ cācarec chanaiḥ
 29 hāsyavastuṣu cāpy asya vartamāneṣu keṣu cit
     nātigāḍhaṃ prahṛṣyeta na cāpy unmattavad dhaset
 30 na cātidhairyeṇa cared gurutāṃ hi vrajet tathā
     smitaṃ tu mṛdupūrveṇa darśayeta prasādajam
 31 lābhe na harṣayed yas tu na vyathed yo 'vamānitaḥ
     asaṃmūḍhaś ca yo nityaṃ sa rājavasatiṃ vaset
 32 rājānaṃ rājaputraṃ vā saṃvartayati yaḥ sadā
     amātyaḥ paṇḍito bhūtvā sa ciraṃ tiṣṭhati śriyam
 33 pragṛhītaś ca yo 'mātyo nigṛhītaś ca kāraṇaiḥ
     na nirbadhnāti rājānaṃ labhate pragrahaṃ punaḥ
 34 pratyakṣaṃ ca parokṣaṃ ca guṇavādī vicakṣaṇaḥ
     upajīvī bhaved rājño viṣaye cāpi yo vaset
 35 amātyo hi balād bhoktuṃ rājānaṃ prārthayet tu yaḥ
     na sa tiṣṭhec ciraṃ sthānaṃ gacchec ca prāṇasaṃśayam
 36 śreyaḥ sadātmano dṛṣṭvā paraṃ rājñā na saṃvadet
     viśeṣayen na rājānaṃ yogyā bhūmiṣu sarvadā
 37 amlāno balavāñ śūraś chāyevānapagaḥ sadā
     satyavādī mṛdur dāntaḥ sa rājavasatiṃ vaset
 38 anyasmin preṣyamāṇe tu purastād yaḥ samutpatet
     ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset
 39 uṣṇe vā yadi vā śīte rātrau vā yadi vā divā
     ādiṣṭo na vikalpeta sa rājavasatiṃ vaset
 40 yo vai gṛhebhyaḥ pravasan priyāṇāṃ nānusaṃsmaret
     duḥkhena sukham anvicchet sa rājavasatiṃ vaset
 41 samaveṣaṃ na kurvīta nātyuccaiḥ saṃnidhau haset
     mantraṃ na bahudhā kuryād evaṃ rājñaḥ priyo bhavet
 42 na karmaṇi niyuktaḥ san dhanaṃ kiṃ cid upaspṛśet
     prāpnoti hi haran dravyaṃ bandhanaṃ yadi vā vadham
 43 yānaṃ vastram alaṃkāraṃ yac cānyat saṃprayacchati
     tad eva dhārayen nityam evaṃ priyataro bhavet
 44 saṃvatsaram imaṃ tāta tathā śīlā bubhūṣavaḥ
     atha svaviṣayaṃ prāpya yathākāmaṃ cariṣyatha
 45 anuśiṣṭāḥ sma bhadraṃ te naitad vaktāsti kaś cana
     kuntīm ṛte mātaraṃ no viduraṃ ca mahāmatim
 46 yad evānantaraṃ kāryaṃ tad bhavān kartum arhati
     tāraṇāyāsya duḥkhasya prasthānāya jayāya ca
 47 [vai]
     evam uktas tato rājñā dhaumyo 'tha dvijasattamaḥ
     akarod vidhivat sarvaṃ prasthāne yad vidhīyate
 48 teṣāṃ samidhya tān agnīn mantravac ca juhāva saḥ
     samṛddhi vṛddhilābhāya pṛthivī vijayāya ca
 49 agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃś ca tapodhanān
     yājñasenīṃ puraskṛtya ṣaḍ evātha pravavrajuḥ


Next: Chapter 5