Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 288

  1 [कुन्ती]
      बराह्मणं यन्त्रिता राजन उपस्थास्यामि पूजया
      यथाप्रतिज्ञं राजेन्द्र न च मिथ्या बरवीम्य अहम
  2 एष चैव सवभावॊ मे पूजयेयं दविजान इति
      तव चैव परियं कार्यं शरेयॊ चैतत परं मम
  3 यद्य एवैष्यति सायाह्ने यदि परातर अथॊ निशि
      यद्य अर्धरात्रे भगवान न मे कॊपं करिष्यति
  4 लाभॊ ममैष राजेन्द्र यद वै पूजयती दविजान
      आदेशे तव तिष्ठन्ती हितं कुर्यां नरॊत्तम
  5 विस्रब्धॊ भव राजेन्द्र न वयलीकं दविजॊत्तमः
      वसन पराप्स्यति ते गेहे सत्यम एतद बरवीमि ते
  6 यत परियं च दविजस्यास्य हितं चैव तवानघ
      यतिष्यामि तथा राजन वयेतु ते मानसॊ जवरः
  7 बराह्मणा हि महाभागाः पूजिताः पृथिवीपते
      तारणाय समर्थाः सयुर विपरीते वधाय च
  8 साहम एतद विजानन्ती तॊषयिष्ये दविजॊत्तमम
      न मत्कृते वयथां राजन पराप्स्यसि दविजसत्तमात
  9 अपराधे हि राजेन्द्र राज्ञाम अश्रेयसे दविजाः
      भवन्ति चयवनॊ यद्वत सुकन्यायाः कृते पुरा
  10 नियमेन परेणाहम उपस्थास्ये दविजॊत्तमम
     यथा तवया नरेन्द्रेदं भाषितं बराह्मणं परति
 11 [राजा]
     एवम एतत तवया भद्रे कर्तव्यम अविशङ्कया
     मद धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि
 12 [वै]
     एवम उक्त्वा तु तं कन्यां कुन्तिभॊजॊ महायशाः
     पृथां परिददौ तस्मै दविजाय सुत वत्सलः
 13 इयं बरह्मन मम सुता बाला सुखविवर्धिता
     अपराध्येत यत किं चिन न तत कार्यं हृदि तवया
 14 दविजातयॊ महाभागा वृद्धबाल तपस्विषु
     भवन्त्य अक्रॊधनाः परायॊ विरुद्धेष्व अपि नित्यदा
 15 सुमहत्य अपराधे ऽपि कषान्तिः कार्या दविजातिभिः
     यथाशक्ति यथॊत्साहं पूजा गराह्या दविजॊत्तम
 16 तथेति बराह्मणेनॊक्ते स राजा परीतिमानसः
     हंसचन्द्राश्मु संकाशं गृहम अस्य नयवेदयत
 17 तत्राग्निशरणे कॢप्तम आनसं तस्य भानुमत
     आहारादि च सर्वं तत तथैव परत्यवेदयत
 18 निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च
     आतस्थे परमं यत्नं बराह्मणस्याभिराधने
 19 तत्र सा बराह्मणं गत्वा पृथा शौचपरा सती
     विधिवत परिचारार्हं देववत पर्यतॊषयत
  1 [kuntī]
      brāhmaṇaṃ yantritā rājan upasthāsyāmi pūjayā
      yathāpratijñaṃ rājendra na ca mithyā bravīmy aham
  2 eṣa caiva svabhāvo me pūjayeyaṃ dvijān iti
      tava caiva priyaṃ kāryaṃ śreyo caitat paraṃ mama
  3 yady evaiṣyati sāyāhne yadi prātar atho niśi
      yady ardharātre bhagavān na me kopaṃ kariṣyati
  4 lābho mamaiṣa rājendra yad vai pūjayatī dvijān
      ādeśe tava tiṣṭhantī hitaṃ kuryāṃ narottama
  5 visrabdho bhava rājendra na vyalīkaṃ dvijottamaḥ
      vasan prāpsyati te gehe satyam etad bravīmi te
  6 yat priyaṃ ca dvijasyāsya hitaṃ caiva tavānagha
      yatiṣyāmi tathā rājan vyetu te mānaso jvaraḥ
  7 brāhmaṇā hi mahābhāgāḥ pūjitāḥ pṛthivīpate
      tāraṇāya samarthāḥ syur viparīte vadhāya ca
  8 sāham etad vijānantī toṣayiṣye dvijottamam
      na matkṛte vyathāṃ rājan prāpsyasi dvijasattamāt
  9 aparādhe hi rājendra rājñām aśreyase dvijāḥ
      bhavanti cyavano yadvat sukanyāyāḥ kṛte purā
  10 niyamena pareṇāham upasthāsye dvijottamam
     yathā tvayā narendredaṃ bhāṣitaṃ brāhmaṇaṃ prati
 11 [rājā]
     evam etat tvayā bhadre kartavyam aviśaṅkayā
     mad dhitārthaṃ kulārthaṃ ca tathātmārthaṃ ca nandini
 12 [vai]
     evam uktvā tu taṃ kanyāṃ kuntibhojo mahāyaśāḥ
     pṛthāṃ paridadau tasmai dvijāya suta vatsalaḥ
 13 iyaṃ brahman mama sutā bālā sukhavivardhitā
     aparādhyeta yat kiṃ cin na tat kāryaṃ hṛdi tvayā
 14 dvijātayo mahābhāgā vṛddhabāla tapasviṣu
     bhavanty akrodhanāḥ prāyo viruddheṣv api nityadā
 15 sumahaty aparādhe 'pi kṣāntiḥ kāryā dvijātibhiḥ
     yathāśakti yathotsāhaṃ pūjā grāhyā dvijottama
 16 tatheti brāhmaṇenokte sa rājā prītimānasaḥ
     haṃsacandrāśmu saṃkāśaṃ gṛham asya nyavedayat
 17 tatrāgniśaraṇe kḷptam ānasaṃ tasya bhānumat
     āhārādi ca sarvaṃ tat tathaiva pratyavedayat
 18 nikṣipya rājaputrī tu tandrīṃ mānaṃ tathaiva ca
     ātasthe paramaṃ yatnaṃ brāhmaṇasyābhirādhane
 19 tatra sā brāhmaṇaṃ gatvā pṛthā śaucaparā satī
     vidhivat paricārārhaṃ devavat paryatoṣayat


Next: Chapter 289