Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 280

  1 [मार्क]
      ततः काले बहुतिथे वयतिक्रान्ते कदा चन
      पराप्तः स कालॊ मर्तव्यं यत्र सत्यवता नृप
  2 गणयन्त्याश च सावित्र्या दिवसे दिवसे गते
      तद वाक्यं नारदेनॊक्तं वर्तते हृदि नित्यशः
  3 चतुर्थे ऽहनि मर्तव्यम इति संचिन्त्य भामिनी
      वरतं तरिरात्रम उद्दिश्य दिवारात्रं सथिताभवत
  4 तं शरुत्वा नियमं दुःखं वध्वा दुःखान्वितॊ नृपः
      उत्थाय वाक्यं सावित्रीम अब्रवीत परिसान्त्वयन
  5 अतितीव्रॊ ऽयम आरम्भस तवयारब्धॊ नृपात्मजे
      तिसृणां वसतीनां हि सथानं परमदुष्करम
  6 [सावित्री]
      न कार्यस तात संतापः पारियिष्याम्य अहं वरतम
      वयवसायकृतं हीदं वयवसायश च कारणम
  7 [दयुमत्सेन]
      वरतं भिन्धीति वक्तुं तवां नास्मि शक्तः कथं चन
      पारयस्वेति वचनं युक्तम अस्मद्विधॊ वदेत
  8 [मार्क]
      एवम उक्त्वा दयुमत्सेनॊ विरराम महामनाः
      तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते
  9 शवॊभूते भर्तृमरणे सावित्र्या भरतर्षभ
      दुःखान्वितायास तिष्ठन्त्याः सा रात्रिर वयत्यवर्तत
  10 अद्य तद दिवसं चेति हुत्वा दीप्तं हुताशनम
     युगमात्रॊदिते सूर्ये कृत्वा पौर्वाह्णिकाः करियाः
 11 ततः सर्वान दविजान वृद्धाञ शवश्रूं शवशुरम एव च
     अभिवाद्यानुपूर्व्येण पराञ्जलिर नियता सथिता
 12 अवैधव्याशिर अस ते तु सावित्र्य अर्थं हिताः शुभाः
     ऊचुस तपस्विनः सर्वे तपॊवननिवासिनः
 13 एवम अस्त्व इति सावित्री धयानयॊगपरायणा
     मनसा ता गिरः सर्वाः परत्यगृह्णात तपस्विनाम
 14 तं कालं चमुहूर्तं च परतीक्षन्ती नृपात्मजा
     यथॊक्तं नारद वचॊ चिन्तयन्ती सुहुःखिता
 15 ततस तु शवश्रू शवशुराव ऊचतुस तां नृपात्मजाम
     एकान्तस्थम इदं वाक्यं परीत्या भरतसत्तम
 16 [षवष्रौ]
     वरतॊ यथॊपदिष्टॊ ऽयं यथावत पारितस तवया
     आहारकालः संप्राप्तः करियतां यद अनन्तरम
 17 [सावित्री]
     अस्तं गते मयादित्ये भॊक्तव्यं कृतकामया
     एष मे हृदि संकल्पः समयश च कृतॊ मया
 18 [मार्क]
     एवं संभाषमाणायाः सावित्र्या भॊजनं परति
     सकन्धे परशुम आदाय सत्यवान परस्थितॊ वनम
 19 सावित्री तव आह भर्तारं नैकस तवं गन्तुम अर्हसि
     सह तवयागमिष्यामि न हि तवां हातुम उत्सहे
 20 [सत्यवान]
     वनं न गतपूर्वं ते दुःखः पन्थाश च भामिनि
     वरतॊपवासक्षामा च कथं पद्भ्यां गमिष्यसि
 21 [सावित्री]
     उपवासान न मे गलानिर नास्ति चापि परिश्रमः
     गमने च कृतॊत्साहां परतिषेद्धुं न मार्हसि
 22 [सत्यवान]
     यदि ते गमनॊत्साहः करिष्यामि तव परियम
     मम तव आमन्त्रय गुरून न मां दॊषः सपृशेद अयम
 23 [मार्क]
     साटभिग्म्याब्रवीच छवश्रूं शवशुरं च महाव्रता
     अयं गच्छति मे भर्ता फलाहारॊ महावनम
 24 इच्छेयम अभ्यनुज्ञातुम आर्यया शवशुरेण च
     अनेन सह निर्गन्तुं न हि मे विरहः कषमः
 25 गुर्व अग्निहॊत्रार्थ कृते परस्थितश च सुतस तव
     न निवार्यॊ निवार्यः सयाद अन्यथा परस्थितॊ वनम
 26 संवत्सरः किं चिद ऊनॊ न निष्क्रान्ताहम आश्रमात
     वनं कुसुमितं दरष्टुं परं कौतूहरं हि मे
 27 [दयुमत्सेन]
     यतः परभृति सावित्री पित्रा दत्तस्नुषा मम
     नानयाभ्यर्थना युक्तम उक्तपूर्वं समराम्य अहम
 28 तद एषा लभतां कामं यथाभिलषितं वधूः
     अप्रमादश च कर्तव्यः पुत्रि सत्यवतः पथि
 29 [मार्क]
     उभाभ्याम अभ्यनुज्ञाता सा जगाम यशस्विनी
     सह भर्त्रा हसन्तीव हृदयेन विदूयता
 30 सा वनानि विचित्राणि रमणीयानि सर्वशः
     मयूररव घुष्टानि ददर्श विपुलेक्षणा
 31 नदीः पुण्यवहाश चैव पुष्पितांश च नगॊत्तमान
     सत्यवान आह पश्येति सावित्रीं मधुराक्षरम
 32 निरीक्षमाणा भर्तारं सर्वावस्थम अनिन्दिता
     मृतम एव हि तं मेने काले मुनिवचॊ समरन
 33 अनुवर्तती तु भर्तारं जगाम मृदु गामिनी
     दविधेव हृदयं कृत्वा तं च कालम अवेक्षती
  1 [mārk]
      tataḥ kāle bahutithe vyatikrānte kadā cana
      prāptaḥ sa kālo martavyaṃ yatra satyavatā nṛpa
  2 gaṇayantyāś ca sāvitryā divase divase gate
      tad vākyaṃ nāradenoktaṃ vartate hṛdi nityaśaḥ
  3 caturthe 'hani martavyam iti saṃcintya bhāminī
      vrataṃ trirātram uddiśya divārātraṃ sthitābhavat
  4 taṃ śrutvā niyamaṃ duḥkhaṃ vadhvā duḥkhānvito nṛpaḥ
      utthāya vākyaṃ sāvitrīm abravīt parisāntvayan
  5 atitīvro 'yam ārambhas tvayārabdho nṛpātmaje
      tisṛṇāṃ vasatīnāṃ hi sthānaṃ paramaduṣkaram
  6 [sāvitrī]
      na kāryas tāta saṃtāpaḥ pāriyiṣyāmy ahaṃ vratam
      vyavasāyakṛtaṃ hīdaṃ vyavasāyaś ca kāraṇam
  7 [dyumatsena]
      vrataṃ bhindhīti vaktuṃ tvāṃ nāsmi śaktaḥ kathaṃ cana
      pārayasveti vacanaṃ yuktam asmadvidho vadet
  8 [mārk]
      evam uktvā dyumatseno virarāma mahāmanāḥ
      tiṣṭhantī cāpi sāvitrī kāṣṭhabhūteva lakṣyate
  9 śvobhūte bhartṛmaraṇe sāvitryā bharatarṣabha
      duḥkhānvitāyās tiṣṭhantyāḥ sā rātrir vyatyavartata
  10 adya tad divasaṃ ceti hutvā dīptaṃ hutāśanam
     yugamātrodite sūrye kṛtvā paurvāhṇikāḥ kriyāḥ
 11 tataḥ sarvān dvijān vṛddhāñ śvaśrūṃ śvaśuram eva ca
     abhivādyānupūrvyeṇa prāñjalir niyatā sthitā
 12 avaidhavyāśir as te tu sāvitry arthaṃ hitāḥ śubhāḥ
     ūcus tapasvinaḥ sarve tapovananivāsinaḥ
 13 evam astv iti sāvitrī dhyānayogaparāyaṇā
     manasā tā giraḥ sarvāḥ pratyagṛhṇāt tapasvinām
 14 taṃ kālaṃ camuhūrtaṃ ca pratīkṣantī nṛpātmajā
     yathoktaṃ nārada vaco cintayantī suhuḥkhitā
 15 tatas tu śvaśrū śvaśurāv ūcatus tāṃ nṛpātmajām
     ekāntastham idaṃ vākyaṃ prītyā bharatasattama
 16 [ṣvaṣrau]
     vrato yathopadiṣṭo 'yaṃ yathāvat pāritas tvayā
     āhārakālaḥ saṃprāptaḥ kriyatāṃ yad anantaram
 17 [sāvitrī]
     astaṃ gate mayāditye bhoktavyaṃ kṛtakāmayā
     eṣa me hṛdi saṃkalpaḥ samayaś ca kṛto mayā
 18 [mārk]
     evaṃ saṃbhāṣamāṇāyāḥ sāvitryā bhojanaṃ prati
     skandhe paraśum ādāya satyavān prasthito vanam
 19 sāvitrī tv āha bhartāraṃ naikas tvaṃ gantum arhasi
     saha tvayāgamiṣyāmi na hi tvāṃ hātum utsahe
 20 [satyavān]
     vanaṃ na gatapūrvaṃ te duḥkhaḥ panthāś ca bhāmini
     vratopavāsakṣāmā ca kathaṃ padbhyāṃ gamiṣyasi
 21 [sāvitrī]
     upavāsān na me glānir nāsti cāpi pariśramaḥ
     gamane ca kṛtotsāhāṃ pratiṣeddhuṃ na mārhasi
 22 [satyavān]
     yadi te gamanotsāhaḥ kariṣyāmi tava priyam
     mama tv āmantraya gurūn na māṃ doṣaḥ spṛśed ayam
 23 [mārk]
     sāṭabhigmyābravīc chvaśrūṃ śvaśuraṃ ca mahāvratā
     ayaṃ gacchati me bhartā phalāhāro mahāvanam
 24 iccheyam abhyanujñātum āryayā śvaśureṇa ca
     anena saha nirgantuṃ na hi me virahaḥ kṣamaḥ
 25 gurv agnihotrārtha kṛte prasthitaś ca sutas tava
     na nivāryo nivāryaḥ syād anyathā prasthito vanam
 26 saṃvatsaraḥ kiṃ cid ūno na niṣkrāntāham āśramāt
     vanaṃ kusumitaṃ draṣṭuṃ paraṃ kautūharaṃ hi me
 27 [dyumatsena]
     yataḥ prabhṛti sāvitrī pitrā dattasnuṣā mama
     nānayābhyarthanā yuktam uktapūrvaṃ smarāmy aham
 28 tad eṣā labhatāṃ kāmaṃ yathābhilaṣitaṃ vadhūḥ
     apramādaś ca kartavyaḥ putri satyavataḥ pathi
 29 [mārk]
     ubhābhyām abhyanujñātā sā jagāma yaśasvinī
     saha bhartrā hasantīva hṛdayena vidūyatā
 30 sā vanāni vicitrāṇi ramaṇīyāni sarvaśaḥ
     mayūrarava ghuṣṭāni dadarśa vipulekṣaṇā
 31 nadīḥ puṇyavahāś caiva puṣpitāṃś ca nagottamān
     satyavān āha paśyeti sāvitrīṃ madhurākṣaram
 32 nirīkṣamāṇā bhartāraṃ sarvāvastham aninditā
     mṛtam eva hi taṃ mene kāle munivaco smaran
 33 anuvartatī tu bhartāraṃ jagāma mṛdu gāminī
     dvidheva hṛdayaṃ kṛtvā taṃ ca kālam avekṣatī


Next: Chapter 281