Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 272

  1 [मार्क]
      ततः शरुत्वा हतं संख्ये कुम्भकर्णं सहानुगम
      परहस्तं च महेष्वासं धूम्राक्षं चातितेजसम
  2 पुत्रम इन्द्रजितं शूरं रावणः परत्यभाषत
      जहि रामम अमित्रघ्न सुग्रीवं च सलक्ष्मणम
  3 तवया हि मम सत पुत्र यशॊ दीप्तम उपार्जितम
      जित्वा वज्रधरं संख्ये सहस्राक्षं शचीपतिम
  4 अन्तर्हितः परकाशॊ वा दिव्यैर दत्तवरैः शरैः
      जहि शत्रून अमित्रघ्न मम शस्त्रभृतां वर
  5 रामलक्ष्मण सुग्रीवाः शरस्पर्शं न ते ऽनघ
      समर्थाः परतिसंसॊढुं कुतस तद अनुयायिनः
  6 अकृता या परहस्तेन कुम्भकर्णेन चानघ
      खरस्यापचितिः संख्ये तां गच्छस्व महाभुज
  7 तवम अद्य निशितैर बाणैर हत्वा शत्रून ससैनिकान
      परतिनन्दय मां पुत्रपुरा बद्ध्वैव वासवम
  8 इत्य उक्तः स तथेत्य उक्त्वा रथम आस्थाय दंशितः
      परययाव इन्द्रजिद राजंस तूर्णम आयॊधनं परति
  9 तत्र विश्राव्य विस्पष्टं नाम राक्षसपुंगवः
      आह्वयाम आस समरे लक्ष्मणं शुभलक्षणम
  10 तं लक्ष्मणॊ ऽपय अभ्यधावत परगृह्य सशरं धनुः
     तरासयंस तलघॊषेण सिंहः कषुद्रमृगं यथा
 11 तयॊः समभवद युद्धं सुमहज जय गृद्धिनॊः
     दिव्यास्त्रविदुषॊस तीव्रम अन्यॊन्यस्पर्धिनॊस तदा
 12 रावणिस तु यदा नैनं विशेषयति सायकैः
     ततॊ गुरुतरं यत्नम आतिष्ठद बलिनां वरः
 13 तत एनं महावेगैर अर्दयाम आस तॊमरैः
     तान आगतान स चिच्छेद सौमित्रिर निशितैः शरैः
     ते निकृत्ताः शरैस तीक्ष्णैर नयपतन वसुधातले
 14 तम अङ्गदॊ वालिसुतः शरीमान उद्यम्य पादपम
     अभिद्रुत्य महावेगस ताडयाम आस मूर्धनि
 15 तस्येन्द्रजिद असंभ्रान्तः परासेनॊरसि वीर्यवान
     परहर्तुम ऐच्छत तं चास्य परासं चिच्छेद लक्ष्मणः
 16 तम अभ्याशगतं वीरम अङ्गदं रावणात्मजः
     गदयाताडयत सव्ये पार्श्वे वानरपुंगवम
 17 तम अचिन्त्यप्रहारं सबलवान वालिनः सुतः
     ससर्जेन्द्रजितः करॊधाच छाल सकन्धम अमित्रजित
 18 सॊ ऽङगदेन रुषॊत्सृष्टॊ वधायेन्द्रजितस तरुः
     जघानेन्द्रजितः पार्थरथं साश्वं ससारथिम
 19 ततॊ हताश्वात परस्कन्द्य रथात स हतसारथिः
     तत्रैवान्तर्दधे राजन मायया रावणात्मजः
 20 अन्तर्हितं विदित्वा तं बहु मायं च राक्षसम
     रामस तं देशम आगम्य तत सैन्यं पर्यरक्षत
 21 स रामम उद्दिश्य शरैस ततॊ दत्तवरैस तदा
     विव्याध सर्वगात्रेषु लक्ष्मणं च महारथम
 22 तम अदृश्यं शरैः शूरौ माययान्तर्हितं तदा
     यॊधयाम आसतुर उभौ रावणिं रामलक्ष्मणौ
 23 स रुषा सर्वगात्रेषु तयॊः पुरुषसिंहयॊः
     वयसृजत सायकान भूयॊ शतशॊ ऽथ सहस्रशः
 24 तम अदृश्यं विचिन्वन्तः सृजन्तम अनिशं शरान
     हरयॊ विविशुर वयॊम परहृह्य महतीः शिलाः
 25 तांश च तौ चाप्य अदृश्यः स शरैर विव्याध राक्षसः
     स भृशं ताडयन वीरॊ रावणिर मायया वृतः
 26 तौ शरैर आचितौ वीरौ भरातरौ रामलक्ष्मणौ
     पेततुर गगनाद भूमिं सूर्या चन्द्रमसाव इव
  1 [mārk]
      tataḥ śrutvā hataṃ saṃkhye kumbhakarṇaṃ sahānugam
      prahastaṃ ca maheṣvāsaṃ dhūmrākṣaṃ cātitejasam
  2 putram indrajitaṃ śūraṃ rāvaṇaḥ pratyabhāṣata
      jahi rāmam amitraghna sugrīvaṃ ca salakṣmaṇam
  3 tvayā hi mama sat putra yaśo dīptam upārjitam
      jitvā vajradharaṃ saṃkhye sahasrākṣaṃ śacīpatim
  4 antarhitaḥ prakāśo vā divyair dattavaraiḥ śaraiḥ
      jahi śatrūn amitraghna mama śastrabhṛtāṃ vara
  5 rāmalakṣmaṇa sugrīvāḥ śarasparśaṃ na te 'nagha
      samarthāḥ pratisaṃsoḍhuṃ kutas tad anuyāyinaḥ
  6 akṛtā yā prahastena kumbhakarṇena cānagha
      kharasyāpacitiḥ saṃkhye tāṃ gacchasva mahābhuja
  7 tvam adya niśitair bāṇair hatvā śatrūn sasainikān
      pratinandaya māṃ putrapurā baddhvaiva vāsavam
  8 ity uktaḥ sa tathety uktvā ratham āsthāya daṃśitaḥ
      prayayāv indrajid rājaṃs tūrṇam āyodhanaṃ prati
  9 tatra viśrāvya vispaṣṭaṃ nāma rākṣasapuṃgavaḥ
      āhvayām āsa samare lakṣmaṇaṃ śubhalakṣaṇam
  10 taṃ lakṣmaṇo 'py abhyadhāvat pragṛhya saśaraṃ dhanuḥ
     trāsayaṃs talaghoṣeṇa siṃhaḥ kṣudramṛgaṃ yathā
 11 tayoḥ samabhavad yuddhaṃ sumahaj jaya gṛddhinoḥ
     divyāstraviduṣos tīvram anyonyaspardhinos tadā
 12 rāvaṇis tu yadā nainaṃ viśeṣayati sāyakaiḥ
     tato gurutaraṃ yatnam ātiṣṭhad balināṃ varaḥ
 13 tata enaṃ mahāvegair ardayām āsa tomaraiḥ
     tān āgatān sa ciccheda saumitrir niśitaiḥ śaraiḥ
     te nikṛttāḥ śarais tīkṣṇair nyapatan vasudhātale
 14 tam aṅgado vālisutaḥ śrīmān udyamya pādapam
     abhidrutya mahāvegas tāḍayām āsa mūrdhani
 15 tasyendrajid asaṃbhrāntaḥ prāsenorasi vīryavān
     prahartum aicchat taṃ cāsya prāsaṃ ciccheda lakṣmaṇaḥ
 16 tam abhyāśagataṃ vīram aṅgadaṃ rāvaṇātmajaḥ
     gadayātāḍayat savye pārśve vānarapuṃgavam
 17 tam acintyaprahāraṃ sabalavān vālinaḥ sutaḥ
     sasarjendrajitaḥ krodhāc chāla skandham amitrajit
 18 so 'ṅgadena ruṣotsṛṣṭo vadhāyendrajitas taruḥ
     jaghānendrajitaḥ pārtharathaṃ sāśvaṃ sasārathim
 19 tato hatāśvāt praskandya rathāt sa hatasārathiḥ
     tatraivāntardadhe rājan māyayā rāvaṇātmajaḥ
 20 antarhitaṃ viditvā taṃ bahu māyaṃ ca rākṣasam
     rāmas taṃ deśam āgamya tat sainyaṃ paryarakṣata
 21 sa rāmam uddiśya śarais tato dattavarais tadā
     vivyādha sarvagātreṣu lakṣmaṇaṃ ca mahāratham
 22 tam adṛśyaṃ śaraiḥ śūrau māyayāntarhitaṃ tadā
     yodhayām āsatur ubhau rāvaṇiṃ rāmalakṣmaṇau
 23 sa ruṣā sarvagātreṣu tayoḥ puruṣasiṃhayoḥ
     vyasṛjat sāyakān bhūyo śataśo 'tha sahasraśaḥ
 24 tam adṛśyaṃ vicinvantaḥ sṛjantam aniśaṃ śarān
     harayo viviśur vyoma prahṛhya mahatīḥ śilāḥ
 25 tāṃś ca tau cāpy adṛśyaḥ sa śarair vivyādha rākṣasaḥ
     sa bhṛśaṃ tāḍayan vīro rāvaṇir māyayā vṛtaḥ
 26 tau śarair ācitau vīrau bhrātarau rāmalakṣmaṇau
     petatur gaganād bhūmiṃ sūryā candramasāv iva


Next: Chapter 273