Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 264

  1 [मार्क]
      ततॊ ऽविदूरे नलिनीं परभूतकमलॊत्पलाम
      सीताहरणदुःखार्तः पम्पां रामः समासदत
  2 मारुतेन सुशीतेन सुखेनामृत गन्धिना
      सेव्यमानॊ वने तस्मिञ जगाम मनसा परियाम
  3 विललाप स राजेन्द्रस तत्र कान्ताम अनुस्मरन
      कामबाणाभिसंतप्तः सौमित्रिस तम अथाब्रवीत
  4 न तवाम एवंविधॊ भावः सप्रष्टुम अर्हति मानद
      आत्मवन्तम इव वयाधिः पुरुषं वृद्धशीलिनम
  5 परवृत्तिर उपलब्धा ते वैदेह्या रावणस्य च
      तां तवं पुरुषकारेण बुद्ध्या चैवॊपपादय
  6 अभिगच्छाव सुग्रीवं शैलस्थं हरिपुंगवम
      मयि शिष्ये च भृत्ये च सहाये च समाश्वस
  7 एवं बहुविधैर वाक्यैर लक्ष्मणेन सराघवः
      उक्तः परकृतिम आपेदे कार्ये चानन्तरॊ ऽभवत
  8 निषेव्य वारि पम्पायास तर्पयित्वा पितॄन अपि
      परतस्थतुर उभौ वीरौ भरातरौ रामलक्ष्मणौ
  9 ताव ऋश्यमूकम अभ्येत्य बहुमूलफलं गिरिम
      गिर्यग्रे वानरान पञ्च वीरौ ददृशतुस तदा
  10 सुग्रीवः परेषयाम आस सचिवं वानरं तयॊः
     बुद्धिमन्तं हनूमन्तं हिमवन्तम इव सथितम
 11 तेन संभाष्य पूर्वं तौ सुग्रीवम अभिजग्मतुः
     सख्यं वानरराजेन चक्रे रामस ततॊ नृप
 12 तद वासॊ दर्शयाम आसुर तस्य कार्ये निवेदिते
     वानराणां तु यत सीता हरियमाणाभ्यवासृजत
 13 तत परत्ययकरं लब्ध्वा सुग्रीवं पलवगाधिपम
     पृथिव्यां वानरैश्वर्ये सवयं रामॊ ऽभयषेचयत
 14 परतिजज्ञे च काकुत्स्थः समरे वालिनॊ वधम
     सुग्रीवश चापि वैदेह्याः पुनर आनयनं नृप
 15 इत्य उक्त्वा समयं कृत्वा विश्वास्य च परस्परम
     अभ्येत्य सर्वे किष्किन्धां तस्थुर युद्धाभिकाङ्क्षिणः
 16 सुग्रीवः पराप्य किष्किन्धां ननादौघनिभस्वनः
     नास्य तन ममृषे बाली तं तारा परत्यषेधयत
 17 यथा नदति सुग्रीवॊ बलवान एष वानरः
     मन्ये चाश्रयवान पराप्तॊ न तवं निर्गन्तुम अर्हसि
 18 हेममाली ततॊ वाली तारां ताराधिपाननाम
     परॊवाच वचनं वाग्मी तां वानरपतिः पतिः
 19 सर्वभूतरुतज्ञा तवं पश्य बुद्ध्या समन्विता
     केनापाश्रयवान पराप्तॊ ममैष भरातृगन्धिकः
 20 चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा
     पतिम इत्य अब्रवीत पराज्ञा शृणु सर्वं कपीश्वर
 21 हृतदारॊ महासत्त्वॊ रामॊ दशरथात्मजः
     तुल्यारि मित्रतां पराप्तः सुग्रीवेण धनुर्धरः
 22 भराता चास्य महाबाहुः सौमित्रिर अपराजितः
     लक्ष्मणॊ नाम मेधावी सथितः कार्यार्थसिद्धये
 23 मैन्दश च दविविदश चैव हनूमांश चानिलात्मजः
     जाम्बवान ऋक्षराजश च सुग्रीवसचिवाः सथिताः
 24 सर्व एते महात्मानॊ बुद्धिमन्तॊ महाबलाः
     अलं तव विनाशाय राम वीर्यव्यपाश्रयात
 25 तस्यास तद आक्षिप्य वचॊ हितम उक्तं कपीष्वरः
     पर्यशङ्कत ताम ईर्षुः सुग्रीव गतमानसाम
 26 तारां परुषम उक्त्वा स निर्जगाम गुहा मुखात
     सथितं माल्यवतॊ ऽभयाशे सुग्रीवं सॊ ऽभयभाषत
 27 असकृत तवं मया मूढ निर्जितॊ जीवितप्रियः
     मुक्तॊ जञातिर इति जञात्वा का तवरा मरणे पुनः
 28 इत्य उक्तः पराह सुग्रीवॊ भरातरं हेतुमद वचः
     पराप्तकालम अमित्रघ्नॊ रामं संबॊधयन्न इव
 29 हृतदारस्य मे राजन हृतराज्यस्य च तवया
     किं नु जीवितसामर्थ्यम इति विद्धि समागतम
 30 एवम उक्त्वा बहुविधं ततस तौ संनिपेततुः
     समरे वालिसुग्रीवौ शालतालशिलायुधौ
 31 उभौ जघ्नतुर अन्यॊन्यम उभौ भूमौ निपेततुः
     उभौ ववल्गतुश चित्रं मुष्टिभिश च निजघ्नतुः
 32 उभौ रुधिरसंसिक्तौ नखदन्त परिक्षतौ
     शुशुभाते तदा वीरौ पिश्पिताव इव किंशुकौ
 33 न विशेषस तयॊर युद्धे तदा कश चन दृश्यते
     सुग्रीवस्य तदा मालां हनूमान कण्ठ आसजत
 34 स मालया तदा वीरः शुशुभे कण्ठसक्तया
     शरीमान इव महाशैलॊ मलयॊ मेघमालया
 35 कृतचिह्नं तु सुग्रीवं रामॊ दृष्ट्वा महाधनुः
     विचकर्ष धनुःश्रेष्ठं वालिम उद्दिश्य लक्ष्यवत
 36 विस्फारस तस्य धनुषॊ यन्त्रस्येव तदा बभौ
     वितत्रास तदा वाली शरेणाभिहतॊ हृदि
 37 स भिन्नमर्माभिहतॊ वक्त्राच छॊणितम उद्वमन
     ददर्शावस्थितं रामम आरात सौमित्रिणा सह
 38 गर्हयित्वा स काकुत्स्थं पपात भुवि मूर्छितः
     तारा ददर्श तं भूमौ तारापतिम इव चयुतम
 39 हते वालिनि सुग्रीवः किष्किन्धां परत्यपद्यत
     तां च तारापतिमुखीं तारां निपतितेश्वराम
 40 रामस तु चतुरॊ मासान पृष्ठे माल्यवतः शुभे
     निवासम अकरॊद धीमान सुग्रीवेणाभ्युपस्थितः
 41 रावणॊ ऽपि पुरीं गत्वा लङ्कां कामबलात कृतः
     सीतां निवेशयाम आस भवने नन्दनॊपमे
     अशॊकवनिकाभ्याशे तापसाश्रमसंनिभे
 42 भर्तृस्मरण तन्व अङ्गी तापसी वेषधारिणी
     उपवासतपः शीला तत्र सा पृथुलेक्षणा
     उवास दुःखवसतीः फलमूलकृताशना
 43 दिदेश राक्षसीस तत्र रक्षणे राक्षसाधिपः
     परासासिशूलपरशु मुद्गरालात धारिणीः
 44 दव्यक्षीं तर्यक्षीं ललाटाक्षीं दीर्घजिह्वाम अजिह्विकाम
     तरिस्तनीम एकपादां च तरिजटाम एकलॊचनाम
 45 एताश चान्याश च दीप्ताक्ष्यः करभॊत्कट मूर्धजाः
     परिवार्यासते सीतां दिवारात्रम अतन्द्रिताः
 46 तास तु ताम आयतापाङ्गीं पिशाच्यॊ दारुणस्वनाः
     तर्जयन्ति सदा रौद्राः परुषव्यञ्जनाक्षराः
 47 खादाम पाटयामैनां तिलशः परविभज्य ताम
     येयं भर्तारम अस्माकम अवमन्येह जीवति
 48 इत्य एवं परिभर्त्सन्तीस तरास्यमाना पुनः पुनः
     भर्तृशॊकसमाविष्टा निःश्वस्येदम उवाच ताः
 49 आर्याः खादत मां शीघ्रं न मे लॊभॊ ऽसति जीविते
     विना तं पुन्दरीकाक्षं नीलकुञ्चित मूर्धजम
 50 अप्य एवाहं निराहारा जीवितप्रियवर्जिता
     शॊषयिष्यामि गात्राणि वयाली तालगता यथा
 51 न तव अन्यम अभिगच्छेयं पुमांसं राघवाद ऋते
     इति जानीत सत्यं मे करियतां यद अनन्तरम
 52 तस्यास तद वचनं शरुत्वा राक्षस्यस ताः खरस्वनाः
     आख्यातुं राक्षसेन्द्राय जग्मुस तत सर्वम आदितः
 53 गतासुतासु सर्वासु तरिजटा नाम राक्षसी
     सान्त्वयाम आस वैदेहीं धर्मज्ञा परियवादिनी
 54 सीते वक्ष्यामि ते किं चिद विश्वासं कुरु मे सखि
     भयं ते वयेतु वामॊरु शृणु चेदं वचॊ मम
 55 अविन्ध्यॊ नाम मेधावी वृद्धॊ राक्षसपुंगवः
     स रामस्य हितान्वेषी तवदर्थे हि स मावदत
 56 सीता मद्वचनाद वाच्या समाश्वास्य परसाद्य च
     भर्ता ते कुशली रामॊ लक्ष्मणानुगतॊ बली
 57 सख्यं वानरराजेन शक्र परतिमतेजसा
     कृतवान राघवः शरीमांस तवदर्थे च समुद्यतः
 58 मा च ते ऽसतु भयं भीरु रावणाल लॊकगर्हितात
     नलकूबर शापेन रक्षिता हय अस्य अनिन्दिते
 59 शप्तॊ हय एष पुरा पापॊ वधूं रम्भां परामृशन
     न शक्तॊ विवशां नारीम उपैतुम अजितेन्द्रियः
 60 कषिप्रम एष्यति ते भर्ता सुग्रीवेणाभिरक्षितः
     सौमित्रिसहितॊ धीमांस तवां चेतॊ मॊक्षयिष्यति
 61 सवप्ना हि सुमहाघॊरा दृष्टा मे ऽनिष्ट दर्शनाः
     विनाशायास्य दुर्बुद्धेः पौलस्त्य कुलघातिनः
 62 दारुणॊ हय एष दुष्टात्मा कषुद्रकर्मा निशाचरः
     सवभावाच छील दॊषेण सर्वेषां भयवर्धनः
 63 सपर्धते सर्वदेवैर यः कालॊपहतचेतनः
     मया विनाशलिङ्गानि सवप्ने दृष्टानि तस्य वै
 64 तैलाभिषिक्तॊ विकचॊ मज्जन पङ्के दशाननः
     असकृत खरयुक्ते तु रथे नृत्यन्न इव सथितः
 65 कुम्भकर्णादयश चेमे नग्नाः पतितमूर्धजाः
     कृष्यन्ते दक्षिणाम आशां रक्तमाल्यानुलेपनाः
 66 शवेतातपत्रः सॊष्णीषः शुक्लमाल्यविभूषणः
     शवेतपर्वतम आरूढ एक एव विभीषणः
 67 सचिवाश चास्य चत्वारः शुक्लमाल्यानुलेपनाः
     शवेतपर्वतम आरूढा मॊक्ष्यन्ते ऽसमान महाभयात
 68 रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा
     यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः
 69 अस्थि संचयम आरूढॊ भुञ्जानॊ मधु पायसम
     लक्ष्मणश च मया दृष्टॊ निरीक्षन सर्वतॊदिशः
 70 रुदती रुधिरार्द्राङ्गी वयाघ्रेण परिरक्षिता
     असकृत तवं मया दृष्टा गच्छन्ती दुशम उत्तराम
 71 हर्षम एष्यसि वैदेहि कषिप्रं भर्तृसमन्विता
     राघवेण सह भरात्रा सीते तवम अचिराद इव
 72 इति सा मृगशावाक्षी तच छरुत्वा तरिजटा वचः
     बभूवाशावती बाला पुनर भर्तृसमागमे
 73 यावद अभ्यागता रौद्राः पिशाच्यस ताः सुदारुणाः
     ददृशुस तां तरिजटया सहासीनां यथा पुरा
  1 [mārk]
      tato 'vidūre nalinīṃ prabhūtakamalotpalām
      sītāharaṇaduḥkhārtaḥ pampāṃ rāmaḥ samāsadat
  2 mārutena suśītena sukhenāmṛta gandhinā
      sevyamāno vane tasmiñ jagāma manasā priyām
  3 vilalāpa sa rājendras tatra kāntām anusmaran
      kāmabāṇābhisaṃtaptaḥ saumitris tam athābravīt
  4 na tvām evaṃvidho bhāvaḥ spraṣṭum arhati mānada
      ātmavantam iva vyādhiḥ puruṣaṃ vṛddhaśīlinam
  5 pravṛttir upalabdhā te vaidehyā rāvaṇasya ca
      tāṃ tvaṃ puruṣakāreṇa buddhyā caivopapādaya
  6 abhigacchāva sugrīvaṃ śailasthaṃ haripuṃgavam
      mayi śiṣye ca bhṛtye ca sahāye ca samāśvasa
  7 evaṃ bahuvidhair vākyair lakṣmaṇena sarāghavaḥ
      uktaḥ prakṛtim āpede kārye cānantaro 'bhavat
  8 niṣevya vāri pampāyās tarpayitvā pitṝn api
      pratasthatur ubhau vīrau bhrātarau rāmalakṣmaṇau
  9 tāv ṛśyamūkam abhyetya bahumūlaphalaṃ girim
      giryagre vānarān pañca vīrau dadṛśatus tadā
  10 sugrīvaḥ preṣayām āsa sacivaṃ vānaraṃ tayoḥ
     buddhimantaṃ hanūmantaṃ himavantam iva sthitam
 11 tena saṃbhāṣya pūrvaṃ tau sugrīvam abhijagmatuḥ
     sakhyaṃ vānararājena cakre rāmas tato nṛpa
 12 tad vāso darśayām āsur tasya kārye nivedite
     vānarāṇāṃ tu yat sītā hriyamāṇābhyavāsṛjat
 13 tat pratyayakaraṃ labdhvā sugrīvaṃ plavagādhipam
     pṛthivyāṃ vānaraiśvarye svayaṃ rāmo 'bhyaṣecayat
 14 pratijajñe ca kākutsthaḥ samare vālino vadham
     sugrīvaś cāpi vaidehyāḥ punar ānayanaṃ nṛpa
 15 ity uktvā samayaṃ kṛtvā viśvāsya ca parasparam
     abhyetya sarve kiṣkindhāṃ tasthur yuddhābhikāṅkṣiṇaḥ
 16 sugrīvaḥ prāpya kiṣkindhāṃ nanādaughanibhasvanaḥ
     nāsya tan mamṛṣe bālī taṃ tārā pratyaṣedhayat
 17 yathā nadati sugrīvo balavān eṣa vānaraḥ
     manye cāśrayavān prāpto na tvaṃ nirgantum arhasi
 18 hemamālī tato vālī tārāṃ tārādhipānanām
     provāca vacanaṃ vāgmī tāṃ vānarapatiḥ patiḥ
 19 sarvabhūtarutajñā tvaṃ paśya buddhyā samanvitā
     kenāpāśrayavān prāpto mamaiṣa bhrātṛgandhikaḥ
 20 cintayitvā muhūrtaṃ tu tārā tārādhipaprabhā
     patim ity abravīt prājñā śṛṇu sarvaṃ kapīśvara
 21 hṛtadāro mahāsattvo rāmo daśarathātmajaḥ
     tulyāri mitratāṃ prāptaḥ sugrīveṇa dhanurdharaḥ
 22 bhrātā cāsya mahābāhuḥ saumitrir aparājitaḥ
     lakṣmaṇo nāma medhāvī sthitaḥ kāryārthasiddhaye
 23 maindaś ca dvividaś caiva hanūmāṃś cānilātmajaḥ
     jāmbavān ṛkṣarājaś ca sugrīvasacivāḥ sthitāḥ
 24 sarva ete mahātmāno buddhimanto mahābalāḥ
     alaṃ tava vināśāya rāma vīryavyapāśrayāt
 25 tasyās tad ākṣipya vaco hitam uktaṃ kapīṣvaraḥ
     paryaśaṅkata tām īrṣuḥ sugrīva gatamānasām
 26 tārāṃ paruṣam uktvā sa nirjagāma guhā mukhāt
     sthitaṃ mālyavato 'bhyāśe sugrīvaṃ so 'bhyabhāṣata
 27 asakṛt tvaṃ mayā mūḍha nirjito jīvitapriyaḥ
     mukto jñātir iti jñātvā kā tvarā maraṇe punaḥ
 28 ity uktaḥ prāha sugrīvo bhrātaraṃ hetumad vacaḥ
     prāptakālam amitraghno rāmaṃ saṃbodhayann iva
 29 hṛtadārasya me rājan hṛtarājyasya ca tvayā
     kiṃ nu jīvitasāmarthyam iti viddhi samāgatam
 30 evam uktvā bahuvidhaṃ tatas tau saṃnipetatuḥ
     samare vālisugrīvau śālatālaśilāyudhau
 31 ubhau jaghnatur anyonyam ubhau bhūmau nipetatuḥ
     ubhau vavalgatuś citraṃ muṣṭibhiś ca nijaghnatuḥ
 32 ubhau rudhirasaṃsiktau nakhadanta parikṣatau
     śuśubhāte tadā vīrau piśpitāv iva kiṃśukau
 33 na viśeṣas tayor yuddhe tadā kaś cana dṛśyate
     sugrīvasya tadā mālāṃ hanūmān kaṇṭha āsajat
 34 sa mālayā tadā vīraḥ śuśubhe kaṇṭhasaktayā
     śrīmān iva mahāśailo malayo meghamālayā
 35 kṛtacihnaṃ tu sugrīvaṃ rāmo dṛṣṭvā mahādhanuḥ
     vicakarṣa dhanuḥśreṣṭhaṃ vālim uddiśya lakṣyavat
 36 visphāras tasya dhanuṣo yantrasyeva tadā babhau
     vitatrāsa tadā vālī śareṇābhihato hṛdi
 37 sa bhinnamarmābhihato vaktrāc choṇitam udvaman
     dadarśāvasthitaṃ rāmam ārāt saumitriṇā saha
 38 garhayitvā sa kākutsthaṃ papāta bhuvi mūrchitaḥ
     tārā dadarśa taṃ bhūmau tārāpatim iva cyutam
 39 hate vālini sugrīvaḥ kiṣkindhāṃ pratyapadyata
     tāṃ ca tārāpatimukhīṃ tārāṃ nipatiteśvarām
 40 rāmas tu caturo māsān pṛṣṭhe mālyavataḥ śubhe
     nivāsam akarod dhīmān sugrīveṇābhyupasthitaḥ
 41 rāvaṇo 'pi purīṃ gatvā laṅkāṃ kāmabalāt kṛtaḥ
     sītāṃ niveśayām āsa bhavane nandanopame
     aśokavanikābhyāśe tāpasāśramasaṃnibhe
 42 bhartṛsmaraṇa tanv aṅgī tāpasī veṣadhāriṇī
     upavāsatapaḥ śīlā tatra sā pṛthulekṣaṇā
     uvāsa duḥkhavasatīḥ phalamūlakṛtāśanā
 43 dideśa rākṣasīs tatra rakṣaṇe rākṣasādhipaḥ
     prāsāsiśūlaparaśu mudgarālāta dhāriṇīḥ
 44 dvyakṣīṃ tryakṣīṃ lalāṭākṣīṃ dīrghajihvām ajihvikām
     tristanīm ekapādāṃ ca trijaṭām ekalocanām
 45 etāś cānyāś ca dīptākṣyaḥ karabhotkaṭa mūrdhajāḥ
     parivāryāsate sītāṃ divārātram atandritāḥ
 46 tās tu tām āyatāpāṅgīṃ piśācyo dāruṇasvanāḥ
     tarjayanti sadā raudrāḥ paruṣavyañjanākṣarāḥ
 47 khādāma pāṭayāmaināṃ tilaśaḥ pravibhajya tām
     yeyaṃ bhartāram asmākam avamanyeha jīvati
 48 ity evaṃ paribhartsantīs trāsyamānā punaḥ punaḥ
     bhartṛśokasamāviṣṭā niḥśvasyedam uvāca tāḥ
 49 āryāḥ khādata māṃ śīghraṃ na me lobho 'sti jīvite
     vinā taṃ pundarīkākṣaṃ nīlakuñcita mūrdhajam
 50 apy evāhaṃ nirāhārā jīvitapriyavarjitā
     śoṣayiṣyāmi gātrāṇi vyālī tālagatā yathā
 51 na tv anyam abhigaccheyaṃ pumāṃsaṃ rāghavād ṛte
     iti jānīta satyaṃ me kriyatāṃ yad anantaram
 52 tasyās tad vacanaṃ śrutvā rākṣasyas tāḥ kharasvanāḥ
     ākhyātuṃ rākṣasendrāya jagmus tat sarvam āditaḥ
 53 gatāsutāsu sarvāsu trijaṭā nāma rākṣasī
     sāntvayām āsa vaidehīṃ dharmajñā priyavādinī
 54 sīte vakṣyāmi te kiṃ cid viśvāsaṃ kuru me sakhi
     bhayaṃ te vyetu vāmoru śṛṇu cedaṃ vaco mama
 55 avindhyo nāma medhāvī vṛddho rākṣasapuṃgavaḥ
     sa rāmasya hitānveṣī tvadarthe hi sa māvadat
 56 sītā madvacanād vācyā samāśvāsya prasādya ca
     bhartā te kuśalī rāmo lakṣmaṇānugato balī
 57 sakhyaṃ vānararājena śakra pratimatejasā
     kṛtavān rāghavaḥ śrīmāṃs tvadarthe ca samudyataḥ
 58 mā ca te 'stu bhayaṃ bhīru rāvaṇāl lokagarhitāt
     nalakūbara śāpena rakṣitā hy asy anindite
 59 śapto hy eṣa purā pāpo vadhūṃ rambhāṃ parāmṛśan
     na śakto vivaśāṃ nārīm upaitum ajitendriyaḥ
 60 kṣipram eṣyati te bhartā sugrīveṇābhirakṣitaḥ
     saumitrisahito dhīmāṃs tvāṃ ceto mokṣayiṣyati
 61 svapnā hi sumahāghorā dṛṣṭā me 'niṣṭa darśanāḥ
     vināśāyāsya durbuddheḥ paulastya kulaghātinaḥ
 62 dāruṇo hy eṣa duṣṭātmā kṣudrakarmā niśācaraḥ
     svabhāvāc chīla doṣeṇa sarveṣāṃ bhayavardhanaḥ
 63 spardhate sarvadevair yaḥ kālopahatacetanaḥ
     mayā vināśaliṅgāni svapne dṛṣṭāni tasya vai
 64 tailābhiṣikto vikaco majjan paṅke daśānanaḥ
     asakṛt kharayukte tu rathe nṛtyann iva sthitaḥ
 65 kumbhakarṇādayaś ceme nagnāḥ patitamūrdhajāḥ
     kṛṣyante dakṣiṇām āśāṃ raktamālyānulepanāḥ
 66 śvetātapatraḥ soṣṇīṣaḥ śuklamālyavibhūṣaṇaḥ
     śvetaparvatam ārūḍha eka eva vibhīṣaṇaḥ
 67 sacivāś cāsya catvāraḥ śuklamālyānulepanāḥ
     śvetaparvatam ārūḍhā mokṣyante 'smān mahābhayāt
 68 rāmasyāstreṇa pṛthivī parikṣiptā sasāgarā
     yaśasā pṛthivīṃ kṛtsnāṃ pūrayiṣyati te patiḥ
 69 asthi saṃcayam ārūḍho bhuñjāno madhu pāyasam
     lakṣmaṇaś ca mayā dṛṣṭo nirīkṣan sarvatodiśaḥ
 70 rudatī rudhirārdrāṅgī vyāghreṇa parirakṣitā
     asakṛt tvaṃ mayā dṛṣṭā gacchantī duśam uttarām
 71 harṣam eṣyasi vaidehi kṣipraṃ bhartṛsamanvitā
     rāghaveṇa saha bhrātrā sīte tvam acirād iva
 72 iti sā mṛgaśāvākṣī tac chrutvā trijaṭā vacaḥ
     babhūvāśāvatī bālā punar bhartṛsamāgame
 73 yāvad abhyāgatā raudrāḥ piśācyas tāḥ sudāruṇāḥ
     dadṛśus tāṃ trijaṭayā sahāsīnāṃ yathā purā


Next: Chapter 265