Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 258

  1 [मार्क]
      पराप्तम अप्रतिमं दुःखं रामेण भरतर्षभ
      रक्षसा जानकी तस्य हृता भार्या बलीयसा
  2 आश्रमाद राक्षसेन्द्रेण रावणेन विहायसा
      मायाम आस्थाय तरसा हत्वा गृध्रं जटायुषम
  3 परत्याजहार तां रामः सुग्रीव बलम आश्रितः
      बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः
  4 [य]
      कस्मिन रामः कुले जातः किंवीर्यः किंपराक्रमः
      रावणः कस्य वा पुत्रः किं वैरं तस्य तेन ह
  5 एतन मे भगवन सर्वं सम्यग आख्यातुम अर्हसि
      शरॊतुम इच्छामि चरितं रामस्याक्लिष्टकर्मणः
  6 [मार्क]
      अजॊ नामाभवद राजा महान इक्ष्वाकुवंशजः
      तस्य पुत्रॊ दशरथः शश्वत सवाध्यायवाञ शुचिः
  7 अभवंस तस्य चत्वारः पुत्रा धर्मार्थकॊविदाः
      रामलक्ष्मणशत्रुघ्ना भरतश च महाबलः
  8 रामस्य माता कौसल्या कैकेयी भरतस्य तु
      सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ
  9 विदेहराजॊ जनकः सीता तस्यात्मजा बिभॊ
      यां चकार सवयं तवष्टा रामस्य महिषीं परियाम
  10 एतद रामस्य ते जन्म सीतायाश च परकीर्तितम
     रावणस्यापि ते जन्म वयाख्यास्यामि जनेश्वर
 11 पितामहॊ रावणस्य साक्षाद देवः परजापतिः
     सवयम्भूः सर्वलॊकानां परभुः सरष्टा महातपाः
 12 पुलस्त्यॊ नाम तस्यासीन मानसॊ दयितः सुतः
     तस्य वैश्रवणॊ नाम गवि पुत्रॊ ऽभवत परभुः
 13 पितरं स समुत्सृज्य पितामहम उपस्थितः
     तस्य कॊपात पिता राजन ससर्जात्मानम आत्मना
 14 स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै दविजः
     परतीकाराय सक्रॊधस ततॊ वैश्रवणस्य वै
 15 पितामहस तु परीतात्मा ददौ वैश्रवणस्य ह
     अमरत्वं धनेशत्वं लॊकपालत्वम एव च
 16 ईशानेन तथा सख्यं पुत्रं च नलकूबरम
     राजधानी निवेशं च लङ्कां रक्षॊगणान्विताम
  1 [mārk]
      prāptam apratimaṃ duḥkhaṃ rāmeṇa bharatarṣabha
      rakṣasā jānakī tasya hṛtā bhāryā balīyasā
  2 āśramād rākṣasendreṇa rāvaṇena vihāyasā
      māyām āsthāya tarasā hatvā gṛdhraṃ jaṭāyuṣam
  3 pratyājahāra tāṃ rāmaḥ sugrīva balam āśritaḥ
      baddhvā setuṃ samudrasya dagdhvā laṅkāṃ śitaiḥ śaraiḥ
  4 [y]
      kasmin rāmaḥ kule jātaḥ kiṃvīryaḥ kiṃparākramaḥ
      rāvaṇaḥ kasya vā putraḥ kiṃ vairaṃ tasya tena ha
  5 etan me bhagavan sarvaṃ samyag ākhyātum arhasi
      śrotum icchāmi caritaṃ rāmasyākliṣṭakarmaṇaḥ
  6 [mārk]
      ajo nāmābhavad rājā mahān ikṣvākuvaṃśajaḥ
      tasya putro daśarathaḥ śaśvat svādhyāyavāñ śuciḥ
  7 abhavaṃs tasya catvāraḥ putrā dharmārthakovidāḥ
      rāmalakṣmaṇaśatrughnā bharataś ca mahābalaḥ
  8 rāmasya mātā kausalyā kaikeyī bharatasya tu
      sutau lakṣmaṇaśatrughnau sumitrāyāḥ paraṃtapau
  9 videharājo janakaḥ sītā tasyātmajā bibho
      yāṃ cakāra svayaṃ tvaṣṭā rāmasya mahiṣīṃ priyām
  10 etad rāmasya te janma sītāyāś ca prakīrtitam
     rāvaṇasyāpi te janma vyākhyāsyāmi janeśvara
 11 pitāmaho rāvaṇasya sākṣād devaḥ prajāpatiḥ
     svayambhūḥ sarvalokānāṃ prabhuḥ sraṣṭā mahātapāḥ
 12 pulastyo nāma tasyāsīn mānaso dayitaḥ sutaḥ
     tasya vaiśravaṇo nāma gavi putro 'bhavat prabhuḥ
 13 pitaraṃ sa samutsṛjya pitāmaham upasthitaḥ
     tasya kopāt pitā rājan sasarjātmānam ātmanā
 14 sa jajñe viśravā nāma tasyātmārdhena vai dvijaḥ
     pratīkārāya sakrodhas tato vaiśravaṇasya vai
 15 pitāmahas tu prītātmā dadau vaiśravaṇasya ha
     amaratvaṃ dhaneśatvaṃ lokapālatvam eva ca
 16 īśānena tathā sakhyaṃ putraṃ ca nalakūbaram
     rājadhānī niveśaṃ ca laṅkāṃ rakṣogaṇānvitām


Next: Chapter 259