Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 252

  1 [वै]
      सरॊषरागॊपहतेन वल्गुना; सराग नेत्रेण नतॊन्नत भरुवा
      मुखेन विस्फूर्य सुवीर राष्ट्रपं; ततॊ ऽबरवीत तं दरुपदात्मजा पुनः
  2 यशस्विनस तीक्ष्णविषान महारथान; अधिक्षिपन मूढ न लज्जसे कथम
      महेन्द्रकल्पान निरतान सवकर्मसु; सथितान समूहेष्व अपि यक्षरक्षसाम
  3 न किं चिद ईड्यं परवदन्ति पापं; वनेचरं वा गृहमेधिनं वा
      तपस्विनं संपरिपूर्ण विद्यं; भषन्ति हैवं शवनराः सुवीर
  4 अहं तु मन्ये तव नास्ति कश चिद; एतादृशे कषत्रिय संनिवेशे
      यस तवाद्य पातालमुखे पतन्तं; पाणौ गृहीत्वा परतिसंहरेत
  5 नागं परभिन्नं गिरिकूट कल्पम; उपत्यकां हैमवतीं चरन्तम
      दण्डीव यूथाद अपसेधसे तवं; यॊ जेतुम आशंससि धर्मराजम
  6 बाल्यात परसुप्तस्य महाबलस्य; सिंहस्य पक्ष्माणि मुखाल लुनासि
      पदा समाहत्य पलायमानः; करुद्धं यदा दरक्ष्यसि भीमसेनम
  7 महाबलं घॊरतरं परवृद्धं; जातं हरिं पर्वत कन्दरेषु
      परसुप्तम उग्रं परपदेन हन्सि; यः करुद्धम आसेत्स्यसि जिष्णुम उग्रम
  8 कृष्णॊरगौ कीक्ष्ण विषौ दविजिह्वौ; मत्तः पदाक्रामसि पुच्छ देशे
      यः पाण्डवाभ्यां पुरुषॊत्तमाभ्यां; जघन्यजाभ्यां परयुयुत्ससे तवम
  9 यथा च वेणुः कदली नलॊ वा; फलन्त्य अभावाय न भूतये ऽऽतमनः
      तथैव मां तैः परिरक्ष्यमाणम; आदास्यसे कर्कटकीव गर्भम
  10 [जयद]
     जानामि कृष्णे विदितं ममैतद; यथाविधास ते नरदेव पुत्राः
     न तव एवम एतेन विभीषणेन; शक्या वयं तरासयितुं तवयाद्य
 11 वयं पुनः सप्त दशेषु कृष्णे; कुलेषु सर्वे ऽनवमेषु जाताः
     षड्भ्यॊ गुणेभ्यॊ ऽभयधिका विहीनान; मन्यामह्ये दरौपदि पाण्टु पुत्रान
 12 सा कषिप्रम आतिष्ठ गजं रथं वा; न वाक्यमात्रेण वयं हि शक्याः
     आशंस वा तवं कृपणं वदन्ती; सौवीरराजस्य पुनः परसादम
 13 [दरौ]
     महाबला हिं तव इह दुर्बलेव; सौवीरराजस्य मताहम अस्मि
     याहं परमाथाद इह संप्रतीता; सौवीरराजं कृपणं वदेयम
 14 यस्या हि कृष्णौ पदवीं चरेतां; समास्थिताव एकरथे सहायौ
     इन्द्रॊ ऽपि तां नापहरेत कथं चिन; मनुष्यमात्रः कृपणः कुतॊ ऽनयः
 15 यदा किरीटी परवीर घाती; निघ्नन रथस्थॊ दविषतां मनांसि
     मदन्तरे तवद धवजिनीं परवेष्टा; कक्षं दहन्न अग्निर इवॊष्णगेषु
 16 जनार्दनस्यानुगा वृष्णिवीरा; महेष्वासाः केकयाश चापि सर्वे
     एते हि सर्वे मम राजपुत्राः; परहृष्टरूपाः पदवीं चरेयुः
 17 मौर्वी विसृष्टाः सतनयित्नुघॊषा; गाण्डीवमुक्तास तव अतिवेगवन्तः
     हस्तं समाहत्य धनंजयस्य; भीमाः शब्दं घॊरतरं नदन्ति
 18 गाण्डीवमुक्तांश च महाशरौघान; पतंगसंघान इव शीघ्रवेगान
     सशङ्खघॊषः सतलत्र घॊषॊ; गाण्डीवधन्वा मुहुर उद्वमंश च
     यदा शरान अर्पयिता तवॊरसि; तदा मनस ते किम इवाभविष्यत
 19 गदाहस्तं भीमम अभिद्रवन्तं; माद्रीपुत्रौ संपतन्तौ दिशश च
     अमर्षजं करॊधविषं वमन्तौ; दृष्ट्वा चिरं तापम उपैष्यसे ऽधम
 20 यथा चाहं नातिचरे कथं चित; पतीन महार्हान मनसापि जातु
     तेनाद्य सत्येन वशीकृतं तवां; दरष्टास्मि पार्थैः परिकृष्यमाणम
 21 न संभ्रमं गन्तुम अहं हि शक्ष्ये; तवया नृशंसेन विकृष्यमाणा
     समागताहं हि कुरुप्रवीरैः; पुनर वनं काम्यकम आगता च
 22 [वै]
     सा तान अनुप्रेक्ष्य विशालनेत्रा; जिघृक्षमाणान अवभर्त्सयन्ती
     परॊवाच मा मां सपृशतेति भीता; धौम्यं पचुक्रॊश पुरॊहितं सा
 23 जग्राह ताम उत्तरवस्त्रदेशे; जयद्रथस तं समवाक्षिपत सा
     तया समाक्षिप्त तनुः स पापः; पपात शाखीव निकृत्तमूलः
 24 परगृह्यमाणा तु महाजवेन; मुहुर विनिःश्वस्य च राजपुत्री
     सा कृष्यमाणा रथम आरुरॊह; दौम्यस्य पादाव अभिवाद्य कृष्णा
 25 [धौम्य]
     नेयं शक्या तवया नेतुम अविजित्य महारथान
     धर्मं कषत्रस्य पौराणम अवेक्षस्व जयद्रथ
 26 कषुद्रं कृत्वा फलं पापं पराप्स्यसि तवम असंशयम
     आसाद्य पाण्डवान वीरान धर्मराज पुरॊगमान
 27 [वै]
     इत्य उक्त्वा हरियमाणां तां राजपुत्रीं यशस्विनीम
     अन्वगच्छत तदा धौम्यः पदातिगणमध्यगः
  1 [vai]
      saroṣarāgopahatena valgunā; sarāga netreṇa natonnata bhruvā
      mukhena visphūrya suvīra rāṣṭrapaṃ; tato 'bravīt taṃ drupadātmajā punaḥ
  2 yaśasvinas tīkṣṇaviṣān mahārathān; adhikṣipan mūḍha na lajjase katham
      mahendrakalpān niratān svakarmasu; sthitān samūheṣv api yakṣarakṣasām
  3 na kiṃ cid īḍyaṃ pravadanti pāpaṃ; vanecaraṃ vā gṛhamedhinaṃ vā
      tapasvinaṃ saṃparipūrṇa vidyaṃ; bhaṣanti haivaṃ śvanarāḥ suvīra
  4 ahaṃ tu manye tava nāsti kaś cid; etādṛśe kṣatriya saṃniveśe
      yas tvādya pātālamukhe patantaṃ; pāṇau gṛhītvā pratisaṃhareta
  5 nāgaṃ prabhinnaṃ girikūṭa kalpam; upatyakāṃ haimavatīṃ carantam
      daṇḍīva yūthād apasedhase tvaṃ; yo jetum āśaṃsasi dharmarājam
  6 bālyāt prasuptasya mahābalasya; siṃhasya pakṣmāṇi mukhāl lunāsi
      padā samāhatya palāyamānaḥ; kruddhaṃ yadā drakṣyasi bhīmasenam
  7 mahābalaṃ ghorataraṃ pravṛddhaṃ; jātaṃ hariṃ parvata kandareṣu
      prasuptam ugraṃ prapadena hansi; yaḥ kruddham āsetsyasi jiṣṇum ugram
  8 kṛṣṇoragau kīkṣṇa viṣau dvijihvau; mattaḥ padākrāmasi puccha deśe
      yaḥ pāṇḍavābhyāṃ puruṣottamābhyāṃ; jaghanyajābhyāṃ prayuyutsase tvam
  9 yathā ca veṇuḥ kadalī nalo vā; phalanty abhāvāya na bhūtaye ''tmanaḥ
      tathaiva māṃ taiḥ parirakṣyamāṇam; ādāsyase karkaṭakīva garbham
  10 [jayad]
     jānāmi kṛṣṇe viditaṃ mamaitad; yathāvidhās te naradeva putrāḥ
     na tv evam etena vibhīṣaṇena; śakyā vayaṃ trāsayituṃ tvayādya
 11 vayaṃ punaḥ sapta daśeṣu kṛṣṇe; kuleṣu sarve 'navameṣu jātāḥ
     ṣaḍbhyo guṇebhyo 'bhyadhikā vihīnān; manyāmahye draupadi pāṇṭu putrān
 12 sā kṣipram ātiṣṭha gajaṃ rathaṃ vā; na vākyamātreṇa vayaṃ hi śakyāḥ
     āśaṃsa vā tvaṃ kṛpaṇaṃ vadantī; sauvīrarājasya punaḥ prasādam
 13 [drau]
     mahābalā hiṃ tv iha durbaleva; sauvīrarājasya matāham asmi
     yāhaṃ pramāthād iha saṃpratītā; sauvīrarājaṃ kṛpaṇaṃ vadeyam
 14 yasyā hi kṛṣṇau padavīṃ caretāṃ; samāsthitāv ekarathe sahāyau
     indro 'pi tāṃ nāpaharet kathaṃ cin; manuṣyamātraḥ kṛpaṇaḥ kuto 'nyaḥ
 15 yadā kirīṭī paravīra ghātī; nighnan rathastho dviṣatāṃ manāṃsi
     madantare tvad dhvajinīṃ praveṣṭā; kakṣaṃ dahann agnir ivoṣṇageṣu
 16 janārdanasyānugā vṛṣṇivīrā; maheṣvāsāḥ kekayāś cāpi sarve
     ete hi sarve mama rājaputrāḥ; prahṛṣṭarūpāḥ padavīṃ careyuḥ
 17 maurvī visṛṣṭāḥ stanayitnughoṣā; gāṇḍīvamuktās tv ativegavantaḥ
     hastaṃ samāhatya dhanaṃjayasya; bhīmāḥ śabdaṃ ghorataraṃ nadanti
 18 gāṇḍīvamuktāṃś ca mahāśaraughān; pataṃgasaṃghān iva śīghravegān
     saśaṅkhaghoṣaḥ satalatra ghoṣo; gāṇḍīvadhanvā muhur udvamaṃś ca
     yadā śarān arpayitā tavorasi; tadā manas te kim ivābhaviṣyat
 19 gadāhastaṃ bhīmam abhidravantaṃ; mādrīputrau saṃpatantau diśaś ca
     amarṣajaṃ krodhaviṣaṃ vamantau; dṛṣṭvā ciraṃ tāpam upaiṣyase 'dhama
 20 yathā cāhaṃ nāticare kathaṃ cit; patīn mahārhān manasāpi jātu
     tenādya satyena vaśīkṛtaṃ tvāṃ; draṣṭāsmi pārthaiḥ parikṛṣyamāṇam
 21 na saṃbhramaṃ gantum ahaṃ hi śakṣye; tvayā nṛśaṃsena vikṛṣyamāṇā
     samāgatāhaṃ hi kurupravīraiḥ; punar vanaṃ kāmyakam āgatā ca
 22 [vai]
     sā tān anuprekṣya viśālanetrā; jighṛkṣamāṇān avabhartsayantī
     provāca mā māṃ spṛśateti bhītā; dhaumyaṃ pacukrośa purohitaṃ sā
 23 jagrāha tām uttaravastradeśe; jayadrathas taṃ samavākṣipat sā
     tayā samākṣipta tanuḥ sa pāpaḥ; papāta śākhīva nikṛttamūlaḥ
 24 pragṛhyamāṇā tu mahājavena; muhur viniḥśvasya ca rājaputrī
     sā kṛṣyamāṇā ratham āruroha; daumyasya pādāv abhivādya kṛṣṇā
 25 [dhaumya]
     neyaṃ śakyā tvayā netum avijitya mahārathān
     dharmaṃ kṣatrasya paurāṇam avekṣasva jayadratha
 26 kṣudraṃ kṛtvā phalaṃ pāpaṃ prāpsyasi tvam asaṃśayam
     āsādya pāṇḍavān vīrān dharmarāja purogamān
 27 [vai]
     ity uktvā hriyamāṇāṃ tāṃ rājaputrīṃ yaśasvinīm
     anvagacchat tadā dhaumyaḥ padātigaṇamadhyagaḥ


Next: Chapter 253