Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 250

  1 [वै]
      अथाब्रवीद दरौपदी राजपुत्री; पृष्टा शिबीनां परवरेण तेन अ
      अवेक्ष्य मन्दं परविमुच्य शाखां; संगृह्णती कौशिकम उत्तरीयम
  2 बुद्ध्याभिजानामि नरेन्द्रपुत्र; न मादृशी तवाम अभिभाष्टुम अर्हा
      न तवेह वक्तास्ति तवेह वाक्यम; अन्यॊ नरॊ वाप्य अथ वापि नारी
  3 एका हय अहं संप्रति तेन वाचं; दद्दानि वै भद्र निबॊध चेदम
      अहं हय अरण्ये कथम एकम एका; तवाम आलपेयं निरता सवधर्मे
  4 जानामि च तवां सुरथस्य पुत्रं; यं कॊटिकाश्येति विदुर मनुष्याः
      तस्माद अहं शैब्य तथैव तुभ्यम; आख्यामि बन्धून परति तन निबॊध
  5 अपत्यम अस्मि दरुपदस्य राज्ञः; कृष्णेति मां शैब्य दिवुर मनुष्याः
      साहं वृणे पञ्चजनान पतित्वे; ये खाण्डव परस्थगताः शरुतास ते
  6 युधिष्ठिरॊ भीमसेनार्जुनौ च; माद्र्याश च पुत्रौ पुरुषप्रवीरौ
      ते मां निवेश्येह दिशश चतस्रॊ; विभज्य पार्था मृगयां परयाताः
  7 पराचीं राजा दक्षिणां भीमसेनॊ; जयः परतीचीं यमजाव उदीचीम
      मन्ये तु तेषां रथसत्तमानां; कालॊ ऽभितः पराप्त इहॊपयातुम
  8 संमानिता यास्यथ तैर यथेष्टं; विमुच्य वाहान अवगाहयध्वम
      परियातिथिर धर्मसुतॊ महात्मा; परीतॊ भविष्यत्य अभिवीक्ष्य युष्मान
  9 एतावद उक्त्वा दरुपदात्मजा सा; शैब्यात्मजं चन्द्र मुखी परतीता
      विवेश तां पर्णकुटीं परशस्तां; संचिन्त्य तेषाम अतिथिस्वधर्मम
  1 [vai]
      athābravīd draupadī rājaputrī; pṛṣṭā śibīnāṃ pravareṇa ten a
      avekṣya mandaṃ pravimucya śākhāṃ; saṃgṛhṇatī kauśikam uttarīyam
  2 buddhyābhijānāmi narendraputra; na mādṛśī tvām abhibhāṣṭum arhā
      na tveha vaktāsti taveha vākyam; anyo naro vāpy atha vāpi nārī
  3 ekā hy ahaṃ saṃprati tena vācaṃ; daddāni vai bhadra nibodha cedam
      ahaṃ hy araṇye katham ekam ekā; tvām ālapeyaṃ niratā svadharme
  4 jānāmi ca tvāṃ surathasya putraṃ; yaṃ koṭikāśyeti vidur manuṣyāḥ
      tasmād ahaṃ śaibya tathaiva tubhyam; ākhyāmi bandhūn prati tan nibodha
  5 apatyam asmi drupadasya rājñaḥ; kṛṣṇeti māṃ śaibya divur manuṣyāḥ
      sāhaṃ vṛṇe pañcajanān patitve; ye khāṇḍava prasthagatāḥ śrutās te
  6 yudhiṣṭhiro bhīmasenārjunau ca; mādryāś ca putrau puruṣapravīrau
      te māṃ niveśyeha diśaś catasro; vibhajya pārthā mṛgayāṃ prayātāḥ
  7 prācīṃ rājā dakṣiṇāṃ bhīmaseno; jayaḥ pratīcīṃ yamajāv udīcīm
      manye tu teṣāṃ rathasattamānāṃ; kālo 'bhitaḥ prāpta ihopayātum
  8 saṃmānitā yāsyatha tair yatheṣṭaṃ; vimucya vāhān avagāhayadhvam
      priyātithir dharmasuto mahātmā; prīto bhaviṣyaty abhivīkṣya yuṣmān
  9 etāvad uktvā drupadātmajā sā; śaibyātmajaṃ candra mukhī pratītā
      viveśa tāṃ parṇakuṭīṃ praśastāṃ; saṃcintya teṣām atithisvadharmam


Next: Chapter 251