Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 239

  1 [वै]
      परायॊपविष्टं राजानं दुर्यॊधनम अमर्षणम
      उवाच सान्त्वयन राजञ शकुनिः सौबलस तदा
  2 सम्यग उक्तं हि कर्णेन तच छरुतं कौरव तवया
      मयाहृतां शरियं सफीतां मॊहात समपहाय किम
      तवम अबुद्ध्या नृप वरप्राणान उत्स्रष्टुम इच्छसि
  3 अद्य चाप्य अवगच्छामि न वृद्धाः सेवितास तवया
      यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति
      स नश्यति शरियं पराप्य पात्रम आमम इवाम्भसि
  4 अतिभीरुम अतिक्लीबं दीर्घसूत्रं परमादिनम
      वयसनाद विषयाक्रान्तं न भजन्ति नृपं शरियः
  5 सत्कृतस्य हि ते शॊकॊ विपरीते कथं भवेत
      मा कृतं शॊभनं पार्थैः शॊकम आलम्ब्य नाशय
  6 यत्र हर्षस तवया कार्यः सत्कर्तव्याश च पाण्डवाः
      तत्र शॊचसि राजेन्द्र विपरीतम इदं तव
  7 परसीद मा तयजात्मानं तुष्टश च सुकृतं समर
      परयच्छ राज्यं पार्थानां यशॊधर्मम अवाप्नुहि
  8 करियाम एतां समाज्ञाय कृतघ्नॊ न भविष्यसि
      सौभ्रात्रं पाण्डवैः कृत्वा समवस्थाप्य चैव तान
      पित्र्यं राज्यं परयच्छैषां ततः सुखम अवाप्नुहि
  9 शकुनेस तु वचॊ शरुत्वा दुःशासनम अवेक्ष्य च
      पादयॊः पतितं वीरं विक्लवं भरातृसौहृदात
  10 बाहुभ्यां साधुजाताभ्यां दुःशासनम अरिंदमम
     उत्थाप्य संपरिष्वज्य परीत्याजिघ्रत मूर्धनि
 11 कर्ण सौबलयॊश चापि संस्मृत्य वचनान्य असौ
     निर्वेदं परमं गत्वा राजा दुर्यॊधनस तदा
     वरीडयाभिपरीतात्मा नैराश्यम अगमत परम
 12 सुहृदां चैव तच छरुत्वा समन्युर इदम अब्रवीत
     न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया
     नैव भॊगैश च मे कार्यं मा विहन्यत गच्छत
 13 निश्चितेयं मम मतिः सथिता परायॊपवेशने
     गच्छध्वं नगरं सर्वे पूज्याश च गुरवॊ मम
 14 त एवम उक्ताः परत्यूचू राजानम अरिमर्दनम
     या गतिस तव राजेन्द्र सास्माकम अपि भारत
     कथं वा संप्रवेक्ष्यामस तवद्विहीनाः पुरं वयम
 15 ससुहृद्भिर अमात्यैश च भरातृभिः सवजनेन च
     बहुप्रकारम अप्य उक्तॊ निश्चयान न वयचाल्यत
 16 दर्भप्रस्तरम आस्तीर्य निश्चयाद धृतराष्टजः
     संस्पृश्यापॊ शुचिर भूत्वा भूतलं समुपाश्रितः
 17 कुशचीराम्बर धरः परं नियमम आस्थितः
     वाग्यतॊ राजशार्दूलः सस्वर्गगतिकाङ्क्षया
     मनसॊपचितिं कृत्वा निरस्य च बहिष्क्रियाः
 18 अथ तं निश्चयं तस्य बुद्ध्वा दैतेय दानवाः
     पातालवासिनॊ रौद्राः पूर्वं देवैर विनिर्जिताः
 19 ते सवपक्ष कषयं तं तु जञात्वा दुर्यॊधनस्य वै
     आह्वानाय तदा चक्रुः कर्म वैतान संभवम
 20 बृहस्पत्युशनॊक्तैश च मन्त्रैर मन्त्रविशारदाः
     अथर्ववेद परॊक्तैश च याश चॊपनिषदि करियाः
     मन्त्रजप्य समायुक्तास तास तदा समवर्तयन
 21 जुह्वत्य अग्नौ हविः कषीरं मन्त्रवत सुसमाहिताः
     बराह्मणा वेदवेदाङ्गपारगाः सुदृढ वरताः
 22 कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता
     कृत्या समुत्थिता राजन किं करॊमीति चाब्रवीत
 23 आहुर दैत्याश चतां तत्र सुप्रीतेनान्तरात्मना
     परायॊपविष्टं राजानं धार्तराष्ट्रम इहानय
 24 तथेति च परतिश्रुत्य सा कृत्या परययौ तदा
     निमेषाद अगमच चापि यत्र राजा सुयॊधनः
 25 समादाय च राजानं परविवेश रसातलम
     दानवानां मुहूर्ताच च तम आनीतं नयवेदयत
 26 तम आनीतं नृपं दृष्ट्वा रात्रौ संहत्य दानवाः
     परहृष्टमनसः सर्वे किं चिद उत्फुल्ललॊचनाः
     साभिमानम इदं वाक्यं दुर्यॊधनम अथाब्रुवन
  1 [vai]
      prāyopaviṣṭaṃ rājānaṃ duryodhanam amarṣaṇam
      uvāca sāntvayan rājañ śakuniḥ saubalas tadā
  2 samyag uktaṃ hi karṇena tac chrutaṃ kaurava tvayā
      mayāhṛtāṃ śriyaṃ sphītāṃ mohāt samapahāya kim
      tvam abuddhyā nṛpa varaprāṇān utsraṣṭum icchasi
  3 adya cāpy avagacchāmi na vṛddhāḥ sevitās tvayā
      yaḥ samutpatitaṃ harṣaṃ dainyaṃ vā na niyacchati
      sa naśyati śriyaṃ prāpya pātram āmam ivāmbhasi
  4 atibhīrum atiklībaṃ dīrghasūtraṃ pramādinam
      vyasanād viṣayākrāntaṃ na bhajanti nṛpaṃ śriyaḥ
  5 satkṛtasya hi te śoko viparīte kathaṃ bhavet
      mā kṛtaṃ śobhanaṃ pārthaiḥ śokam ālambya nāśaya
  6 yatra harṣas tvayā kāryaḥ satkartavyāś ca pāṇḍavāḥ
      tatra śocasi rājendra viparītam idaṃ tava
  7 prasīda mā tyajātmānaṃ tuṣṭaś ca sukṛtaṃ smara
      prayaccha rājyaṃ pārthānāṃ yaśodharmam avāpnuhi
  8 kriyām etāṃ samājñāya kṛtaghno na bhaviṣyasi
      saubhrātraṃ pāṇḍavaiḥ kṛtvā samavasthāpya caiva tān
      pitryaṃ rājyaṃ prayacchaiṣāṃ tataḥ sukham avāpnuhi
  9 śakunes tu vaco śrutvā duḥśāsanam avekṣya ca
      pādayoḥ patitaṃ vīraṃ viklavaṃ bhrātṛsauhṛdāt
  10 bāhubhyāṃ sādhujātābhyāṃ duḥśāsanam ariṃdamam
     utthāpya saṃpariṣvajya prītyājighrata mūrdhani
 11 karṇa saubalayoś cāpi saṃsmṛtya vacanāny asau
     nirvedaṃ paramaṃ gatvā rājā duryodhanas tadā
     vrīḍayābhiparītātmā nairāśyam agamat param
 12 suhṛdāṃ caiva tac chrutvā samanyur idam abravīt
     na dharmadhanasaukhyena naiśvaryeṇa na cājñayā
     naiva bhogaiś ca me kāryaṃ mā vihanyata gacchata
 13 niściteyaṃ mama matiḥ sthitā prāyopaveśane
     gacchadhvaṃ nagaraṃ sarve pūjyāś ca guravo mama
 14 ta evam uktāḥ pratyūcū rājānam arimardanam
     yā gatis tava rājendra sāsmākam api bhārata
     kathaṃ vā saṃpravekṣyāmas tvadvihīnāḥ puraṃ vayam
 15 sasuhṛdbhir amātyaiś ca bhrātṛbhiḥ svajanena ca
     bahuprakāram apy ukto niścayān na vyacālyata
 16 darbhaprastaram āstīrya niścayād dhṛtarāṣṭajaḥ
     saṃspṛśyāpo śucir bhūtvā bhūtalaṃ samupāśritaḥ
 17 kuśacīrāmbara dharaḥ paraṃ niyamam āsthitaḥ
     vāgyato rājaśārdūlaḥ sasvargagatikāṅkṣayā
     manasopacitiṃ kṛtvā nirasya ca bahiṣkriyāḥ
 18 atha taṃ niścayaṃ tasya buddhvā daiteya dānavāḥ
     pātālavāsino raudrāḥ pūrvaṃ devair vinirjitāḥ
 19 te svapakṣa kṣayaṃ taṃ tu jñātvā duryodhanasya vai
     āhvānāya tadā cakruḥ karma vaitāna saṃbhavam
 20 bṛhaspatyuśanoktaiś ca mantrair mantraviśāradāḥ
     atharvaveda proktaiś ca yāś copaniṣadi kriyāḥ
     mantrajapya samāyuktās tās tadā samavartayan
 21 juhvaty agnau haviḥ kṣīraṃ mantravat susamāhitāḥ
     brāhmaṇā vedavedāṅgapāragāḥ sudṛḍha vratāḥ
 22 karmasiddhau tadā tatra jṛmbhamāṇā mahādbhutā
     kṛtyā samutthitā rājan kiṃ karomīti cābravīt
 23 āhur daityāś catāṃ tatra suprītenāntarātmanā
     prāyopaviṣṭaṃ rājānaṃ dhārtarāṣṭram ihānaya
 24 tatheti ca pratiśrutya sā kṛtyā prayayau tadā
     nimeṣād agamac cāpi yatra rājā suyodhanaḥ
 25 samādāya ca rājānaṃ praviveśa rasātalam
     dānavānāṃ muhūrtāc ca tam ānītaṃ nyavedayat
 26 tam ānītaṃ nṛpaṃ dṛṣṭvā rātrau saṃhatya dānavāḥ
     prahṛṣṭamanasaḥ sarve kiṃ cid utphullalocanāḥ
     sābhimānam idaṃ vākyaṃ duryodhanam athābruvan


Next: Chapter 240