Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 237

  1 [दुर]
      अजानतस ते राधेय नाभ्यसूयाम्य अहं वचः
      जानासि तवं जिताञ शत्रून गन्धर्वांस तेजसा मया
  2 आयॊधितास तु गन्धर्वाः सुचिरं सॊदरैर ममम
      मया सह महाबाहॊ कृतश चॊभयतः कषयः
  3 मायाधिकास तव अयुध्यन्त यदा शूरा वियद गताः
      तदा नॊ नसमं युद्धम अभवत सह खेचरैः
  4 पराजयं च पराप्ताः सम रणे बन्धनम एव च
      सभृत्यामात्य पुत्राश च सदार धनवाहनाः
      उच्चैर आकाशमार्गेण हरियामस तैः सुदुःखिताः
  5 अथ नः सैनिकाः के चिद अमात्याश च महारथान
      उपगम्याब्रुवन दीनाः पाण्डवाञ शरणप्रदान
  6 एष दुर्यॊधनॊ राजा धार्तराष्ट्रः सहानुजः
      सामात्यदारॊ हरियते गन्धर्वैर दिवम आस्थितैः
  7 तं मॊक्षयत भद्रं वः सह दारं नराधिपम
      परामर्शॊ मा भविष्यत कुरु दारेषु सर्वशः
  8 एवम उक्ते तु धर्मात्मा जयेष्ठः पाण्डुसुतस तदा
      परसाद्य सॊदरान सर्वान आज्ञापयत मॊक्षणे
  9 अथागम्य तम उद्देशं पाण्डवाः पुरुषर्षभाः
      सान्त्वपूर्वम अयाचन्त शक्ताः सन्तॊ महारथाः
  10 यदा चास्मान न मुमुचुर गन्धर्वाः सान्त्विता अपि
     ततॊ ऽरजुनश च भीमश च यमजौ च बलॊत्कटौ
     मुमुचुः शरवर्षाणि गन्धर्वान परत्यनेकशः
 11 अथ सर्वे रणं मुक्त्वा परयाताः खचरा दिवम
     अस्मान एवाभिकर्षन्तॊ दीनान मुदितमानसाः
 12 ततः समन्तात पश्यामि शरजालेन वेष्टितम
     अमानुषाणि चास्त्राणि परयुञ्जानं धनंजयम
 13 समावृता दिशॊ देष्ट्वा पाण्डवेन शितैः शरैः
     धनंजय सखात्मानं दर्शयाम आस वै तदा
 14 चित्रसेनः पाण्डवेन समाश्लिष्य परंतपः
     कुशलं परिपप्रच्छ तैः पृष्टश चाप्य अनामयम
 15 ते समेत्य तथान्यॊन्यं संनाहान विप्रमुच्य च
     एकीभूतास ततॊ वीरा गन्धर्वाः सह पाण्डवैः
     अपूजयेताम अन्यॊन्यं चित्रसेन धनंजयौ
  1 [dur]
      ajānatas te rādheya nābhyasūyāmy ahaṃ vacaḥ
      jānāsi tvaṃ jitāñ śatrūn gandharvāṃs tejasā mayā
  2 āyodhitās tu gandharvāḥ suciraṃ sodarair mamam
      mayā saha mahābāho kṛtaś cobhayataḥ kṣayaḥ
  3 māyādhikās tv ayudhyanta yadā śūrā viyad gatāḥ
      tadā no nasamaṃ yuddham abhavat saha khecaraiḥ
  4 parājayaṃ ca prāptāḥ sma raṇe bandhanam eva ca
      sabhṛtyāmātya putrāś ca sadāra dhanavāhanāḥ
      uccair ākāśamārgeṇa hriyāmas taiḥ suduḥkhitāḥ
  5 atha naḥ sainikāḥ ke cid amātyāś ca mahārathān
      upagamyābruvan dīnāḥ pāṇḍavāñ śaraṇapradān
  6 eṣa duryodhano rājā dhārtarāṣṭraḥ sahānujaḥ
      sāmātyadāro hriyate gandharvair divam āsthitaiḥ
  7 taṃ mokṣayata bhadraṃ vaḥ saha dāraṃ narādhipam
      parāmarśo mā bhaviṣyat kuru dāreṣu sarvaśaḥ
  8 evam ukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutas tadā
      prasādya sodarān sarvān ājñāpayata mokṣaṇe
  9 athāgamya tam uddeśaṃ pāṇḍavāḥ puruṣarṣabhāḥ
      sāntvapūrvam ayācanta śaktāḥ santo mahārathāḥ
  10 yadā cāsmān na mumucur gandharvāḥ sāntvitā api
     tato 'rjunaś ca bhīmaś ca yamajau ca balotkaṭau
     mumucuḥ śaravarṣāṇi gandharvān pratyanekaśaḥ
 11 atha sarve raṇaṃ muktvā prayātāḥ khacarā divam
     asmān evābhikarṣanto dīnān muditamānasāḥ
 12 tataḥ samantāt paśyāmi śarajālena veṣṭitam
     amānuṣāṇi cāstrāṇi prayuñjānaṃ dhanaṃjayam
 13 samāvṛtā diśo deṣṭvā pāṇḍavena śitaiḥ śaraiḥ
     dhanaṃjaya sakhātmānaṃ darśayām āsa vai tadā
 14 citrasenaḥ pāṇḍavena samāśliṣya paraṃtapaḥ
     kuśalaṃ paripapraccha taiḥ pṛṣṭaś cāpy anāmayam
 15 te sametya tathānyonyaṃ saṃnāhān vipramucya ca
     ekībhūtās tato vīrā gandharvāḥ saha pāṇḍavaiḥ
     apūjayetām anyonyaṃ citrasena dhanaṃjayau


Next: Chapter 238