Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 225

  1 [जनम]
      एवं वने वर्तमाना नराग्र्याः; शीतॊष्णवातातप कर्शिताङ्गाः
      सरस तद आसाद्य वनं च पुण्यं; ततः परं किम अकुर्वन्त पार्थाः
  2 [वै]
      सरस तद आसाद्य तु पाण्डुपुत्रा; जनं समुत्सृज्य विधाय चैषाम
      वनानि रम्याण्य अथ पर्वतांश च; नदी परदेशांश च तदा विचेरुः
  3 तथा वने तान वसतः परवीरान; सवाध्यायवन्तश च तपॊधनाश च
      अभ्याययुर वेद विदः पुराणास; तान पूजयाम आसुर अथॊ नराग्र्याः
  4 ततः कदा चित कुशलः कथासु; विप्रॊ ऽभयगच्छद भुवि कौरवेयान
      स तैः समेत्याथ यदृच्छयैव; वैचित्रवीर्यं नृपम अभ्यगच्छत
  5 अथॊपविष्टः परतिसत्कृतश च; वृद्धेन राज्ञा कुरुसत्तमेन
      परचॊदितः सन कथयां बभूव; धर्मानिलेन्द्र परभवान यमौ च
  6 कृशांश च वातातपकर्शिताङ्गान; दुःखस्य चॊग्रस्य मुखे परपन्नान
      तां चाप्य अनाथाम इव वीर नाथां; कृष्णां परिक्लेश गुणेन युक्ताम
  7 ततः कथां तस्य निशम्य राजा; वैचित्रवीर्यः कृपयाभितप्तः
      वने सथितान पार्थिव पुत्रपौत्राञ; शरुत्वा तदा दुःखनदीं परपन्नान
  8 परॊवाच दैत्याभिहतान्तर आत्मा; निःश्वासबास्पॊपहतः स पार्थान
      वाचं कथं चित सथिरताम उपेत्य; तत सर्वम आत्मप्रभवं विचिन्त्य
  9 कथं नु सत्यः शुचिर आर्य वृत्तॊ; जयेष्ठः सुतानां मम धर्मराजः
      अजातशत्रुः पृथिवीतलस्थः; शेते पुरा राङ्कव कूटशायी
  10 परबॊद्यते मागध सूत पूगैर; नित्यं सतुवद्भिः सवयम इन्द्रकल्पः
     पतत्रिसंघैः स जघन्यरात्रे; परबॊध्यते नूनम इडा तलस्थः
 11 कथं नु वातातपकर्शिताङ्गॊ; वृकॊदरः कॊपपरिप्लुताङ्गः
     शेते पृथिव्याम अतथॊचिताङ्गः; कृष्णा समक्षं वसुधातलस्थः
 12 तथार्जुनः सुकुमारॊ मनस्वी; वशे सथितॊ धर्मसुतस्य राज्ञः
     विदूयमानैर इव सर्ग गात्रैर; धरुवं न शेते वसतीर अमर्षात
 13 यमौ च कृष्णां च युधिष्ठिरं च; भीमं च दृष्ट्वा सुखविप्रयुक्तान
     विनिःश्वसन सर्प इवॊग्रतेजा; धरुवं न शेते वसतीर अमर्षात
 14 तथा यमौ चाप्य असुखौ सुखार्हौ; समृद्धरूपाव अमरौ दिवीव
     परजागरस्थौ धरुवम अप्रशान्तौ; धर्मेण सत्येन च वार्यमाणौ
 15 समीरणेनापि समॊ बलेन; समीरणस्यैव सुतॊ बलीयान
     स धर्मपाशेन सितॊग्र तेजा; धरुवं विनिःश्वस्य सहत्य अमर्षम
 16 स चापि भूमौ परिवर्तमानॊ; वधं सुतानां मम काङ्क्षमाणः
     सत्येन धर्मेण च वार्यमाणः; कालं परतीक्षत्य अधिकॊ रणे ऽनयैः
 17 अजातशत्रौ तु जिते निकृत्या; दुःशासनॊ यत परुषाण्य अवॊचत
     तानि परविष्टानि वृकॊदराङ्गं; दहन्ति मर्माग्निर इवेन्धनानि
 18 न पापकं धयास्यति धर्मपुत्रॊ; धनंजयश चाप्य अनुवर्तते तम
     अरण्यवासेन विवर्धते तु; भीमस्य कॊपॊ ऽगनिर इवानलेन
 19 स तेन कॊपेन विदीर्यमाणः; करं करेणाभिनिपीड्य वीरः
     विनिःश्वसत्य उष्णम अतीव घॊरं; दहन्न इवेमान मम पुत्रपौत्रान
 20 गाण्डीवधन्वा च वृकॊदरश च; संरम्भिणाव अन्तककालकल्पौ
     न शेषयेतां युधि शत्रुसेनां; शरान किरन्ताव अशनिप्रकाशान
 21 दुर्यॊधनः शकुनिः सूतपुत्रॊ; दुःशासनश चापि सुमन्दचेताः
     मधु परपश्यन्ति न तु परपातं; वृकॊदरं चैव धनंजयं च
 22 शुभाशुभं पुरुषः कर्मकृत्वा; परतीक्षते तस्य फलं सम कर्ता
     स तेन युज्यत्य अवशः फलेन; मॊक्षः कथं सयात पुरुषस्य तस्मात
 23 कषेत्रे सुकृष्टे हय उपिते च बीजे; देवे च वर्षत्य ऋतुकालयुक्तम
     न सयात फलं तस्य कुतः परसिद्धिर; अन्यत्र दैवाद इति चिन्तयामि
 24 कृतं मताक्षेण यथा न साधु साधु; परवृत्तेन च पाण्डवेन
     मया च दुष्पुत्र वशानुगेन; यथा कुरूणाम अयम अन्तकालः
 25 धरुवं परवास्यत्य असमीरितॊ ऽपि; धरुवं परजास्यत्य उत गर्भिणी या
     धरुवं दिनादौ रजनी परणाशस; तथा कषपादौ च दिनप्रणाशः
 26 करियेत कस्मान न परे च कुर्युर; वित्तं न दद्युः पुरुषाः कथं चित
     पराप्यार्थ कालं च भवेद अनर्थः; कथं नु तत सयाद इति तत कुतः सयात
 27 कथं न भिद्येत न च सरवेत; न च परसिच्येद इति रक्षितव्यम
     अरक्ष्यमाणः शतधा विशीर्येद; धरुवं न नाशॊ ऽसति कृतस्य लॊके
 28 गतॊ हय अरण्याद अपि शक्र लॊकं; धनंजयः पश्यत वीर्यम अस्य
     अस्त्राणि दिव्यानि चतुर्विधानि; जञात्वा पुनर लॊकम इमं परपन्नः
 29 सवर्गं हि गत्वा सशरीर एव; कॊ मानुषः पुनर आगन्तुम इच्छेत
     अन्यत्र कालॊपहतान अनेकान; समीक्षमाणस तु कुरून मुमूर्षान
 30 धनुर गराहश चार्जुनः सव्यसाची; धनुश च तद गाण्डिवं लॊकसारम
     अस्त्राणि दिव्यानि च तानि तस्य; तरयस्य तेजॊ परसहेत कॊ नु
 31 निशम्य तद वचनं पार्थिवस्य; दुर्यॊधनॊ रहिते सौबलश च
     अबॊधयत कर्णम उपेत्य सर्वं; स चाप्य अहृष्टॊ ऽभवद अल्पचेताः
  1 [janam]
      evaṃ vane vartamānā narāgryāḥ; śītoṣṇavātātapa karśitāṅgāḥ
      saras tad āsādya vanaṃ ca puṇyaṃ; tataḥ paraṃ kim akurvanta pārthāḥ
  2 [vai]
      saras tad āsādya tu pāṇḍuputrā; janaṃ samutsṛjya vidhāya caiṣām
      vanāni ramyāṇy atha parvatāṃś ca; nadī pradeśāṃś ca tadā viceruḥ
  3 tathā vane tān vasataḥ pravīrān; svādhyāyavantaś ca tapodhanāś ca
      abhyāyayur veda vidaḥ purāṇās; tān pūjayām āsur atho narāgryāḥ
  4 tataḥ kadā cit kuśalaḥ kathāsu; vipro 'bhyagacchad bhuvi kauraveyān
      sa taiḥ sametyātha yadṛcchayaiva; vaicitravīryaṃ nṛpam abhyagacchat
  5 athopaviṣṭaḥ pratisatkṛtaś ca; vṛddhena rājñā kurusattamena
      pracoditaḥ san kathayāṃ babhūva; dharmānilendra prabhavān yamau ca
  6 kṛśāṃś ca vātātapakarśitāṅgān; duḥkhasya cograsya mukhe prapannān
      tāṃ cāpy anāthām iva vīra nāthāṃ; kṛṣṇāṃ parikleśa guṇena yuktām
  7 tataḥ kathāṃ tasya niśamya rājā; vaicitravīryaḥ kṛpayābhitaptaḥ
      vane sthitān pārthiva putrapautrāñ; śrutvā tadā duḥkhanadīṃ prapannān
  8 provāca daityābhihatāntar ātmā; niḥśvāsabāspopahataḥ sa pārthān
      vācaṃ kathaṃ cit sthiratām upetya; tat sarvam ātmaprabhavaṃ vicintya
  9 kathaṃ nu satyaḥ śucir ārya vṛtto; jyeṣṭhaḥ sutānāṃ mama dharmarājaḥ
      ajātaśatruḥ pṛthivītalasthaḥ; śete purā rāṅkava kūṭaśāyī
  10 prabodyate māgadha sūta pūgair; nityaṃ stuvadbhiḥ svayam indrakalpaḥ
     patatrisaṃghaiḥ sa jaghanyarātre; prabodhyate nūnam iḍā talasthaḥ
 11 kathaṃ nu vātātapakarśitāṅgo; vṛkodaraḥ kopapariplutāṅgaḥ
     śete pṛthivyām atathocitāṅgaḥ; kṛṣṇā samakṣaṃ vasudhātalasthaḥ
 12 tathārjunaḥ sukumāro manasvī; vaśe sthito dharmasutasya rājñaḥ
     vidūyamānair iva sarga gātrair; dhruvaṃ na śete vasatīr amarṣāt
 13 yamau ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca; bhīmaṃ ca dṛṣṭvā sukhaviprayuktān
     viniḥśvasan sarpa ivogratejā; dhruvaṃ na śete vasatīr amarṣāt
 14 tathā yamau cāpy asukhau sukhārhau; samṛddharūpāv amarau divīva
     prajāgarasthau dhruvam apraśāntau; dharmeṇa satyena ca vāryamāṇau
 15 samīraṇenāpi samo balena; samīraṇasyaiva suto balīyān
     sa dharmapāśena sitogra tejā; dhruvaṃ viniḥśvasya sahaty amarṣam
 16 sa cāpi bhūmau parivartamāno; vadhaṃ sutānāṃ mama kāṅkṣamāṇaḥ
     satyena dharmeṇa ca vāryamāṇaḥ; kālaṃ pratīkṣaty adhiko raṇe 'nyaiḥ
 17 ajātaśatrau tu jite nikṛtyā; duḥśāsano yat paruṣāṇy avocat
     tāni praviṣṭāni vṛkodarāṅgaṃ; dahanti marmāgnir ivendhanāni
 18 na pāpakaṃ dhyāsyati dharmaputro; dhanaṃjayaś cāpy anuvartate tam
     araṇyavāsena vivardhate tu; bhīmasya kopo 'gnir ivānalena
 19 sa tena kopena vidīryamāṇaḥ; karaṃ kareṇābhinipīḍya vīraḥ
     viniḥśvasaty uṣṇam atīva ghoraṃ; dahann ivemān mama putrapautrān
 20 gāṇḍīvadhanvā ca vṛkodaraś ca; saṃrambhiṇāv antakakālakalpau
     na śeṣayetāṃ yudhi śatrusenāṃ; śarān kirantāv aśaniprakāśān
 21 duryodhanaḥ śakuniḥ sūtaputro; duḥśāsanaś cāpi sumandacetāḥ
     madhu prapaśyanti na tu prapātaṃ; vṛkodaraṃ caiva dhanaṃjayaṃ ca
 22 śubhāśubhaṃ puruṣaḥ karmakṛtvā; pratīkṣate tasya phalaṃ sma kartā
     sa tena yujyaty avaśaḥ phalena; mokṣaḥ kathaṃ syāt puruṣasya tasmāt
 23 kṣetre sukṛṣṭe hy upite ca bīje; deve ca varṣaty ṛtukālayuktam
     na syāt phalaṃ tasya kutaḥ prasiddhir; anyatra daivād iti cintayāmi
 24 kṛtaṃ matākṣeṇa yathā na sādhu sādhu; pravṛttena ca pāṇḍavena
     mayā ca duṣputra vaśānugena; yathā kurūṇām ayam antakālaḥ
 25 dhruvaṃ pravāsyaty asamīrito 'pi; dhruvaṃ prajāsyaty uta garbhiṇī yā
     dhruvaṃ dinādau rajanī praṇāśas; tathā kṣapādau ca dinapraṇāśaḥ
 26 kriyeta kasmān na pare ca kuryur; vittaṃ na dadyuḥ puruṣāḥ kathaṃ cit
     prāpyārtha kālaṃ ca bhaved anarthaḥ; kathaṃ nu tat syād iti tat kutaḥ syāt
 27 kathaṃ na bhidyeta na ca sraveta; na ca prasicyed iti rakṣitavyam
     arakṣyamāṇaḥ śatadhā viśīryed; dhruvaṃ na nāśo 'sti kṛtasya loke
 28 gato hy araṇyād api śakra lokaṃ; dhanaṃjayaḥ paśyata vīryam asya
     astrāṇi divyāni caturvidhāni; jñātvā punar lokam imaṃ prapannaḥ
 29 svargaṃ hi gatvā saśarīra eva; ko mānuṣaḥ punar āgantum icchet
     anyatra kālopahatān anekān; samīkṣamāṇas tu kurūn mumūrṣān
 30 dhanur grāhaś cārjunaḥ savyasācī; dhanuś ca tad gāṇḍivaṃ lokasāram
     astrāṇi divyāni ca tāni tasya; trayasya tejo prasaheta ko nu
 31 niśamya tad vacanaṃ pārthivasya; duryodhano rahite saubalaś ca
     abodhayat karṇam upetya sarvaṃ; sa cāpy ahṛṣṭo 'bhavad alpacetāḥ


Next: Chapter 226