Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 216

  1 [मार्क]
      गरहाः सॊपग्रहाश चैव ऋषयॊ मातरस तथा
      हुताशनमुखाश चापि दीप्ताः पारिषदां गणाः
  2 एते चान्ये च बहवॊ घॊरास तरिदिववासिनः
      परिवार्य महासेनं सथिता मातृगणैः सह
  3 संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः
      आरुह्यैरावत सकन्धं परययौ दैवतैः सह
      विजिघांसुर महासेनम इन्द्रस तूर्णतरं ययौ
  4 उग्रं तच च महावेगं देवानीकं महाप्रभम
      विचित्रध्वजसंनाहं नाना वाहन कार्मुकम
      परवराम्बर संवीतं शरिया जुष्टम अलंकृतम
  5 विजिघांसुं तद आयान्तं कुमारः शक्रम अभ्ययात
      विनदन पथि शक्रस तु दरुतं याति महाबलः
      संहर्षयन देवसेनां जिघांसुः पावकात्मजम
  6 संपूज्यमानस तरिदशैस तथैव परमर्षिभिः
      समीपम उपसंप्राप्तः कार्त्तिकेयस्य वासवः
  7 सिंहनादं ततश चक्रे देवेशः सहितः सुरैः
      गुहॊ ऽपि शब्दं तं शरुत्वा वयनदत सागरॊ यथा
  8 तस्य शब्देन महता समुद्धूतॊदधि परभम
      बभ्राम तत्र तत्रैव देवसैन्यम अचेतनम
  9 जिघांसून उपसंप्राप्तान देवान दृष्ट्वा स पावकिः
      विससर्ज मुखात करुद्धः परवृद्धाः पावकार्चिषः
      ता देवसैन्यान्य अदहन वेष्टमानानि भूतले
  10 ते परदीप्तशिरॊ देहाः परदीप्तायुध वाहनाः
     परच्युताः सहसा भान्ति चित्रास तारागणा इव
 11 दह्यमानाः परपन्नास ते शरणं पावकात्मजम
     देवा वज्रधरं तयक्त्वा ततः शान्तिम उपागताः
 12 तयक्तॊ देवैस ततः सकन्दे वज्रं शक्राभ्यवासृजत
     तद विसृष्टं जघानाशु पार्श्वं सकन्दस्य दक्षिणम
     बिभेद च महाराज पार्श्वं तस्य महात्मनः
 13 वज्रप्रहारात सकन्दस्य संजातः पुरुषॊ ऽपरः
     युवा काञ्चनसंनाहः शक्तिधृग दिव्यकुण्डलः
     यद वज्रविशनाज जातॊ विशाखस तेन सॊ ऽभवत
 14 तं जातम अपरं दृष्ट्वा कालानलसमद्युतिम
     भयाद इन्द्रस ततः सकन्दं पराञ्जलिः शरणं गतः
 15 तस्याभयं ददौ सकन्दः सह सैन्यस्य सत्तम
     ततः परहृष्टास तरिदशा वादित्राण्य अभ्यवादयन
  1 [mārk]
      grahāḥ sopagrahāś caiva ṛṣayo mātaras tathā
      hutāśanamukhāś cāpi dīptāḥ pāriṣadāṃ gaṇāḥ
  2 ete cānye ca bahavo ghorās tridivavāsinaḥ
      parivārya mahāsenaṃ sthitā mātṛgaṇaiḥ saha
  3 saṃdigdhaṃ vijayaṃ dṛṣṭvā vijayepsuḥ sureśvaraḥ
      āruhyairāvata skandhaṃ prayayau daivataiḥ saha
      vijighāṃsur mahāsenam indras tūrṇataraṃ yayau
  4 ugraṃ tac ca mahāvegaṃ devānīkaṃ mahāprabham
      vicitradhvajasaṃnāhaṃ nānā vāhana kārmukam
      pravarāmbara saṃvītaṃ śriyā juṣṭam alaṃkṛtam
  5 vijighāṃsuṃ tad āyāntaṃ kumāraḥ śakram abhyayāt
      vinadan pathi śakras tu drutaṃ yāti mahābalaḥ
      saṃharṣayan devasenāṃ jighāṃsuḥ pāvakātmajam
  6 saṃpūjyamānas tridaśais tathaiva paramarṣibhiḥ
      samīpam upasaṃprāptaḥ kārttikeyasya vāsavaḥ
  7 siṃhanādaṃ tataś cakre deveśaḥ sahitaḥ suraiḥ
      guho 'pi śabdaṃ taṃ śrutvā vyanadat sāgaro yathā
  8 tasya śabdena mahatā samuddhūtodadhi prabham
      babhrāma tatra tatraiva devasainyam acetanam
  9 jighāṃsūn upasaṃprāptān devān dṛṣṭvā sa pāvakiḥ
      visasarja mukhāt kruddhaḥ pravṛddhāḥ pāvakārciṣaḥ
      tā devasainyāny adahan veṣṭamānāni bhūtale
  10 te pradīptaśiro dehāḥ pradīptāyudha vāhanāḥ
     pracyutāḥ sahasā bhānti citrās tārāgaṇā iva
 11 dahyamānāḥ prapannās te śaraṇaṃ pāvakātmajam
     devā vajradharaṃ tyaktvā tataḥ śāntim upāgatāḥ
 12 tyakto devais tataḥ skande vajraṃ śakrābhyavāsṛjat
     tad visṛṣṭaṃ jaghānāśu pārśvaṃ skandasya dakṣiṇam
     bibheda ca mahārāja pārśvaṃ tasya mahātmanaḥ
 13 vajraprahārāt skandasya saṃjātaḥ puruṣo 'paraḥ
     yuvā kāñcanasaṃnāhaḥ śaktidhṛg divyakuṇḍalaḥ
     yad vajraviśanāj jāto viśākhas tena so 'bhavat
 14 taṃ jātam aparaṃ dṛṣṭvā kālānalasamadyutim
     bhayād indras tataḥ skandaṃ prāñjaliḥ śaraṇaṃ gataḥ
 15 tasyābhayaṃ dadau skandaḥ saha sainyasya sattama
     tataḥ prahṛṣṭās tridaśā vāditrāṇy abhyavādayan


Next: Chapter 217