Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 201

  1 [मार्क]
      एवम उक्तस तु विप्रेण धर्मव्याधॊ युधिष्ठिर
      परत्युवाच यथा विप्रं तच छृणुष्व नराधिप
  2 [वयध]
      विज्ञानार्थं मनुष्याणां मनॊ पूर्वं परवर्तते
      तत पराप्य कामं भजते करॊधं च दविजसत्तम
  3 ततस तदर्थं यतते कर्म चारभते महत
      इष्टानां रूपगन्धानाम अभ्यासं च निषेवते
  4 ततॊ रागः परभवति दवेषश च तदनन्तरम
      ततॊ लॊभः परभवति मॊहश च तदनन्तरम
  5 तस्य लॊभाभिभूतस्य रागद्वेषहतस्य च
      न धर्मे जायते बुद्धिर वयाजाद धर्मं करॊति च
  6 वयाजेन चरते धर्मम अर्थं वयाजेन रॊचते
      वयाजेन सिध्यमानेषु धनेषु दविजसत्तम
      तत्रैव रमते बुद्धिस ततः पापं चिकीर्षति
  7 सुहृद्भिर वार्यमाणश च पण्डितैश च दविजॊत्तम
      उत्तरं शरुतिसंबद्धं बरवीति शरुतियॊजितम
  8 अधर्मस तरिविधस तस्य वर्धते रागदॊषतः
      पापं चिन्तयते चापि बरवीति च करॊति च
  9 तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः
      एकशीलाश च मित्रत्वं भजन्ते पापकर्मिणः
  10 स तेनासुखम आप्नॊति परत्र च विहन्यते
     पापात्मा भवति हय एवं धर्मलाभं तु मे शृणु
 11 यस तव एतान परज्ञया दॊषान पूर्वम एवानुपश्यति
     कुशलः सुखदुःखेषु साधूंश चाप्य उपसेवते
     तस्य साधु समारम्भाद बुद्धिर धर्मेषु जायते
 12 [बरा]
     बरवीसि सूनृतं धर्मं यस्य वक्ता न विद्यते
     दिव्यप्रभावः सुमहान ऋषिर एव मतॊ ऽसि मे
 13 [वयध]
     बराह्मणा वै महाभागाः पितरॊ ऽगरभुजः सदा
     तेषां सर्वात्मना कार्यं परियं लॊके मनीषिणा
 14 यत तेषां च परियं तत ते वक्ष्यामि दविजसत्तम
     नमस्कृत्वा बराह्मणेभ्यॊ बराह्मीं विद्यां निबॊध मे
 15 इदं विश्वं जगत सर्वम अजय्यं चापि सर्वशः
     महाभूतात्मकं बरह्मन्नातः परतरं भवेत
 16 महाभूतानि खं वायुर अग्निर आपस तथा च भूः
     शब्दः सपर्शश च रूपं च रसॊ गन्धश च तद गुणाः
 17 तेषाम अपि गुणाः सर्वे गुणवृत्तिः परस्परम
     पूर्वपूर्व गुणाः सर्वे करमशॊ गुणिषु तरिषु
 18 षष्ठस तु चेतना नाम मन इत्य अभिधीयते
     सप्तमी तु भवेद बुद्धिर अहंकारस ततः परम
 19 इन्द्रियाणि च पञ्चैव रजॊ सत्त्वं तमस तथा
     इत्य एष सप्त दशकॊ राशिर अव्यक्तसंज्ञकः
 20 सर्वैर इहेन्द्रियार्थैस तु वयक्ताव्यक्तैः सुसंवृतः
     चतुर्विंशक इत्य एष वयक्ताव्यक्तमयॊ गुणः
     एतत ते सर्वम आख्यातं किं भूयॊ शरॊतुम इच्छसि
  1 [mārk]
      evam uktas tu vipreṇa dharmavyādho yudhiṣṭhira
      pratyuvāca yathā vipraṃ tac chṛṇuṣva narādhipa
  2 [vyadha]
      vijñānārthaṃ manuṣyāṇāṃ mano pūrvaṃ pravartate
      tat prāpya kāmaṃ bhajate krodhaṃ ca dvijasattama
  3 tatas tadarthaṃ yatate karma cārabhate mahat
      iṣṭānāṃ rūpagandhānām abhyāsaṃ ca niṣevate
  4 tato rāgaḥ prabhavati dveṣaś ca tadanantaram
      tato lobhaḥ prabhavati mohaś ca tadanantaram
  5 tasya lobhābhibhūtasya rāgadveṣahatasya ca
      na dharme jāyate buddhir vyājād dharmaṃ karoti ca
  6 vyājena carate dharmam arthaṃ vyājena rocate
      vyājena sidhyamāneṣu dhaneṣu dvijasattama
      tatraiva ramate buddhis tataḥ pāpaṃ cikīrṣati
  7 suhṛdbhir vāryamāṇaś ca paṇḍitaiś ca dvijottama
      uttaraṃ śrutisaṃbaddhaṃ bravīti śrutiyojitam
  8 adharmas trividhas tasya vardhate rāgadoṣataḥ
      pāpaṃ cintayate cāpi bravīti ca karoti ca
  9 tasyādharmapravṛttasya guṇā naśyanti sādhavaḥ
      ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇaḥ
  10 sa tenāsukham āpnoti paratra ca vihanyate
     pāpātmā bhavati hy evaṃ dharmalābhaṃ tu me śṛṇu
 11 yas tv etān prajñayā doṣān pūrvam evānupaśyati
     kuśalaḥ sukhaduḥkheṣu sādhūṃś cāpy upasevate
     tasya sādhu samārambhād buddhir dharmeṣu jāyate
 12 [brā]
     bravīsi sūnṛtaṃ dharmaṃ yasya vaktā na vidyate
     divyaprabhāvaḥ sumahān ṛṣir eva mato 'si me
 13 [vyadha]
     brāhmaṇā vai mahābhāgāḥ pitaro 'grabhujaḥ sadā
     teṣāṃ sarvātmanā kāryaṃ priyaṃ loke manīṣiṇā
 14 yat teṣāṃ ca priyaṃ tat te vakṣyāmi dvijasattama
     namaskṛtvā brāhmaṇebhyo brāhmīṃ vidyāṃ nibodha me
 15 idaṃ viśvaṃ jagat sarvam ajayyaṃ cāpi sarvaśaḥ
     mahābhūtātmakaṃ brahmannātaḥ parataraṃ bhavet
 16 mahābhūtāni khaṃ vāyur agnir āpas tathā ca bhūḥ
     śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tad guṇāḥ
 17 teṣām api guṇāḥ sarve guṇavṛttiḥ parasparam
     pūrvapūrva guṇāḥ sarve kramaśo guṇiṣu triṣu
 18 ṣaṣṭhas tu cetanā nāma mana ity abhidhīyate
     saptamī tu bhaved buddhir ahaṃkāras tataḥ param
 19 indriyāṇi ca pañcaiva rajo sattvaṃ tamas tathā
     ity eṣa sapta daśako rāśir avyaktasaṃjñakaḥ
 20 sarvair ihendriyārthais tu vyaktāvyaktaiḥ susaṃvṛtaḥ
     caturviṃśaka ity eṣa vyaktāvyaktamayo guṇaḥ
     etat te sarvam ākhyātaṃ kiṃ bhūyo śrotum icchasi


Next: Chapter 202