Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 193

  1 [मार्क]
      इक्ष्वाकौ संस्थिते राजञ शशादः पृथिवीम इमाम
      पराप्तः परमधर्मात्मा सॊ ऽयॊध्यायां नृपॊ ऽभवत
  2 शशादस्य तु दायादः ककुत्स्थॊ नाम वीर्यवान
      अनेनाश चापि काकुत्स्थः पृथुश चानेनसः सुतः
  3 विष्वगश्वः पृथॊःपुत्रस तस्माद आर्द्रस तु जज्ञिवान
      आर्द्रस्य युवनाश्वस तु शरावस्तस तस्य चात्मजः
  4 जज्ञे शरावस्तकॊ राजा शरावस्ती येन निर्मिता
      शरावस्तस्य तु दायादॊ बृहदश्वॊ महाबलः
      बृहदश्व सुतश चापि कुवलाश्व इति समृतः
  5 कुवलाश्वस्य पुत्राणां सहस्राण्य एकविंशतिः
      सर्वे विद्यासु निष्णाता बलवन्तॊ दुरासदाः
  6 कुवलाश्वस तु पितृतॊ गुनैर अभ्यधिकॊ ऽभवत
      समये तं ततॊ राज्ये बृहदश्वॊ ऽभयषेचयत
      कुवलाश्वं महाराज शूरम उत्तमधार्मिकम
  7 पुत्र संक्रामित शरीस तु बृहदश्वॊ महीपतिः
      जगाम तपसे धीमांस तपॊवनम अमित्रहा
  8 अथ शुश्राव राजर्षिं तम उत्तङ्कॊ युधिष्ठिर
      वनं संप्रस्थितं राजन बृहदश्वं दविजॊत्तमः
  9 तम उत्तङ्कॊ महातेजा सर्वास्त्रविदुषां वरम
      नयवारयद अमेयात्मा समासाद्य नरॊत्तमम
  10 [उत्तन्क]
     भवता रक्षणं कार्यं तत तावत कर्तुम अर्हसि
     निरुद्विग्ना वयं राजंस तवत्प्रसादाद वसेमहि
 11 तवया हि पृथिवी राजन रक्ष्यमाणा महात्मना
     भविष्यति निरुद्विग्ना नारण्यं गन्तुम अर्हसि
 12 पालने हि महान धर्मः परजानाम इह दृश्यते
     न तथा दृश्यते ऽरण्ये मा ते भूद बुद्धिर ईदृशी
 13 ईदृशॊ न हि राजेन्द्र धर्मः कव चन दृश्यते
     परजानां पालने यॊ वै पुरा राजर्षिभिः कृतः
     रक्षितव्याः परजा राज्ञा तास तवं रक्षितुम अर्हसि
 14 निरुद्विग्नस तपॊ चर्तुं न हि शक्नॊमि पार्थिव
     ममाश्रमसमीपे वै समेषु मरुधन्वसु
 15 समुद्रॊ बालुका पूर्ण उजानक इति समृतः
     बहुयॊजनविस्तीर्णॊ बहुयॊजनम आयतः
 16 तत्र रौद्रॊ दानवेन्द्रॊ महावीर्यपराक्रमः
     मधुकैटभयॊः पुत्रॊ धुन्धुर नाम सुदारुणः
 17 अन्तर्भूमि गतॊ राजन वसत्य अमितविक्रमः
     तं निहत्य महाराज वनं तवं गन्तुम अर्हसि
 18 शेते लॊकविनाशाय तप आस्थाय दारुणम
     तरिदशानां विनाशाय लॊकानां चापि पार्थिव
 19 अवध्यॊ देवतानां स दैत्यानाम अथ रक्षसाम
     नागानाम अथ यक्षाणां गन्धर्वाणां च सर्वशः
     अवाप्य स वरं राजन सर्वलॊकपितामहात
 20 तं विनाशय भद्रं ते मा ते बुद्धिर अतॊ ऽनयथा
     पराप्स्यसे महतीं कीर्तिं शाश्वतीम अव्ययां धरुवाम
 21 करूरस्य सवपतस तस्य वालुकान्तर्हितस्य वै
     संवत्सरस्य पर्यन्ते निःश्वासः संप्रवर्तते
     यदा तदा भूश चलति सशैलवनकानना
 22 तस्य निःश्वासवातेन रज उद्धूयते महत
     आदित्यपथम आवृत्य सप्ताहं भूमिकम्पनम
     सविस्फुलिङ्गं सज्वालं सधूमं हय अति दारुणम
 23 तेन राजन न शक्नॊमि तस्मिन सथातुं सव आश्रमे
     तं विनाशय राजेन्द्र लॊकानां हितकाम्यया
     लॊकाः सवस्था भवन्त्व अद्य तस्मिन विनिहते ऽसुरे
 24 तवं हि तस्य विनाशाय पर्याप्त इति मे मतिः
     तेजसा तव तेजॊ च विष्णुर आप्याययिष्यति
 25 विष्णुना च वरॊ दत्तॊ मम पूर्वं ततॊ वधे
     यस तं महासुरं रौद्रं वधिष्यति महीपतिः
     तेजस तं वैष्णवम इति परवेक्ष्यति दुरासदम
 26 तत तेजस तवं समाधाय राजेन्द्र भुवि दुःसहम
     तं निषूदय संदुष्टं दैत्यं रौद्रपराक्रमम
 27 न हि धुन्धुर महातेजा तेजसाल्पेन शक्यते
     निर्दग्धुं पृथिवीपाल स हि वर्षशतैर अपि
  1 [mārk]
      ikṣvākau saṃsthite rājañ śaśādaḥ pṛthivīm imām
      prāptaḥ paramadharmātmā so 'yodhyāyāṃ nṛpo 'bhavat
  2 śaśādasya tu dāyādaḥ kakutstho nāma vīryavān
      anenāś cāpi kākutsthaḥ pṛthuś cānenasaḥ sutaḥ
  3 viṣvagaśvaḥ pṛthoḥputras tasmād ārdras tu jajñivān
      ārdrasya yuvanāśvas tu śrāvastas tasya cātmajaḥ
  4 jajñe śrāvastako rājā śrāvastī yena nirmitā
      śrāvastasya tu dāyādo bṛhadaśvo mahābalaḥ
      bṛhadaśva sutaś cāpi kuvalāśva iti smṛtaḥ
  5 kuvalāśvasya putrāṇāṃ sahasrāṇy ekaviṃśatiḥ
      sarve vidyāsu niṣṇātā balavanto durāsadāḥ
  6 kuvalāśvas tu pitṛto gunair abhyadhiko 'bhavat
      samaye taṃ tato rājye bṛhadaśvo 'bhyaṣecayat
      kuvalāśvaṃ mahārāja śūram uttamadhārmikam
  7 putra saṃkrāmita śrīs tu bṛhadaśvo mahīpatiḥ
      jagāma tapase dhīmāṃs tapovanam amitrahā
  8 atha śuśrāva rājarṣiṃ tam uttaṅko yudhiṣṭhira
      vanaṃ saṃprasthitaṃ rājan bṛhadaśvaṃ dvijottamaḥ
  9 tam uttaṅko mahātejā sarvāstraviduṣāṃ varam
      nyavārayad ameyātmā samāsādya narottamam
  10 [uttanka]
     bhavatā rakṣaṇaṃ kāryaṃ tat tāvat kartum arhasi
     nirudvignā vayaṃ rājaṃs tvatprasādād vasemahi
 11 tvayā hi pṛthivī rājan rakṣyamāṇā mahātmanā
     bhaviṣyati nirudvignā nāraṇyaṃ gantum arhasi
 12 pālane hi mahān dharmaḥ prajānām iha dṛśyate
     na tathā dṛśyate 'raṇye mā te bhūd buddhir īdṛśī
 13 īdṛśo na hi rājendra dharmaḥ kva cana dṛśyate
     prajānāṃ pālane yo vai purā rājarṣibhiḥ kṛtaḥ
     rakṣitavyāḥ prajā rājñā tās tvaṃ rakṣitum arhasi
 14 nirudvignas tapo cartuṃ na hi śaknomi pārthiva
     mamāśramasamīpe vai sameṣu marudhanvasu
 15 samudro bālukā pūrṇa ujānaka iti smṛtaḥ
     bahuyojanavistīrṇo bahuyojanam āyataḥ
 16 tatra raudro dānavendro mahāvīryaparākramaḥ
     madhukaiṭabhayoḥ putro dhundhur nāma sudāruṇaḥ
 17 antarbhūmi gato rājan vasaty amitavikramaḥ
     taṃ nihatya mahārāja vanaṃ tvaṃ gantum arhasi
 18 śete lokavināśāya tapa āsthāya dāruṇam
     tridaśānāṃ vināśāya lokānāṃ cāpi pārthiva
 19 avadhyo devatānāṃ sa daityānām atha rakṣasām
     nāgānām atha yakṣāṇāṃ gandharvāṇāṃ ca sarvaśaḥ
     avāpya sa varaṃ rājan sarvalokapitāmahāt
 20 taṃ vināśaya bhadraṃ te mā te buddhir ato 'nyathā
     prāpsyase mahatīṃ kīrtiṃ śāśvatīm avyayāṃ dhruvām
 21 krūrasya svapatas tasya vālukāntarhitasya vai
     saṃvatsarasya paryante niḥśvāsaḥ saṃpravartate
     yadā tadā bhūś calati saśailavanakānanā
 22 tasya niḥśvāsavātena raja uddhūyate mahat
     ādityapatham āvṛtya saptāhaṃ bhūmikampanam
     savisphuliṅgaṃ sajvālaṃ sadhūmaṃ hy ati dāruṇam
 23 tena rājan na śaknomi tasmin sthātuṃ sva āśrame
     taṃ vināśaya rājendra lokānāṃ hitakāmyayā
     lokāḥ svasthā bhavantv adya tasmin vinihate 'sure
 24 tvaṃ hi tasya vināśāya paryāpta iti me matiḥ
     tejasā tava tejo ca viṣṇur āpyāyayiṣyati
 25 viṣṇunā ca varo datto mama pūrvaṃ tato vadhe
     yas taṃ mahāsuraṃ raudraṃ vadhiṣyati mahīpatiḥ
     tejas taṃ vaiṣṇavam iti pravekṣyati durāsadam
 26 tat tejas tvaṃ samādhāya rājendra bhuvi duḥsaham
     taṃ niṣūdaya saṃduṣṭaṃ daityaṃ raudraparākramam
 27 na hi dhundhur mahātejā tejasālpena śakyate
     nirdagdhuṃ pṛthivīpāla sa hi varṣaśatair api


Next: Chapter 194