Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 189

  1 [मार्क]
      ततश चॊरक्षयं कृत्वा दविजेभ्यः पृथिवीम इमाम
      वाजिमेधे महायज्ञे विधिवत कल्पयिष्यति
  2 सथापयित्वा स मर्यादाः सवयम्भुविहिताः शुभाः
      वनं पुण्ययशः कर्मा जरावान संश्रयिष्यति
  3 तच छीलम अनुवर्त्स्यन्ते मनुष्या लॊकवासिनः
      विप्रैश चॊरक्शये चैव कृते कषेमं भविश्यते
  4 कृष्णाजिनानि शक्तीश च तरिशूलान्य आयुधानि च
      सथापयन विप्र शार्दूलॊ देशेषु विजितेषु च
  5 संस्तूयमानॊ विप्रेन्द्रैर मानयानॊ दविजॊत्तमान
      कल्किश चरिष्यति महीं सदा दस्यु वधे रतः
  6 हा तात हा सुतेत्य एवं तास ता वाचः सुदारुणाः
      विक्रॊशमानान सुभृशं दस्यून नेष्यति संशयम
  7 ततॊ ऽधर्मविनाशॊ वै धर्मवृद्धिश च भारत
      भविष्यति कृते पराप्ते करियावांश च जनस तथा
  8 आरामाश चैव चैत्याश च तटाकान्य अवटास तथा
      यज्ञक्रियाश च विविधा भविष्यन्ति कृते युगे
  9 बराह्मणाः साधवश चैव मुनयश च तपस्विनः
      आश्रमाः सह पाषण्डाः सथिताः सत्ये जनाः परजाः
  10 जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह
     सर्वेष्व ऋतुषु राजेन्द्र सर्वं सस्यं भविष्यति
 11 नरा दानेषु निरता वरतेषु नियमेषु च
     जपयज्ञपरा विप्रा धर्मकामा मुदा युताः
     पालयिष्यन्ति राजानॊ धर्मेणेमां वसुंधराम
 12 वयवहार रता वैश्या भविष्यन्ति कृते युगे
     षष कर्मनिरता विप्राः कषत्रिया रक्षणे रताः
 13 शुश्रूषायां रताः शूद्रास तथा वर्णत्रयस्य च
     एष धर्मः कृतयुगे तरेतायां दवापरे तथा
     पश्चिमे युगकाले च यः स ते संप्रकीर्तितः
 14 सर्वलॊकस्य विदिता युगसंख्या च पाण्डव
     एतत ते सर्वम आख्यातम अतीतानागतं मया
     वायुप्रॊक्तम अनुस्मृत्य पुराणम ऋषिसंस्तुतम
 15 एवं संसारमार्गा मे बहुशश चिरजीविना
     दृष्टाश चैवानुभूताश च तांस ते कथितवान अहम
 16 इदं चैवापरं भूयॊ सह भरातृभिर अच्युत
     धर्मसंशय मॊक्षार्थं निबॊध वचनं मम
 17 धर्मे तवयात्मा संयॊज्यॊ नित्यं धर्मभृतां वर
     धर्मात्मा हि सुखं राजा परेत्य चेह च नन्दति
 18 निबॊध च शुभां वाणीं यां परवक्ष्यामि ते ऽनघ
     न बराह्मणे परिभवः कर्तव्यस ते कदा चन
     बराह्मणॊ रुषितॊ हन्याद अपि लॊकान परतिज्ञया
 19 [वै]
     मार्कण्डेय वचॊ शरुत्वा कुरूणां परवरॊ नृपः
     उवाच वचनं धीमान परमं परमद्युतिः
 20 कस्मिन धर्मे मया सथेयं परजाः संरक्षता मुने
     कथं च वर्तमानॊ वै न चयवेयं सवधर्मतः
 21 [मार्क]
     दयावान सर्वभूतेषु हितॊ रक्तॊ ऽनसूयकः
     अपत्यानाम इव सवेषां परजानां रक्षणे रतः
     चर धर्मं तयजाधर्मं पितॄन देवांश च पूजय
 22 परमादाद यत्कृतं ते ऽभूत संयद दानेन तज जय
     अलं ते मानम आश्रित्य सततं परवान भव
 23 विजित्य पृथिवीं सर्वां मॊदमानः सुखी भव
     एष भूतॊ भविष्यश च धर्मस ते समुदीरितः
 24 न ते ऽसत्य अविदितं किं चिद अतीतानागतं भुवि
     तस्माद इमं परिक्लेशं तवं तात हृदि मा कृथाः
 25 एष कालॊ महाबाहॊ अपि सर्वदिवौकसाम
     मुह्यन्ति हि परजास तात कालेनाभिप्रचॊदिताः
 26 मा च ते ऽतर विचारॊ भूद यन मयॊक्तं तवानघ
     अतिशङ्क्य वचॊ हय एतद धर्मलॊपॊ भवेत तव
 27 जातासि परथिते वंशे कुरूणां भरतर्षभ
     कर्मणा मनसा वाचा सर्वम एतत समाचर
 28 [य]
     यत तवयॊक्तं दविजश्रेष्ठ वाक्यं शरुतिमनॊहरम
     तथा करिष्ये यत्नेन भवतः शासनं विभॊ
 29 न मे लॊभॊ ऽसति विप्रेन्द्र न भयं न च मत्सरः
     करिष्यामि हि तत सर्वम उक्तं यत ते मयि परभॊ
 30 [वै]
     शरुत्वा तु वचनं तस्य पाण्डवस्य महात्मनः
     परहृष्टाः पाण्डवा राजन सहिताः शार्ङ्गधन्वना
 31 तथा कथां शुभां शरुत्वा मार्कण्डेयस्य धीमतः
     विस्मिताः समपद्यन्त पुराणस्य निवेदनात
  1 [mārk]
      tataś corakṣayaṃ kṛtvā dvijebhyaḥ pṛthivīm imām
      vājimedhe mahāyajñe vidhivat kalpayiṣyati
  2 sthāpayitvā sa maryādāḥ svayambhuvihitāḥ śubhāḥ
      vanaṃ puṇyayaśaḥ karmā jarāvān saṃśrayiṣyati
  3 tac chīlam anuvartsyante manuṣyā lokavāsinaḥ
      vipraiś corakśaye caiva kṛte kṣemaṃ bhaviśyate
  4 kṛṣṇājināni śaktīś ca triśūlāny āyudhāni ca
      sthāpayan vipra śārdūlo deśeṣu vijiteṣu ca
  5 saṃstūyamāno viprendrair mānayāno dvijottamān
      kalkiś cariṣyati mahīṃ sadā dasyu vadhe rataḥ
  6 hā tāta hā sutety evaṃ tās tā vācaḥ sudāruṇāḥ
      vikrośamānān subhṛśaṃ dasyūn neṣyati saṃśayam
  7 tato 'dharmavināśo vai dharmavṛddhiś ca bhārata
      bhaviṣyati kṛte prāpte kriyāvāṃś ca janas tathā
  8 ārāmāś caiva caityāś ca taṭākāny avaṭās tathā
      yajñakriyāś ca vividhā bhaviṣyanti kṛte yuge
  9 brāhmaṇāḥ sādhavaś caiva munayaś ca tapasvinaḥ
      āśramāḥ saha pāṣaṇḍāḥ sthitāḥ satye janāḥ prajāḥ
  10 jāsyanti sarvabījāni upyamānāni caiva ha
     sarveṣv ṛtuṣu rājendra sarvaṃ sasyaṃ bhaviṣyati
 11 narā dāneṣu niratā vrateṣu niyameṣu ca
     japayajñaparā viprā dharmakāmā mudā yutāḥ
     pālayiṣyanti rājāno dharmeṇemāṃ vasuṃdharām
 12 vyavahāra ratā vaiśyā bhaviṣyanti kṛte yuge
     ṣaṣ karmaniratā viprāḥ kṣatriyā rakṣaṇe ratāḥ
 13 śuśrūṣāyāṃ ratāḥ śūdrās tathā varṇatrayasya ca
     eṣa dharmaḥ kṛtayuge tretāyāṃ dvāpare tathā
     paścime yugakāle ca yaḥ sa te saṃprakīrtitaḥ
 14 sarvalokasya viditā yugasaṃkhyā ca pāṇḍava
     etat te sarvam ākhyātam atītānāgataṃ mayā
     vāyuproktam anusmṛtya purāṇam ṛṣisaṃstutam
 15 evaṃ saṃsāramārgā me bahuśaś cirajīvinā
     dṛṣṭāś caivānubhūtāś ca tāṃs te kathitavān aham
 16 idaṃ caivāparaṃ bhūyo saha bhrātṛbhir acyuta
     dharmasaṃśaya mokṣārthaṃ nibodha vacanaṃ mama
 17 dharme tvayātmā saṃyojyo nityaṃ dharmabhṛtāṃ vara
     dharmātmā hi sukhaṃ rājā pretya ceha ca nandati
 18 nibodha ca śubhāṃ vāṇīṃ yāṃ pravakṣyāmi te 'nagha
     na brāhmaṇe paribhavaḥ kartavyas te kadā cana
     brāhmaṇo ruṣito hanyād api lokān pratijñayā
 19 [vai]
     mārkaṇḍeya vaco śrutvā kurūṇāṃ pravaro nṛpaḥ
     uvāca vacanaṃ dhīmān paramaṃ paramadyutiḥ
 20 kasmin dharme mayā stheyaṃ prajāḥ saṃrakṣatā mune
     kathaṃ ca vartamāno vai na cyaveyaṃ svadharmataḥ
 21 [mārk]
     dayāvān sarvabhūteṣu hito rakto 'nasūyakaḥ
     apatyānām iva sveṣāṃ prajānāṃ rakṣaṇe rataḥ
     cara dharmaṃ tyajādharmaṃ pitṝn devāṃś ca pūjaya
 22 pramādād yatkṛtaṃ te 'bhūt saṃyad dānena taj jaya
     alaṃ te mānam āśritya satataṃ paravān bhava
 23 vijitya pṛthivīṃ sarvāṃ modamānaḥ sukhī bhava
     eṣa bhūto bhaviṣyaś ca dharmas te samudīritaḥ
 24 na te 'sty aviditaṃ kiṃ cid atītānāgataṃ bhuvi
     tasmād imaṃ parikleśaṃ tvaṃ tāta hṛdi mā kṛthāḥ
 25 eṣa kālo mahābāho api sarvadivaukasām
     muhyanti hi prajās tāta kālenābhipracoditāḥ
 26 mā ca te 'tra vicāro bhūd yan mayoktaṃ tavānagha
     atiśaṅkya vaco hy etad dharmalopo bhavet tava
 27 jātāsi prathite vaṃśe kurūṇāṃ bharatarṣabha
     karmaṇā manasā vācā sarvam etat samācara
 28 [y]
     yat tvayoktaṃ dvijaśreṣṭha vākyaṃ śrutimanoharam
     tathā kariṣye yatnena bhavataḥ śāsanaṃ vibho
 29 na me lobho 'sti viprendra na bhayaṃ na ca matsaraḥ
     kariṣyāmi hi tat sarvam uktaṃ yat te mayi prabho
 30 [vai]
     śrutvā tu vacanaṃ tasya pāṇḍavasya mahātmanaḥ
     prahṛṣṭāḥ pāṇḍavā rājan sahitāḥ śārṅgadhanvanā
 31 tathā kathāṃ śubhāṃ śrutvā mārkaṇḍeyasya dhīmataḥ
     vismitāḥ samapadyanta purāṇasya nivedanāt


Next: Chapter 190