Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 178

  1 [य]
      भवान एतादृशॊ लॊके वेदवेदाङ्गपारगः
      बरूहि किं कुर्वतः कर्म भवेद गतिर अनुत्तमा
  2 [सर्प]
      पात्रे दत्त्वा परियाण्य उक्त्वा सत्यम उक्त्वा च भारत
      अहिंसा निरतः सवर्गं गच्छेद इति मतिर मम
  3 [य]
      दानाद वा सर्पसत्याद वा किम अतॊ गुरु दृश्यते
      अहिंसा परिययॊश चैव गुरुलाघवम उच्यताम
  4 [सर्प]
      दाने रतत्वं सत्यं च अहिंसा परियम एव च
      एषां कार्यगरीयस्त्वाद दृश्यते गुरुलाघवम
  5 कस्माच चिद दानयॊगाद धि सत्यम एव विशिष्यते
      सत्यवाक्याच च राजेन्द्र किं चिद दानं विशिष्यते
  6 एवम एव महेष्वास परियवाक्यान महीपते
      अहिंसा दृश्यते गुर्वी ततश च परियम इष्यते
  7 एवम एतद भवेद राजन कार्यापेक्षम अनन्तरम
      यद अभिप्रेतम अन्यत ते बरूहि यावद बरवीम्य अहम
  8 [य]
      कथं सवर्गे गतिः सर्पकर्मणां च फलं धरुवम
      अशरीरस्य दृश्येत विषयांश च बरवीहि मे
  9 [सर्प]
      तिस्रॊ वै गतयॊ राजन परिदृष्टाः सवकर्मभिः
      मानुष्यं सवर्गवासश च तिर्यग्यॊनिश च तत तरिधा
  10 तत्र वै मानुषाल लॊकाद दानादिभिर अतन्द्रितः
     अहिंसार्थ समायुक्तैः कारणैः सवर्गम अश्नुते
 11 विपरीतैश च राजेन्द्र कारणैर मानुषॊ भवेत
     तिर्यग्यॊनिस तथा तात विशेषश चात्र वक्ष्यते
 12 कामक्रॊधसमायुक्तॊ हिंसा लॊभसमन्वितः
     मनुष्यत्वात परिभ्रष्टस तिर्यग्यॊनौ परसूयते
 13 तिर्यग्यॊन्यां पृथग्भावॊ मनुष्यत्वे विधीयते
     गवादिभ्यस तथाश्वेभ्यॊ देवत्वम अपि दृश्यते
 14 सॊ ऽयम एता गतीः सर्वा जन्तुश चरति कार्यवान
     नित्ये महति चात्मानम अवस्थापयते नृप
 15 जातॊ जातश च बलवान भुङ्क्ते चात्मा स देहवान
     फलार्थस तात निष्पृक्तः परजा लक्षणभावनः
 16 [य]
     शब्दे सपर्शे च रूपे च तथैव रसगन्धयॊः
     तस्याधिष्ठानम अव्यग्रं बरूहि सर्पयथातथम
 17 किं न गृह्णासि विषयान युगपत तवं महामते
     एतावद उच्यतां चॊक्तं सर्वं पन्नगसत्तम
 18 [सर्प]
     यद आत्मद्रव्यम आयुष्मन देहसंश्रयणान्वितम
     करणाधिष्ठितं भॊगान उपभुङ्क्ते यथाविधि
 19 जञानं चैवात्र बुद्धिश च मनॊ च भरतर्षभ
     तस्य भॊगाधिकरणे करणानि निबॊध मे
 20 मनसा तात पर्येति करमशॊ विषयान इमान
     विषयायतनस्थेन भूतात्मा कषेत्रनिःसृतः
 21 अत्र चापि नरव्याघ्र मनॊ जन्तॊर विधीयते
     तस्माद युगपद अस्यात्र गरहणं नॊपपद्यते
 22 स आत्मा पुरुषव्याघ्र भरुवॊर अन्तरम आश्रितः
     दरव्येषु सृजते बुद्धिं विविधेषु परावरम
 23 बुद्धेर उत्तरकालं च वेदना दृश्यते बुधैः
     एष वै राजशार्दूल विधिः कषेत्रज्ञभावनः
 24 [य]
     मनसॊ चापि बुद्धेश च बरूहि मे लक्षणं परम
     एतद अध्यात्मविदुषां परं कार्यं विधीयते
 25 [सर्प]
     बुद्धिर आत्मानुगा तात उत्पातेन विधीयते
     तद आश्रिता हि संज्ञैषा विधिस तस्यैषणे भवेत
 26 बुद्धेर गुणविधिर नास्ति मनस तु गुणवद भवेत
     बुद्धिर उत्पद्यते कार्ये मनस तूत्पन्नम एव हि
 27 एतद विशेषणं तात मनॊ बुद्ध्यॊर मयेरितम
     तवम अप्य अत्राभिसंबुद्धः कथं वा मन्यते भवान
 28 [य]
     अहॊ बुद्धिमतां शरेष्ठ शुभा बुद्धिर इयं तव
     विदितं वेदितव्यं ते कस्मान माम अनुपृच्छसि
 29 सर्वज्ञं तवां कथं मॊह आविशत सवर्गवासिनम
     एवम अद्भुतकर्माणम इति मे संशयॊ महान
 30 [सर्प]
     सुप्रज्ञम अपि चेच छूरम ऋद्धिर मॊहयते नरम
     वर्तमानः सुखे सर्वॊ नावैतीति मतिर मम
 31 सॊ ऽहम ऐश्वर्यमॊहेन मदाविष्टॊ युधिष्ठिर
     पतितः परतिसंबुद्धस तवां तु संबॊधयाम्य अहम
 32 कृतं कार्यं महाराज तवया मम परंतप
     कषीणः शापः सुकृच्छ्रॊ मे तवया संभाष्य साधुना
 33 अहं हि दिवि दिव्येन विमानेन चरन पुरा
     अभिमानेन मत्तः सन कं चिन नान्यम अचिन्तयम
 34 बरह्मर्षिदेवगन्धर्वयक्षराक्षस किंनराः
     करान मम परयच्छन्ति सर्वे तरैलॊक्यवासिनः
 35 चक्षुषा यं परपश्यामि पराणिनं पृथिवीपतौ
     तस्य तेजॊ हराम्य आशु तद धि दृष्टिबलं मम
 36 बरह्मर्षीणां सहस्रं हि उवाह शिबिकां मम
     स माम अपनयॊ राजन भरंशयाम आस वै शरियः
 37 तत्र हय अगस्त्यः पादेन वहन पृष्टॊ मया मुनिः
     अदृष्टेन ततॊ ऽसम्य उक्तॊ धवंस सर्पेति वै रुषा
 38 ततस तस्माद विमानाग्रात परच्युतश चयुत भूषणः
     परपतन बुबुधे ऽऽतमानं वयाली भूतम अधॊमुखम
 39 अयाचं तम अहं विप्रं शापस्यान्तॊ भवेद इति
     अज्ञानात संप्रवृत्तस्य भगवन कषन्तुम अर्हसि
 40 ततः स माम उवाचेदं परपतन्तं कृपान्वितः
     युधिष्ठिरॊ धर्मराजः शापात तवां मॊक्षयिष्यति
 41 अभिमानस्य घॊरस्य बलस्य च नराधिप
     फले कषीणे महाराज फलं पुण्यम अवाप्स्यसि
 42 ततॊ मे विस्मयॊ जातस तद दृष्ट्वा तपसॊ बलम
     बरह्म च बराह्मणत्वं च येन तवाहम अचूचुदम
 43 सत्यं दमस तपॊयॊगम अहिंसा दाननित्यता
     साधकानि सदा पुंसां न जातिर न कुलं नृप
 44 अरिष्ट एष ते भराता भीमॊ मुक्तॊ महाभुजः
     सवस्ति ते ऽसतु महाराज गमिष्यामि दिवं पुनः
 45 [वै]
     इत्य उक्त्वाजगरं देहं तयक्त्वा स नहुषॊ नृपः
     दिव्यं वपुः समास्थाय गतस तरिदिवम एव ह
 46 युधिष्ठिरॊ ऽपि धर्मात्मा भरात्रा भीमेन संगतः
     धौम्येन सहितः शरीमान आश्रमं पुनर अभ्यगात
 47 ततॊ दविजेभ्यः सर्वेभ्यः समेतेभ्यॊ यथातथम
     कथयाम आस तत सर्वं धर्मराजॊ युधिष्ठिरः
 48 तच छरुत्वा ते दविजाः सर्वे भरातरश चास्य ते तरयः
     आसन सुव्रीडिता राजन दरौपदी च यशस्विनी
 49 ते तु सर्वे दविजश्रेष्ठाः पाण्डवानां हितेप्सया
     मैवम इत्य अब्रुवन भीमं गर्हयन्तॊ ऽसय साहसम
 50 पाण्डवास तु भयान मुक्तं परेक्ष्य भीमं महाबलम
     हर्षम आहारयां चक्रुर विजह्रुश च मुदा युताः
  1 [y]
      bhavān etādṛśo loke vedavedāṅgapāragaḥ
      brūhi kiṃ kurvataḥ karma bhaved gatir anuttamā
  2 [sarpa]
      pātre dattvā priyāṇy uktvā satyam uktvā ca bhārata
      ahiṃsā nirataḥ svargaṃ gacched iti matir mama
  3 [y]
      dānād vā sarpasatyād vā kim ato guru dṛśyate
      ahiṃsā priyayoś caiva gurulāghavam ucyatām
  4 [sarpa]
      dāne ratatvaṃ satyaṃ ca ahiṃsā priyam eva ca
      eṣāṃ kāryagarīyastvād dṛśyate gurulāghavam
  5 kasmāc cid dānayogād dhi satyam eva viśiṣyate
      satyavākyāc ca rājendra kiṃ cid dānaṃ viśiṣyate
  6 evam eva maheṣvāsa priyavākyān mahīpate
      ahiṃsā dṛśyate gurvī tataś ca priyam iṣyate
  7 evam etad bhaved rājan kāryāpekṣam anantaram
      yad abhipretam anyat te brūhi yāvad bravīmy aham
  8 [y]
      kathaṃ svarge gatiḥ sarpakarmaṇāṃ ca phalaṃ dhruvam
      aśarīrasya dṛśyeta viṣayāṃś ca bravīhi me
  9 [sarpa]
      tisro vai gatayo rājan paridṛṣṭāḥ svakarmabhiḥ
      mānuṣyaṃ svargavāsaś ca tiryagyoniś ca tat tridhā
  10 tatra vai mānuṣāl lokād dānādibhir atandritaḥ
     ahiṃsārtha samāyuktaiḥ kāraṇaiḥ svargam aśnute
 11 viparītaiś ca rājendra kāraṇair mānuṣo bhavet
     tiryagyonis tathā tāta viśeṣaś cātra vakṣyate
 12 kāmakrodhasamāyukto hiṃsā lobhasamanvitaḥ
     manuṣyatvāt paribhraṣṭas tiryagyonau prasūyate
 13 tiryagyonyāṃ pṛthagbhāvo manuṣyatve vidhīyate
     gavādibhyas tathāśvebhyo devatvam api dṛśyate
 14 so 'yam etā gatīḥ sarvā jantuś carati kāryavān
     nitye mahati cātmānam avasthāpayate nṛpa
 15 jāto jātaś ca balavān bhuṅkte cātmā sa dehavān
     phalārthas tāta niṣpṛktaḥ prajā lakṣaṇabhāvanaḥ
 16 [y]
     śabde sparśe ca rūpe ca tathaiva rasagandhayoḥ
     tasyādhiṣṭhānam avyagraṃ brūhi sarpayathātatham
 17 kiṃ na gṛhṇāsi viṣayān yugapat tvaṃ mahāmate
     etāvad ucyatāṃ coktaṃ sarvaṃ pannagasattama
 18 [sarpa]
     yad ātmadravyam āyuṣman dehasaṃśrayaṇānvitam
     karaṇādhiṣṭhitaṃ bhogān upabhuṅkte yathāvidhi
 19 jñānaṃ caivātra buddhiś ca mano ca bharatarṣabha
     tasya bhogādhikaraṇe karaṇāni nibodha me
 20 manasā tāta paryeti kramaśo viṣayān imān
     viṣayāyatanasthena bhūtātmā kṣetraniḥsṛtaḥ
 21 atra cāpi naravyāghra mano jantor vidhīyate
     tasmād yugapad asyātra grahaṇaṃ nopapadyate
 22 sa ātmā puruṣavyāghra bhruvor antaram āśritaḥ
     dravyeṣu sṛjate buddhiṃ vividheṣu parāvaram
 23 buddher uttarakālaṃ ca vedanā dṛśyate budhaiḥ
     eṣa vai rājaśārdūla vidhiḥ kṣetrajñabhāvanaḥ
 24 [y]
     manaso cāpi buddheś ca brūhi me lakṣaṇaṃ param
     etad adhyātmaviduṣāṃ paraṃ kāryaṃ vidhīyate
 25 [sarpa]
     buddhir ātmānugā tāta utpātena vidhīyate
     tad āśritā hi saṃjñaiṣā vidhis tasyaiṣaṇe bhavet
 26 buddher guṇavidhir nāsti manas tu guṇavad bhavet
     buddhir utpadyate kārye manas tūtpannam eva hi
 27 etad viśeṣaṇaṃ tāta mano buddhyor mayeritam
     tvam apy atrābhisaṃbuddhaḥ kathaṃ vā manyate bhavān
 28 [y]
     aho buddhimatāṃ śreṣṭha śubhā buddhir iyaṃ tava
     viditaṃ veditavyaṃ te kasmān mām anupṛcchasi
 29 sarvajñaṃ tvāṃ kathaṃ moha āviśat svargavāsinam
     evam adbhutakarmāṇam iti me saṃśayo mahān
 30 [sarpa]
     suprajñam api cec chūram ṛddhir mohayate naram
     vartamānaḥ sukhe sarvo nāvaitīti matir mama
 31 so 'ham aiśvaryamohena madāviṣṭo yudhiṣṭhira
     patitaḥ pratisaṃbuddhas tvāṃ tu saṃbodhayāmy aham
 32 kṛtaṃ kāryaṃ mahārāja tvayā mama paraṃtapa
     kṣīṇaḥ śāpaḥ sukṛcchro me tvayā saṃbhāṣya sādhunā
 33 ahaṃ hi divi divyena vimānena caran purā
     abhimānena mattaḥ san kaṃ cin nānyam acintayam
 34 brahmarṣidevagandharvayakṣarākṣasa kiṃnarāḥ
     karān mama prayacchanti sarve trailokyavāsinaḥ
 35 cakṣuṣā yaṃ prapaśyāmi prāṇinaṃ pṛthivīpatau
     tasya tejo harāmy āśu tad dhi dṛṣṭibalaṃ mama
 36 brahmarṣīṇāṃ sahasraṃ hi uvāha śibikāṃ mama
     sa mām apanayo rājan bhraṃśayām āsa vai śriyaḥ
 37 tatra hy agastyaḥ pādena vahan pṛṣṭo mayā muniḥ
     adṛṣṭena tato 'smy ukto dhvaṃsa sarpeti vai ruṣā
 38 tatas tasmād vimānāgrāt pracyutaś cyuta bhūṣaṇaḥ
     prapatan bubudhe ''tmānaṃ vyālī bhūtam adhomukham
 39 ayācaṃ tam ahaṃ vipraṃ śāpasyānto bhaved iti
     ajñānāt saṃpravṛttasya bhagavan kṣantum arhasi
 40 tataḥ sa mām uvācedaṃ prapatantaṃ kṛpānvitaḥ
     yudhiṣṭhiro dharmarājaḥ śāpāt tvāṃ mokṣayiṣyati
 41 abhimānasya ghorasya balasya ca narādhipa
     phale kṣīṇe mahārāja phalaṃ puṇyam avāpsyasi
 42 tato me vismayo jātas tad dṛṣṭvā tapaso balam
     brahma ca brāhmaṇatvaṃ ca yena tvāham acūcudam
 43 satyaṃ damas tapoyogam ahiṃsā dānanityatā
     sādhakāni sadā puṃsāṃ na jātir na kulaṃ nṛpa
 44 ariṣṭa eṣa te bhrātā bhīmo mukto mahābhujaḥ
     svasti te 'stu mahārāja gamiṣyāmi divaṃ punaḥ
 45 [vai]
     ity uktvājagaraṃ dehaṃ tyaktvā sa nahuṣo nṛpaḥ
     divyaṃ vapuḥ samāsthāya gatas tridivam eva ha
 46 yudhiṣṭhiro 'pi dharmātmā bhrātrā bhīmena saṃgataḥ
     dhaumyena sahitaḥ śrīmān āśramaṃ punar abhyagāt
 47 tato dvijebhyaḥ sarvebhyaḥ sametebhyo yathātatham
     kathayām āsa tat sarvaṃ dharmarājo yudhiṣṭhiraḥ
 48 tac chrutvā te dvijāḥ sarve bhrātaraś cāsya te trayaḥ
     āsan suvrīḍitā rājan draupadī ca yaśasvinī
 49 te tu sarve dvijaśreṣṭhāḥ pāṇḍavānāṃ hitepsayā
     maivam ity abruvan bhīmaṃ garhayanto 'sya sāhasam
 50 pāṇḍavās tu bhayān muktaṃ prekṣya bhīmaṃ mahābalam
     harṣam āhārayāṃ cakrur vijahruś ca mudā yutāḥ


Next: Chapter 179