Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 165

  1 [अर्ज]
      कृतास्त्रम अभिविश्वस्तम अथ मां हरिवाहनः
      संस्पृश्य मूर्ध्नि पाणिभ्याम इदं वचनम अब्रवीत
  2 न तवम अद्य युधा जेतुं शक्यः सुरगणैर अपि
      किं पुनर मानुषे लॊके मानुषैर अकृतात्मभिः
      अप्रमेयॊ ऽपरधृष्यश च युद्धेष्व अप्रतिमस तथा
  3 अथाब्रवीत पुनर देवः संप्रहृष्टतनूरुहः
      अस्त्रयुद्धे समॊ वीर न ते कश चिद भविष्यति
  4 अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः
      बरह्मण्यश चास्त्रविच चासि शूराश चासि कुरूद्वह
  5 अस्त्राणि समवाप्तानि तवया दश च पञ्च च
      पञ्चभिर विधिभिः पार्थ न तवया विद्यते समः
  6 परयॊगम उपसंहारम आवृत्तिं च धनंजय
      परायश्चित्तं च वेत्थ तवं परतिघातं च सर्वशः
  7 तव गुर्वर्थकालॊ ऽयम उपपन्नः परंतप
      परतिजानीष्व तं कर्तुम अतॊ वेत्स्याम्य अहं परम
  8 ततॊ ऽहम अब्रुवं राजन देवराजम इदं वचः
      विषह्यं चेन मया कर्तुं कृतम एव निबॊध तत
  9 ततॊ माम अब्रवीद राजन परहस्य बलवृत्रहा
      नाविषह्यं तवाद्यास्ति तरिषु लॊकेषु किं चन
  10 निवातकवचा नाम दानवा मम शत्रवः
     समुद्रकुक्षिम आश्रित्य दुर्गे परतिवसन्त्य उत
 11 तिस्रः कॊट्यः समाखातास तुल्यरूपबलप्रभाः
     तांस तत्र जहि कौन्तेय गुर्वर्थस ते भविष्यति
 12 ततॊ मातलिसंयुक्तं मयूरसमरॊमभिः
     हयैर उपेतं परादान मे रथं दिव्यं महाप्रभम
 13 बबन्ध चैव मे मूर्ध्नि कितीटम इदम उत्तमम
     सवरूपसदृशं चैव परादाद अङ्गविभूषणम
 14 अभेद्यं कवचं चेदं सपर्शरूपवद उत्तमम
     अजरां जयाम इमां चापि गाण्डीवे समयॊजयत
 15 ततः परायाम अहं तेन सयन्दनेन विराजता
     येनाजयद देवपतिर बलिं वैरॊचनिं पुरा
 16 ततॊ देवाः सर्व एव तेन घॊषेण बॊधितः
     मन्वाना देवराजं मां समाजग्मुर विशां पते
     दृष्ट्वा च माम अपृच्छन्त किं करिष्यसि फल्गुन
 17 तान अब्रुवं यथा भूतम इदं कर्तास्मि संयुगे
     निवातकवचानां तु परस्थितं मां वधैषिणम
     निबॊधत महाभागाः शिवं चाशास्त मे ऽनघाः
 18 तुष्टुवुर मां परसन्नास ते यथा देवं पुरंदरम
     रथेनानेन मघवा जितवाञ शम्बरं युधि
     नमुचिं बलवृत्रौ च परह्लाद नरकाव अपि
 19 बहूनि च सहस्राणि परयुतान्य अर्बुदानि च
     रथेनानेन दैत्यानां जितवान मघवान युधि
 20 तवम अप्य एतेन कौन्तेय निवातकवचान रणे
     विजेता युधि विक्रम्य पुरेव मघवान वशी
 21 अयं च शङ्खप्रवरॊ येन जेतासि दानवान
     अनेन विजिता लॊकाः शक्रेणापि महात्मना
 22 परदीयमानं देवैस तु देवदत्तं जलॊद्भवम
     परत्यहृह्णं जयायैनं सतूयमानस तदामरैः
 23 स शङ्खी कवची बाणी परगृहीतशरासनः
     दानवालयम अत्युग्रं परयातॊ ऽसमि युयुत्सया
  1 [arj]
      kṛtāstram abhiviśvastam atha māṃ harivāhanaḥ
      saṃspṛśya mūrdhni pāṇibhyām idaṃ vacanam abravīt
  2 na tvam adya yudhā jetuṃ śakyaḥ suragaṇair api
      kiṃ punar mānuṣe loke mānuṣair akṛtātmabhiḥ
      aprameyo 'pradhṛṣyaś ca yuddheṣv apratimas tathā
  3 athābravīt punar devaḥ saṃprahṛṣṭatanūruhaḥ
      astrayuddhe samo vīra na te kaś cid bhaviṣyati
  4 apramattaḥ sadā dakṣaḥ satyavādī jitendriyaḥ
      brahmaṇyaś cāstravic cāsi śūrāś cāsi kurūdvaha
  5 astrāṇi samavāptāni tvayā daśa ca pañca ca
      pañcabhir vidhibhiḥ pārtha na tvayā vidyate samaḥ
  6 prayogam upasaṃhāram āvṛttiṃ ca dhanaṃjaya
      prāyaścittaṃ ca vettha tvaṃ pratighātaṃ ca sarvaśaḥ
  7 tava gurvarthakālo 'yam upapannaḥ paraṃtapa
      pratijānīṣva taṃ kartum ato vetsyāmy ahaṃ param
  8 tato 'ham abruvaṃ rājan devarājam idaṃ vacaḥ
      viṣahyaṃ cen mayā kartuṃ kṛtam eva nibodha tat
  9 tato mām abravīd rājan prahasya balavṛtrahā
      nāviṣahyaṃ tavādyāsti triṣu lokeṣu kiṃ cana
  10 nivātakavacā nāma dānavā mama śatravaḥ
     samudrakukṣim āśritya durge prativasanty uta
 11 tisraḥ koṭyaḥ samākhātās tulyarūpabalaprabhāḥ
     tāṃs tatra jahi kaunteya gurvarthas te bhaviṣyati
 12 tato mātalisaṃyuktaṃ mayūrasamaromabhiḥ
     hayair upetaṃ prādān me rathaṃ divyaṃ mahāprabham
 13 babandha caiva me mūrdhni kitīṭam idam uttamam
     svarūpasadṛśaṃ caiva prādād aṅgavibhūṣaṇam
 14 abhedyaṃ kavacaṃ cedaṃ sparśarūpavad uttamam
     ajarāṃ jyām imāṃ cāpi gāṇḍīve samayojayat
 15 tataḥ prāyām ahaṃ tena syandanena virājatā
     yenājayad devapatir baliṃ vairocaniṃ purā
 16 tato devāḥ sarva eva tena ghoṣeṇa bodhitaḥ
     manvānā devarājaṃ māṃ samājagmur viśāṃ pate
     dṛṣṭvā ca mām apṛcchanta kiṃ kariṣyasi phalguna
 17 tān abruvaṃ yathā bhūtam idaṃ kartāsmi saṃyuge
     nivātakavacānāṃ tu prasthitaṃ māṃ vadhaiṣiṇam
     nibodhata mahābhāgāḥ śivaṃ cāśāsta me 'naghāḥ
 18 tuṣṭuvur māṃ prasannās te yathā devaṃ puraṃdaram
     rathenānena maghavā jitavāñ śambaraṃ yudhi
     namuciṃ balavṛtrau ca prahlāda narakāv api
 19 bahūni ca sahasrāṇi prayutāny arbudāni ca
     rathenānena daityānāṃ jitavān maghavān yudhi
 20 tvam apy etena kaunteya nivātakavacān raṇe
     vijetā yudhi vikramya pureva maghavān vaśī
 21 ayaṃ ca śaṅkhapravaro yena jetāsi dānavān
     anena vijitā lokāḥ śakreṇāpi mahātmanā
 22 pradīyamānaṃ devais tu devadattaṃ jalodbhavam
     pratyahṛhṇaṃ jayāyainaṃ stūyamānas tadāmaraiḥ
 23 sa śaṅkhī kavacī bāṇī pragṛhītaśarāsanaḥ
     dānavālayam atyugraṃ prayāto 'smi yuyutsayā


Next: Chapter 166