Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 163

  1 [वै]
      यथागतं गते शक्रे भरातृभिः सह संगतः
      कृष्णया चैव बीभत्सुर धर्मपुत्रम अपूजयत
  2 अभिवादयमानं तु मूर्ध्न्य उपाघ्राय पाण्डवम
      हर्षगद्गदया वाचा परहृष्टॊ ऽरजुनम अब्रवीत
  3 कथम अर्जुन कालॊ ऽयं सवर्गे वयतिगतस तव
      कथं चास्त्राण्य अवाप्तानि देवराजश च तॊषितः
  4 सम्यग वा ते गृहीतानि कच चिद अस्त्राणि भारत
      कच चित सुराधिपः परीतॊ रुद्रश चास्त्राण्य अदात तव
  5 यथादृष्टश च ते शक्रॊ भगवान वा पिनाक धृक
      यथा चास्त्राण्य अवाप्तानि यथा चाराधितश च ते
  6 यथॊक्तवांस्स तवां भगवाञ शतक्रतुर अरिंदम
      कृतप्रियस तवयास्मीति तच च ते किं परियं कृतम
      एतद इच्छाम्य अहं शरॊतुं विस्तरेण महाद्युते
  7 यथा तुष्टॊ महादेवॊ देवराजश च ते ऽनघ
      यच चापि वज्रपानेस ते परियं कृतम अरिंदम
      एतद आख्याहि मे सर्वम अखिलेन धनंजय
  8 [अर्ज]
      शृणु हन्त महाराज विधिना येन दृष्टवान
      शतक्रतुम अहं देवं भगवन्तं च शंकरम
  9 विद्याम अधीत्य तां राजंस तवयॊक्ताम अरिमर्दन
      भवता च समादिष्टस तपसे परस्थितॊ वनम
  10 भृगुतुङ्गम अथॊ गत्वा काम्यकाद आस्थितस तपः
     एकरात्रॊडितः कं चिद अपश्यं बराह्मणं पथि
 11 स माम अपृच्छत कौन्तेय कवासि गन्ता बरवीहि मे
     तस्मा अवितथं सर्वम अब्रुवं कुरुनन्दन
 12 स तथ्यं मम तच छरुत्वा बराह्मणॊ राजसत्तम
     अपूजयत मां राजन परीतिमांश चाभवन मयि
 13 ततॊ माम अब्रवीत परीतस तप आतिष्ठ भारत
     तपस्वी नचिरेण तवं दरक्ष्यसे विबुधाधिपम
 14 ततॊ ऽहं वचनात तस्य गिरिम आरुह्य शैशिरम
     तपॊ ऽतप्यं महाराज मासं मूलफलाशनः
 15 दवितीयश चापि मे मासॊ जलं भक्षयतॊ गतः
     निराहारस तृतीये ऽथ मासे पाण्डवनन्दन
 16 ऊर्ध्वबाहुश चतुर्थं तु मासम अस्मि सथितस तदा
     न च मे हीयते पराणस तद अद्भुतम इवाभवत
 17 चतुर्थे समतिक्रान्ते परथमे दिवसे गते
     वराहसंस्थितं भूतं मत्समीपम उपागमत
 18 निघ्नन परॊथेन पृथिवीं विलिखंश चरणैर अपि
     संमार्जञ जठरेणॊर्वीं विवर्तंश च मुहुर मुहुः
 19 अनु तस्यापरं भूतं महत कैरात संस्थितम
     धनुर बाणासिमत पराप्तं सत्रीगणानुगतं तदा
 20 ततॊ ऽहं धनुर आदाय तथाक्षय्यौ महेषुधी
     अताडयं शरेणाथ तद भूतं लॊमहर्षणम
 21 युगपत तत किरातश च विकृष्य बलवद धनुः
     अभ्याजघ्ने दृधतरं कम्पयन्न इव मे मनः
 22 स तु माम अब्रवीद राजन मम पूर्वपरिग्रहः
     मृगया धर्मम उत्सृज्य किमर्थं ताडितस तवया
 23 एष ते निशितैर बाणैर दर्पं हन्मि सथिरॊ भव
     सवर्ष्मवान महाकायस ततॊ माम अभ्यधावत
 24 ततॊ गिरिम इवात्यर्थम आवृणॊन मां महाशरैः
     तं चाहं शरवर्षेण महता समवाकिरम
 25 ततः शरैर दीप्तमुखैः पत्रितैर अनुमन्त्रितैः
     परत्यविध्यम अहं तं तु वज्रैर इव शिलॊच्चयम
 26 तस्य तच छतधा रूपम अभवच च सहस्रधा
     तानि चास्य शरीराणि शरैर अहम अताडयम
 27 पुनस तानि शरीराणि एकीभूतानि भारत
     अदृश्यन्त महाराज तान्य अहं वयधमं पुनः
 28 अणुर बृहच छिरा भूत्वा बृहच चाणु शिरः पुनः
     एकीभूतस तदा राजन सॊ ऽभयवर्तत मां युधि
 29 यदाभिभवितुं बाणैर नैव शक्नॊमि तं रणे
     ततॊ ऽहम अस्त्रम आतिष्ठं वायव्यं भरतर्षभ
 30 न चैनम अशकं हन्तुं तद अद्भुतम इवाभवत
     तस्मिन परतिहते चास्त्रे विस्मयॊ मे महान अभूत
 31 भूयश चैव महाराज सविशेषम अहं ततः
     अस्त्रपूगेन महता रणे भूतम अवाकिरम
 32 सथूणाकर्ण मयॊ जालं शरवर्षं शलॊल्बणम
     शैलास्त्रम अश्मवर्षं च समास्थायाहम अभ्ययाम
     जग्रास परहसंस तानि सर्वाण्य अस्त्राणि मे ऽनघ
 33 तेषु सर्वेषु शान्तेषु बरह्मास्त्रम अहम आदिशम
     ततः परज्वलितैर बाणैः सर्वतः सॊपचीयत
     उपचीयमानश च मया महास्त्रेण वयवर्धत
 34 ततः संतापितॊ लॊकॊ मत्प्रसूतेन तेजसा
     कषणेन हि दिशः खं च सर्वतॊ ऽभिविदीपितम
 35 तद अप्य अस्त्रं महातेजा कषणेनैव वयशातयत
     बरह्मास्त्रे तु हते राजन भयं मां महद आविशत
 36 ततॊ ऽहं धनुर आदाय तथाक्षय्यौ महेषुधी
     सहसाभ्यहनं भूतं तान्य अप्य अस्त्राण्य अभक्षयत
 37 हतेष्व अस्त्रेषु सर्वेषु भक्षितेष्व आयुधेषु च
     मम तस्य च भूतस्य बाहुयुद्धम अवर्तत
 38 वयायाममुष्टिभिः कृत्वा तलैर अपि समाहतौ
     अपातयच च तद भूतं निश्चेष्टॊ हय अगमं महीम
 39 ततः परहस्य तद भूतं तत्रैवान्तरधीयत
     सह सत्रीभिर महाराज पश्यतॊ मे ऽदभुतॊपमम
 40 एवं कृत्वा स भगवांस ततॊ ऽनयद रूपम आत्मनः
     दिव्यम एव मरा राजवसानॊ ऽदभुतम अम्बरम
 41 हित्वा किरात रूपं च भगवांस तरिदशेश्वरः
     सवरूपं दिव्यम आस्थाय तस्थौ तत्र महेश्वरः
 42 अदृश्यत ततः साक्षाद भगवान गॊवृषध्वजः
     उमा सहायॊ हरि दृग बहुरूपः पिनाक धृक
 43 स माम अभ्येत्य समरे तथैवाभिमुखं सथितम
     शूलपाणिर अथॊवाच तुष्टॊ ऽसमीति परंतप
 44 ततस तद धनुर आदाय तूणौ चाक्षय्य सायकौ
     परादान ममैव भगवान वरयस्वेति चाब्रवीत
 45 तुष्टॊ ऽसमि तव कौन्तेय बरूहि किं करवाणि ते
     यत ते मनॊगतं वीर तद बरूहि वितराम्य अहम
     अमरत्वम अपाहाय बरूहि यत ते मनॊगतम
 46 ततः पराञ्जलिर एवाहम अस्त्रेषु गतमानसः
     परणम्य शिरसा शर्वं ततॊ वचनम आददे
 47 भगवान मे परसन्नश चेद ईप्सितॊ ऽयं वरॊ मम
     अस्त्राणीच्छाम्य अहं जञातुं यानि देवेषु कानि चित
     ददानीत्य एव भगवान अब्रवीत तर्यम्बकश च माम
 48 रौद्रम अस्त्रं मदीयं तवाम उपस्थास्यति पाण्डव
     परददौ च मम परीतः सॊ ऽसत्रं पाशुपतं परभुः
 49 उवाच च महादेवॊ दत्त्वा मे ऽसत्रं सनातनम
     न परयॊज्यं भवेद एतन मानुषेषु कथं चन
 50 पीड्यमानेन बलवत परयॊज्यं ते धनंजय
     अस्त्राणां परतिघाते च सर्वथैव परयॊजयेः
 51 तद अप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम
     मूर्तिमन मे सथितं पार्श्वे परसन्ने गॊवृषध्वजे
 52 उत्सादनम अमित्राणां परसेना निकर्तनम
     दुरासदं दुष्प्रहसं सुरदानव राक्षसैः
 53 अनुज्ञ्षातस तव अहं तेन तत्रैव समुपाविशम
     परेक्षितश चैव मे देवस तत्रैवान्तरधीयत
  1 [vai]
      yathāgataṃ gate śakre bhrātṛbhiḥ saha saṃgataḥ
      kṛṣṇayā caiva bībhatsur dharmaputram apūjayat
  2 abhivādayamānaṃ tu mūrdhny upāghrāya pāṇḍavam
      harṣagadgadayā vācā prahṛṣṭo 'rjunam abravīt
  3 katham arjuna kālo 'yaṃ svarge vyatigatas tava
      kathaṃ cāstrāṇy avāptāni devarājaś ca toṣitaḥ
  4 samyag vā te gṛhītāni kac cid astrāṇi bhārata
      kac cit surādhipaḥ prīto rudraś cāstrāṇy adāt tava
  5 yathādṛṣṭaś ca te śakro bhagavān vā pināka dhṛk
      yathā cāstrāṇy avāptāni yathā cārādhitaś ca te
  6 yathoktavāṃss tvāṃ bhagavāñ śatakratur ariṃdama
      kṛtapriyas tvayāsmīti tac ca te kiṃ priyaṃ kṛtam
      etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute
  7 yathā tuṣṭo mahādevo devarājaś ca te 'nagha
      yac cāpi vajrapānes te priyaṃ kṛtam ariṃdama
      etad ākhyāhi me sarvam akhilena dhanaṃjaya
  8 [arj]
      śṛṇu hanta mahārāja vidhinā yena dṛṣṭavān
      śatakratum ahaṃ devaṃ bhagavantaṃ ca śaṃkaram
  9 vidyām adhītya tāṃ rājaṃs tvayoktām arimardana
      bhavatā ca samādiṣṭas tapase prasthito vanam
  10 bhṛgutuṅgam atho gatvā kāmyakād āsthitas tapaḥ
     ekarātroḍitaḥ kaṃ cid apaśyaṃ brāhmaṇaṃ pathi
 11 sa mām apṛcchat kaunteya kvāsi gantā bravīhi me
     tasmā avitathaṃ sarvam abruvaṃ kurunandana
 12 sa tathyaṃ mama tac chrutvā brāhmaṇo rājasattama
     apūjayata māṃ rājan prītimāṃś cābhavan mayi
 13 tato mām abravīt prītas tapa ātiṣṭha bhārata
     tapasvī nacireṇa tvaṃ drakṣyase vibudhādhipam
 14 tato 'haṃ vacanāt tasya girim āruhya śaiśiram
     tapo 'tapyaṃ mahārāja māsaṃ mūlaphalāśanaḥ
 15 dvitīyaś cāpi me māso jalaṃ bhakṣayato gataḥ
     nirāhāras tṛtīye 'tha māse pāṇḍavanandana
 16 ūrdhvabāhuś caturthaṃ tu māsam asmi sthitas tadā
     na ca me hīyate prāṇas tad adbhutam ivābhavat
 17 caturthe samatikrānte prathame divase gate
     varāhasaṃsthitaṃ bhūtaṃ matsamīpam upāgamat
 18 nighnan prothena pṛthivīṃ vilikhaṃś caraṇair api
     saṃmārjañ jaṭhareṇorvīṃ vivartaṃś ca muhur muhuḥ
 19 anu tasyāparaṃ bhūtaṃ mahat kairāta saṃsthitam
     dhanur bāṇāsimat prāptaṃ strīgaṇānugataṃ tadā
 20 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī
     atāḍayaṃ śareṇātha tad bhūtaṃ lomaharṣaṇam
 21 yugapat tat kirātaś ca vikṛṣya balavad dhanuḥ
     abhyājaghne dṛdhataraṃ kampayann iva me manaḥ
 22 sa tu mām abravīd rājan mama pūrvaparigrahaḥ
     mṛgayā dharmam utsṛjya kimarthaṃ tāḍitas tvayā
 23 eṣa te niśitair bāṇair darpaṃ hanmi sthiro bhava
     savarṣmavān mahākāyas tato mām abhyadhāvata
 24 tato girim ivātyartham āvṛṇon māṃ mahāśaraiḥ
     taṃ cāhaṃ śaravarṣeṇa mahatā samavākiram
 25 tataḥ śarair dīptamukhaiḥ patritair anumantritaiḥ
     pratyavidhyam ahaṃ taṃ tu vajrair iva śiloccayam
 26 tasya tac chatadhā rūpam abhavac ca sahasradhā
     tāni cāsya śarīrāṇi śarair aham atāḍayam
 27 punas tāni śarīrāṇi ekībhūtāni bhārata
     adṛśyanta mahārāja tāny ahaṃ vyadhamaṃ punaḥ
 28 aṇur bṛhac chirā bhūtvā bṛhac cāṇu śiraḥ punaḥ
     ekībhūtas tadā rājan so 'bhyavartata māṃ yudhi
 29 yadābhibhavituṃ bāṇair naiva śaknomi taṃ raṇe
     tato 'ham astram ātiṣṭhaṃ vāyavyaṃ bharatarṣabha
 30 na cainam aśakaṃ hantuṃ tad adbhutam ivābhavat
     tasmin pratihate cāstre vismayo me mahān abhūt
 31 bhūyaś caiva mahārāja saviśeṣam ahaṃ tataḥ
     astrapūgena mahatā raṇe bhūtam avākiram
 32 sthūṇākarṇa mayo jālaṃ śaravarṣaṃ śalolbaṇam
     śailāstram aśmavarṣaṃ ca samāsthāyāham abhyayām
     jagrāsa prahasaṃs tāni sarvāṇy astrāṇi me 'nagha
 33 teṣu sarveṣu śānteṣu brahmāstram aham ādiśam
     tataḥ prajvalitair bāṇaiḥ sarvataḥ sopacīyata
     upacīyamānaś ca mayā mahāstreṇa vyavardhata
 34 tataḥ saṃtāpito loko matprasūtena tejasā
     kṣaṇena hi diśaḥ khaṃ ca sarvato 'bhividīpitam
 35 tad apy astraṃ mahātejā kṣaṇenaiva vyaśātayat
     brahmāstre tu hate rājan bhayaṃ māṃ mahad āviśat
 36 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī
     sahasābhyahanaṃ bhūtaṃ tāny apy astrāṇy abhakṣayat
 37 hateṣv astreṣu sarveṣu bhakṣiteṣv āyudheṣu ca
     mama tasya ca bhūtasya bāhuyuddham avartata
 38 vyāyāmamuṣṭibhiḥ kṛtvā talair api samāhatau
     apātayac ca tad bhūtaṃ niśceṣṭo hy agamaṃ mahīm
 39 tataḥ prahasya tad bhūtaṃ tatraivāntaradhīyata
     saha strībhir mahārāja paśyato me 'dbhutopamam
 40 evaṃ kṛtvā sa bhagavāṃs tato 'nyad rūpam ātmanaḥ
     divyam eva marā rājavasāno 'dbhutam ambaram
 41 hitvā kirāta rūpaṃ ca bhagavāṃs tridaśeśvaraḥ
     svarūpaṃ divyam āsthāya tasthau tatra maheśvaraḥ
 42 adṛśyata tataḥ sākṣād bhagavān govṛṣadhvajaḥ
     umā sahāyo hari dṛg bahurūpaḥ pināka dhṛk
 43 sa mām abhyetya samare tathaivābhimukhaṃ sthitam
     śūlapāṇir athovāca tuṣṭo 'smīti paraṃtapa
 44 tatas tad dhanur ādāya tūṇau cākṣayya sāyakau
     prādān mamaiva bhagavān varayasveti cābravīt
 45 tuṣṭo 'smi tava kaunteya brūhi kiṃ karavāṇi te
     yat te manogataṃ vīra tad brūhi vitarāmy aham
     amaratvam apāhāya brūhi yat te manogatam
 46 tataḥ prāñjalir evāham astreṣu gatamānasaḥ
     praṇamya śirasā śarvaṃ tato vacanam ādade
 47 bhagavān me prasannaś ced īpsito 'yaṃ varo mama
     astrāṇīcchāmy ahaṃ jñātuṃ yāni deveṣu kāni cit
     dadānīty eva bhagavān abravīt tryambakaś ca mām
 48 raudram astraṃ madīyaṃ tvām upasthāsyati pāṇḍava
     pradadau ca mama prītaḥ so 'straṃ pāśupataṃ prabhuḥ
 49 uvāca ca mahādevo dattvā me 'straṃ sanātanam
     na prayojyaṃ bhaved etan mānuṣeṣu kathaṃ cana
 50 pīḍyamānena balavat prayojyaṃ te dhanaṃjaya
     astrāṇāṃ pratighāte ca sarvathaiva prayojayeḥ
 51 tad apratihataṃ divyaṃ sarvāstrapratiṣedhanam
     mūrtiman me sthitaṃ pārśve prasanne govṛṣadhvaje
 52 utsādanam amitrāṇāṃ parasenā nikartanam
     durāsadaṃ duṣprahasaṃ suradānava rākṣasaiḥ
 53 anujñṣātas tv ahaṃ tena tatraiva samupāviśam
     prekṣitaś caiva me devas tatraivāntaradhīyata


Next: Chapter 164