Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 148

  1 [वै]
      एवम उक्तॊ महाबाहुर भीमसेनः परतापवान
      परनिपत्य ततः परीत्या भरातरं हृष्टमानसः
      उवाच शलक्ष्णया वाचा हनूमन्तं कपीश्वरम
  2 मया धन्यतरॊ नास्ति यद आर्यं दृष्टवान अहम
      अनुग्रहॊ मे सुमहांस तृप्तिश च तव दर्शनात
  3 एवं तु कृतम इच्छामि तवयार्याद्य परियं मम
      यत ते तदासीत पलवतः सागरं मकरालयम
      रूपम अप्रतिमं वीर तद इच्छामि निरीक्षितुम
  4 एवं तुष्टॊ भविष्यामि शरद्धास्यामि च ते वचः
      एवम उक्तः स तेजॊ वी परहस्य हरिर अब्रवीत
  5 न तच छक्यं तवया दरष्टुं रूपं नान्येन केन चित
      कालावस्था तदा हय अन्या वर्तते सा न सांप्रतम
  6 अन्यः कृतयुगे कालस तरेतायां दवापरे ऽपरः
      अयं परध्वंसनः कालॊ नाद्य तद रूपम अस्ति मे
  7 भूमिर नद्यॊ नगाः शैलाः सिद्धा देवा महर्षयः
      कालं समनुवर्तन्ते यथा भावा युगे युगे
      बलवर्ष्म परभावा हि परहीयन्त्य उद्भवन्ति च
  8 तद अलं तव तद रूपं दरष्टुं कुरुकुलॊद्वह
      युगं समनुवर्तामि कालॊ हि दुरतिक्रमः
  9 [भम]
      युगसंख्यां समाचक्ष्व आचारं च युगे युगे
      धर्मकामार्थ भावांश च वर्ष्म वीर्यं भवाभवौ
  10 [ह]
     कृतं नाम युगं तात यत्र धर्मः सनातनः
     कृतम एव न कर्तव्यं तस्मिन काले युगॊत्तमे
 11 न तत्र धर्माः सीदन्ति न कषीयन्ते च वै परजाः
     ततः कृतयुगं नाम कालेन गुणतां गतम
 12 देवदानवगन्धर्वयक्षराक्षस पन्नगाः
     नासन कृतयुगे तात तदा न करय विक्रयाः
 13 न सामयजुृग्वर्णाः करिया नासीच च मानवी
     अभिध्याय फलं तत्र धर्मः संन्यास एव च
 14 न तस्मिन युगसंसर्गे वयाधयॊ नेन्द्रिय कषयः
     नासूया नापि रुदितं न दर्पॊ नापि पैशुनम
 15 न विग्रहः कुतस तन्द्री न दवेषॊ नापि वै कृतम
     न भयं न च संतापॊ न चेर्ष्या न च मत्सरः
 16 ततः परमकं बरह्म या गतिर यॊगिनां परा
     आत्मा च सर्वभूतानां शुक्लॊ नारायणस तदा
 17 बराह्मणाः कषत्रिया वैश्याः शूद्राश च कृतलक्षणाः
     कृते युगे समभवन सवकर्मनिरताः परजाः
 18 समाश्रमं समाचारं समज्ञानमती बलम
     तदा हि समकर्माणॊ वर्णा धर्मान अवाप्नुवन
 19 एकवेद समायुक्ता एकमन्त्रविधिक्रियाः
     पृथग धर्मास तव एकवेदा धर्मम एकम अनुव्रताः
 20 चातुराश्रम्ययुक्तेन कर्मणा कालयॊगिना
     अकाम फलसंयॊगात पराप्नुवन्ति परां गतिम
 21 आत्मयॊगसमायुक्तॊ धर्मॊ ऽयं कृतलक्षणः
     कृते युगे चतुष्पादश चातुर्वर्ण्यस्य शाश्वतः
 22 एतत कृतयुगं नाम तरैगुण्यपरिवर्जितम
     तरेताम अपि निबॊध तवं यस्मिन सत्रं परवर्तते
 23 पादेन हरसते धर्मॊ रक्ततां याति चाच्युतः
     सत्यप्रवृत्ताश च नराः करिया धर्मपरायणाः
 24 ततॊ यज्ञाः परवर्तन्ते धर्माश च विविधाः करियाः
     तरेतायां भावसंकल्पाः करिया दानफलॊदयाः
 25 परचलन्ति न वै धर्मात तपॊ दानपरायणाः
     सवधर्मस्थाः करियावन्तॊ जनास तरेतायुगे ऽभवन
 26 दवापरे ऽपि युगे धर्मॊ दविभागॊनः परवर्तते
     विष्णुर वै पीततां याति चतुर्धा वेद एव च
 27 ततॊ ऽनये च चतुर्वेदास तरिवेदाश च तथापरे
     दविवेदाश चैकवेदाश चाप्य अनृचश च तथापरे
 28 एवं शास्त्रेषु भिन्नेषु बहुधा नीयते करिया
     तपॊ दानप्रवृत्ता च राजसी भवति परजा
 29 एकवेदस्य चाज्ञानाद वेदास ते बहवः कृताः
     सत्यस्य चेह विभ्रंशात सत्ये कश चिद अवस्थितः
 30 सत्यात परच्यवमानानां वयाधयॊ बहवॊ ऽभवन
     कामाश चॊपद्रवाश चैव तदा दैवतकारिताः
 31 यैर अर्द्यमानाः सुभृशं तपस तप्यन्ति मानवाः
     कामकामाः सवर्गकामा यज्ञांस तन्वन्ति चापरे
 32 एवं दवापरम आसाद्य परजाः कषीयन्त्य अधर्मतः
     पादेनैकेन कौन्तेय धर्मः कलियुगे सथितः
 33 तामसं युगम आसाद्य कृष्णॊ भवति केशवः
     वेदाचाराः परशाम्यन्ति धर्मयज्ञक्रियास तथा
 34 ईतयॊ वयाधयस तन्द्री दॊषाः करॊधादयस तथा
     उपद्रवाश च वर्तन्ते आधयॊ वयाधयस तथा
 35 युगेष्व आवर्तमानेषु धर्मॊ वयावर्तते पुनः
     धर्मे वयावर्तमाने तु लॊकॊ वयावर्तते पुनः
 36 लॊके कषीणे कषयं यान्ति भावा लॊकप्रवर्तकाः
     युगक्षयकृता धर्माः परार्थनानि विकुर्वते
 37 एतत कलियुगं नाम अचिराद यत परवर्तते
     युगानुवर्तनं तव एतत कुर्वन्ति चिरजीविनः
 38 यच च ते मत्परिज्ञाने कौतूहलम अरिंदम
     अनर्थकेषु कॊ भावः पुरुषस्य विजानतः
 39 एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि
     युगसंख्यां महाबाहॊ सवस्ति पराप्नुहि गम्यताम
  1 [vai]
      evam ukto mahābāhur bhīmasenaḥ pratāpavān
      pranipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ
      uvāca ślakṣṇayā vācā hanūmantaṃ kapīśvaram
  2 mayā dhanyataro nāsti yad āryaṃ dṛṣṭavān aham
      anugraho me sumahāṃs tṛptiś ca tava darśanāt
  3 evaṃ tu kṛtam icchāmi tvayāryādya priyaṃ mama
      yat te tadāsīt plavataḥ sāgaraṃ makarālayam
      rūpam apratimaṃ vīra tad icchāmi nirīkṣitum
  4 evaṃ tuṣṭo bhaviṣyāmi śraddhāsyāmi ca te vacaḥ
      evam uktaḥ sa tejo vī prahasya harir abravīt
  5 na tac chakyaṃ tvayā draṣṭuṃ rūpaṃ nānyena kena cit
      kālāvasthā tadā hy anyā vartate sā na sāṃpratam
  6 anyaḥ kṛtayuge kālas tretāyāṃ dvāpare 'paraḥ
      ayaṃ pradhvaṃsanaḥ kālo nādya tad rūpam asti me
  7 bhūmir nadyo nagāḥ śailāḥ siddhā devā maharṣayaḥ
      kālaṃ samanuvartante yathā bhāvā yuge yuge
      balavarṣma prabhāvā hi prahīyanty udbhavanti ca
  8 tad alaṃ tava tad rūpaṃ draṣṭuṃ kurukulodvaha
      yugaṃ samanuvartāmi kālo hi duratikramaḥ
  9 [bhm]
      yugasaṃkhyāṃ samācakṣva ācāraṃ ca yuge yuge
      dharmakāmārtha bhāvāṃś ca varṣma vīryaṃ bhavābhavau
  10 [ha]
     kṛtaṃ nāma yugaṃ tāta yatra dharmaḥ sanātanaḥ
     kṛtam eva na kartavyaṃ tasmin kāle yugottame
 11 na tatra dharmāḥ sīdanti na kṣīyante ca vai prajāḥ
     tataḥ kṛtayugaṃ nāma kālena guṇatāṃ gatam
 12 devadānavagandharvayakṣarākṣasa pannagāḥ
     nāsan kṛtayuge tāta tadā na kraya vikrayāḥ
 13 na sāmayajuṛgvarṇāḥ kriyā nāsīc ca mānavī
     abhidhyāya phalaṃ tatra dharmaḥ saṃnyāsa eva ca
 14 na tasmin yugasaṃsarge vyādhayo nendriya kṣayaḥ
     nāsūyā nāpi ruditaṃ na darpo nāpi paiśunam
 15 na vigrahaḥ kutas tandrī na dveṣo nāpi vai kṛtam
     na bhayaṃ na ca saṃtāpo na cerṣyā na ca matsaraḥ
 16 tataḥ paramakaṃ brahma yā gatir yogināṃ parā
     ātmā ca sarvabhūtānāṃ śuklo nārāyaṇas tadā
 17 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca kṛtalakṣaṇāḥ
     kṛte yuge samabhavan svakarmaniratāḥ prajāḥ
 18 samāśramaṃ samācāraṃ samajñānamatī balam
     tadā hi samakarmāṇo varṇā dharmān avāpnuvan
 19 ekaveda samāyuktā ekamantravidhikriyāḥ
     pṛthag dharmās tv ekavedā dharmam ekam anuvratāḥ
 20 cāturāśramyayuktena karmaṇā kālayoginā
     akāma phalasaṃyogāt prāpnuvanti parāṃ gatim
 21 ātmayogasamāyukto dharmo 'yaṃ kṛtalakṣaṇaḥ
     kṛte yuge catuṣpādaś cāturvarṇyasya śāśvataḥ
 22 etat kṛtayugaṃ nāma traiguṇyaparivarjitam
     tretām api nibodha tvaṃ yasmin satraṃ pravartate
 23 pādena hrasate dharmo raktatāṃ yāti cācyutaḥ
     satyapravṛttāś ca narāḥ kriyā dharmaparāyaṇāḥ
 24 tato yajñāḥ pravartante dharmāś ca vividhāḥ kriyāḥ
     tretāyāṃ bhāvasaṃkalpāḥ kriyā dānaphalodayāḥ
 25 pracalanti na vai dharmāt tapo dānaparāyaṇāḥ
     svadharmasthāḥ kriyāvanto janās tretāyuge 'bhavan
 26 dvāpare 'pi yuge dharmo dvibhāgonaḥ pravartate
     viṣṇur vai pītatāṃ yāti caturdhā veda eva ca
 27 tato 'nye ca caturvedās trivedāś ca tathāpare
     dvivedāś caikavedāś cāpy anṛcaś ca tathāpare
 28 evaṃ śāstreṣu bhinneṣu bahudhā nīyate kriyā
     tapo dānapravṛttā ca rājasī bhavati prajā
 29 ekavedasya cājñānād vedās te bahavaḥ kṛtāḥ
     satyasya ceha vibhraṃśāt satye kaś cid avasthitaḥ
 30 satyāt pracyavamānānāṃ vyādhayo bahavo 'bhavan
     kāmāś copadravāś caiva tadā daivatakāritāḥ
 31 yair ardyamānāḥ subhṛśaṃ tapas tapyanti mānavāḥ
     kāmakāmāḥ svargakāmā yajñāṃs tanvanti cāpare
 32 evaṃ dvāparam āsādya prajāḥ kṣīyanty adharmataḥ
     pādenaikena kaunteya dharmaḥ kaliyuge sthitaḥ
 33 tāmasaṃ yugam āsādya kṛṣṇo bhavati keśavaḥ
     vedācārāḥ praśāmyanti dharmayajñakriyās tathā
 34 ītayo vyādhayas tandrī doṣāḥ krodhādayas tathā
     upadravāś ca vartante ādhayo vyādhayas tathā
 35 yugeṣv āvartamāneṣu dharmo vyāvartate punaḥ
     dharme vyāvartamāne tu loko vyāvartate punaḥ
 36 loke kṣīṇe kṣayaṃ yānti bhāvā lokapravartakāḥ
     yugakṣayakṛtā dharmāḥ prārthanāni vikurvate
 37 etat kaliyugaṃ nāma acirād yat pravartate
     yugānuvartanaṃ tv etat kurvanti cirajīvinaḥ
 38 yac ca te matparijñāne kautūhalam ariṃdama
     anarthakeṣu ko bhāvaḥ puruṣasya vijānataḥ
 39 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
     yugasaṃkhyāṃ mahābāho svasti prāpnuhi gamyatām


Next: Chapter 149