Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 141

  1 [य]
      अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च
      अग्निना तपसा चैव शक्यं गन्तुं वृकॊदर
  2 संनिवर्तय कौन्तेय कषुत्पिपासे बलान्वयात
      ततॊ बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह
  3 ऋषेस तवया शरुतं वाक्यं कैलासं पर्वतं परति
      बुद्ध्या परपश्य कौन्तेय कथं कृष्णा गमिष्यति
  4 अथ वा सहदेवेन धौम्येन च सहाभिभॊ
      सूदैः पौरॊगवैश चैव सर्वैश च परिचारकैः
  5 रथैर अश्वैश च ये चान्ये विप्राः कलेशासहा पथि
      सर्वैस तवं सहितॊ भीम निवर्तस्वायतेक्षण
  6 तरयॊ वयं गमिष्यामॊ लघ्व आहारा यतव्रताः
      अहं च नकुलश चैव लॊमशश च महातपाः
  7 ममागमनम आकाङ्क्षन गङ्गा दवारे समाहितः
      वसेह दरौपदीं रक्षन यावदागमनं मम
  8 [भम]
      राजपुत्री शरमेणार्ता दुःखार्ता चैव भारत
      वरजत्य एव हि कल्याणी शवेतवाहदिदृक्षया
  9 तव चाप्य अरतिस तीव्रा वर्धते तम अपश्यतः
      किं पुनः सहदेवं च मां च कृष्णां च भारत
  10 रथाः कामं निवर्तन्तां सर्वे च परिचारकाः
     सूदाः पौरॊगवाश चैव मन्यते यत्र नॊ भवान
 11 न हय अहं हातुम इच्छामि भवन्तम इह कर्हि चित
     शैले ऽसमिन राक्षसाकीर्णे दुर्गेषु विषमेषु च
 12 इयं चापि महाभागा राजपुत्री यतव्रता
     तवाम ऋते पुरुषव्याघ्र नॊत्सहेद विनिवर्तितुम
 13 तथैव सहदेवॊ ऽयं सततं तवाम अनुव्रतः
     न जातु विनिवर्तेत मतज्ञॊ हय अहम अस्य वै
 14 अपि चात्र महाराज सव्यसाचि दिदृक्षया
     सर्वे लालस भूताः सम तस्माद यास्यामहे सह
 15 यद्य अशक्यॊ रथैर गन्तुं शैलॊ ऽयं बहुकन्दरः
     पद्भिर एव गमिष्यामॊ मा राजन विमनॊ भव
 16 अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति
     इति मे वर्तते बुद्धिर मा राजन विमनॊ भव
 17 सुकुमारौ तथा वीरौ माद्री नन्दिकराव उभौ
     दुर्गे संतारयिष्यामि यद्य अशक्तौ भविष्यतः
 18 एवं ते भाषमाणस्य बलं भीमाभिवर्धताम
     यस तवम उत्सहसे वॊढुं दरौपदीं विपुले ऽधवनि
 19 यमजौ चापि भद्रं ते नैतद अन्यत्र विद्यते
     बलं च ते यशश चैव धर्मः कीर्तिश च वर्धताम
 20 यस तवम उत्सहसे नेतुं भरातरौ सह कृष्णया
     मा ते गलानिर महाबाहॊ मा च ते ऽसतु पराभवः
 21 ततः कृष्णाब्रवीद वाक्यं परहसन्ती मनॊरमा
     गमिष्यामि न संतापः कार्यॊ मां परति भारत
 22 तपसा शक्यते गन्तुं पर्वतॊ गन्धमादनः
     तपसा चैव कौन्तेय सर्वे यॊक्ष्यामहे वयम
 23 नकुलः सहदेवश च भीमसेनश च पार्थिव
     अहं च तवं च कौन्तेय दरक्ष्यामह्य शवेतवाहनम
 24 एवं संभाषमाणास ते सुबाहॊर विषयं महत
     ददृशुर मुदिता राजन परभूतगजवाजिमत
 25 किरात तङ्गणाकीर्णं कुणिन्द शतसंकुलम
     हिमवत्य अमरैर जुष्टं बह्वाश्चर्यसमाकुलम
 26 सुबाहुश चापि तान दृष्ट्वा पूजया परत्यगृह्णत
     विषयान्ते कुणिन्दानाम ईश्वरः परीतिपूर्वकम
 27 तत्र ते पूजितास तेन सर्व एव सुखॊषिताः
     परतस्थुर विमले सूर्ये हिमवन्तं गिरिं परति
 28 इन्द्रसेन मुखांश चैव भृत्यान पौरॊगवांस तथा
     सूदांश च परिबर्हं च दरौपद्याः सर्वशॊ नृप
 29 राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः
     पद्भिर एव महावीर्या ययुः कौरवनन्दनाः
 30 ते शनैः पराद्रवन सर्वे कृष्णया सह पाण्डवाः
     तस्माद देशात सुसंहृष्टा दरष्टुकामा धनंजयम
  1 [y]
      antarhitāni bhūtāni rakṣāṃsi balavanti ca
      agninā tapasā caiva śakyaṃ gantuṃ vṛkodara
  2 saṃnivartaya kaunteya kṣutpipāse balānvayāt
      tato balaṃ ca dākṣyaṃ ca saṃśrayasva kurūdvaha
  3 ṛṣes tvayā śrutaṃ vākyaṃ kailāsaṃ parvataṃ prati
      buddhyā prapaśya kaunteya kathaṃ kṛṣṇā gamiṣyati
  4 atha vā sahadevena dhaumyena ca sahābhibho
      sūdaiḥ paurogavaiś caiva sarvaiś ca paricārakaiḥ
  5 rathair aśvaiś ca ye cānye viprāḥ kleśāsahā pathi
      sarvais tvaṃ sahito bhīma nivartasvāyatekṣaṇa
  6 trayo vayaṃ gamiṣyāmo laghv āhārā yatavratāḥ
      ahaṃ ca nakulaś caiva lomaśaś ca mahātapāḥ
  7 mamāgamanam ākāṅkṣan gaṅgā dvāre samāhitaḥ
      vaseha draupadīṃ rakṣan yāvadāgamanaṃ mama
  8 [bhm]
      rājaputrī śrameṇārtā duḥkhārtā caiva bhārata
      vrajaty eva hi kalyāṇī śvetavāhadidṛkṣayā
  9 tava cāpy aratis tīvrā vardhate tam apaśyataḥ
      kiṃ punaḥ sahadevaṃ ca māṃ ca kṛṣṇāṃ ca bhārata
  10 rathāḥ kāmaṃ nivartantāṃ sarve ca paricārakāḥ
     sūdāḥ paurogavāś caiva manyate yatra no bhavān
 11 na hy ahaṃ hātum icchāmi bhavantam iha karhi cit
     śaile 'smin rākṣasākīrṇe durgeṣu viṣameṣu ca
 12 iyaṃ cāpi mahābhāgā rājaputrī yatavratā
     tvām ṛte puruṣavyāghra notsahed vinivartitum
 13 tathaiva sahadevo 'yaṃ satataṃ tvām anuvrataḥ
     na jātu vinivarteta matajño hy aham asya vai
 14 api cātra mahārāja savyasāci didṛkṣayā
     sarve lālasa bhūtāḥ sma tasmād yāsyāmahe saha
 15 yady aśakyo rathair gantuṃ śailo 'yaṃ bahukandaraḥ
     padbhir eva gamiṣyāmo mā rājan vimano bhava
 16 ahaṃ vahiṣye pāñcālīṃ yatra yatra na śakṣyati
     iti me vartate buddhir mā rājan vimano bhava
 17 sukumārau tathā vīrau mādrī nandikarāv ubhau
     durge saṃtārayiṣyāmi yady aśaktau bhaviṣyataḥ
 18 evaṃ te bhāṣamāṇasya balaṃ bhīmābhivardhatām
     yas tvam utsahase voḍhuṃ draupadīṃ vipule 'dhvani
 19 yamajau cāpi bhadraṃ te naitad anyatra vidyate
     balaṃ ca te yaśaś caiva dharmaḥ kīrtiś ca vardhatām
 20 yas tvam utsahase netuṃ bhrātarau saha kṛṣṇayā
     mā te glānir mahābāho mā ca te 'stu parābhavaḥ
 21 tataḥ kṛṣṇābravīd vākyaṃ prahasantī manoramā
     gamiṣyāmi na saṃtāpaḥ kāryo māṃ prati bhārata
 22 tapasā śakyate gantuṃ parvato gandhamādanaḥ
     tapasā caiva kaunteya sarve yokṣyāmahe vayam
 23 nakulaḥ sahadevaś ca bhīmasenaś ca pārthiva
     ahaṃ ca tvaṃ ca kaunteya drakṣyāmahy śvetavāhanam
 24 evaṃ saṃbhāṣamāṇās te subāhor viṣayaṃ mahat
     dadṛśur muditā rājan prabhūtagajavājimat
 25 kirāta taṅgaṇākīrṇaṃ kuṇinda śatasaṃkulam
     himavaty amarair juṣṭaṃ bahvāścaryasamākulam
 26 subāhuś cāpi tān dṛṣṭvā pūjayā pratyagṛhṇata
     viṣayānte kuṇindānām īśvaraḥ prītipūrvakam
 27 tatra te pūjitās tena sarva eva sukhoṣitāḥ
     pratasthur vimale sūrye himavantaṃ giriṃ prati
 28 indrasena mukhāṃś caiva bhṛtyān paurogavāṃs tathā
     sūdāṃś ca paribarhaṃ ca draupadyāḥ sarvaśo nṛpa
 29 rājñaḥ kuṇindādhipateḥ paridāya mahārathāḥ
     padbhir eva mahāvīryā yayuḥ kauravanandanāḥ
 30 te śanaiḥ prādravan sarve kṛṣṇayā saha pāṇḍavāḥ
     tasmād deśāt susaṃhṛṣṭā draṣṭukāmā dhanaṃjayam


Next: Chapter 142