Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 138

  1 [ल]
      भरद्वाजस तु कौन्तेय कृत्वा सवाध्यायम आह्निकम
      समित कलापम आदाय परविवेश सवम आश्रमम
  2 तं सम दृष्ट्वा पुरा सर्वे परत्युत्तिष्ठन्ति पावकाः
      न तव एनम उपतिष्ठन्ति हतपुत्रं तदाग्नयः
  3 वैकृतं तव अग्निहॊत्रे स लक्षयित्वा महातपाः
      तम अन्धं शूद्रम आसीनं गृहपालम अथाब्रवीत
  4 किं नु मे नाग्नयः शूद्र परतिनन्दन्ति दर्शनम
      तवं चापि न यथापूर्वं कच चित कषेमम इहाश्रमे
  5 कच चिन न रैभ्यं पुत्रॊ मे गतवान अल्पचेतनः
      एतद आचक्ष्व मे शीघ्रं न हि मे शुध्यते मनाः
  6 [षू]
      रैभ्यं गतॊ नूनम असौ सुतस ते मन्दचेतनः
      तथा हि निहतः शेते राक्षसेन बलीयसा
  7 परकाल्यमानस तेनायं शूलहस्तेन रक्षसा
      अग्न्यागारं परति दवारि मया दॊर्भ्यां निवारितः
  8 ततः स निहतॊ हय अत्र जलकामॊ ऽशुचिर धरुवम
      संभावितॊ हि तूर्णेन शूलहस्तेन रक्षसा
  9 [ल]
      भरद्वाजस तु शूद्रस्य तच छरुत्वा विप्रियं वचः
      गतासुं पुत्रम आदाय विललाप सुदुःखितः
  10 बराह्मणानां किलार्थाय ननु तवं तप्तवांस तपः
     दविजानाम अनधीता वै वेदाः संप्रतिभान्त्व इति
 11 तथा कल्याण शीलस तवं बराह्मणेषु महात्मसु
     अनागाः सर्वभूतेषु कर्कशत्वम उपेयिवान
 12 परतिसिद्धॊ मया तात रैभ्यावसथ दर्शनात
     गतवान एव तं कषुद्रं कालान्तकयमॊपमम
 13 यः स जानन महातेजा वृद्धस्यैकं ममात्मजम
     गतवान एव कॊपस्य वशं परमदुर्मतिः
 14 पुत्रशॊकम अनुप्राप्य एष रैभ्यस्य कर्मणा
     तयक्ष्यामि तवाम ऋते पुत्र पराणान इष्टतमान भुवि
 15 यथाहं पुत्रशॊकेन देहं तयक्ष्यामि किल्बिसी
     तथा जयेष्ठः सुतॊ रैभ्यं हिंस्याच छीघ्रम अनागसम
 16 सुखिनॊ वै नरा येषां जात्या पुत्रॊ न विद्यते
     ते पुत्रशॊकम अप्राप्य विचरन्ति यथासुखम
 17 ये तु पुत्रकृताच छॊकाद भृशं वयाकुलचेतसः
     शपन्तीष्टान सखीन आर्थास तेभ्यः पापतरॊ नु कः
 18 परासुश च सुतॊ दृष्टः शप्तश चेष्टः सखा मया
     ईदृशीम आपदं कॊ नु दवितीयॊ ऽनुभविष्यति
 19 विलप्यैवं बहुविधं भरद्वाजॊ ऽदहत सुतम
     सुसमिद्धं ततः पश्चात परविवेश हुताशनम
  1 [l]
      bharadvājas tu kaunteya kṛtvā svādhyāyam āhnikam
      samit kalāpam ādāya praviveśa svam āśramam
  2 taṃ sma dṛṣṭvā purā sarve pratyuttiṣṭhanti pāvakāḥ
      na tv enam upatiṣṭhanti hataputraṃ tadāgnayaḥ
  3 vaikṛtaṃ tv agnihotre sa lakṣayitvā mahātapāḥ
      tam andhaṃ śūdram āsīnaṃ gṛhapālam athābravīt
  4 kiṃ nu me nāgnayaḥ śūdra pratinandanti darśanam
      tvaṃ cāpi na yathāpūrvaṃ kac cit kṣemam ihāśrame
  5 kac cin na raibhyaṃ putro me gatavān alpacetanaḥ
      etad ācakṣva me śīghraṃ na hi me śudhyate manāḥ
  6 [ṣū]
      raibhyaṃ gato nūnam asau sutas te mandacetanaḥ
      tathā hi nihataḥ śete rākṣasena balīyasā
  7 prakālyamānas tenāyaṃ śūlahastena rakṣasā
      agnyāgāraṃ prati dvāri mayā dorbhyāṃ nivāritaḥ
  8 tataḥ sa nihato hy atra jalakāmo 'śucir dhruvam
      saṃbhāvito hi tūrṇena śūlahastena rakṣasā
  9 [l]
      bharadvājas tu śūdrasya tac chrutvā vipriyaṃ vacaḥ
      gatāsuṃ putram ādāya vilalāpa suduḥkhitaḥ
  10 brāhmaṇānāṃ kilārthāya nanu tvaṃ taptavāṃs tapaḥ
     dvijānām anadhītā vai vedāḥ saṃpratibhāntv iti
 11 tathā kalyāṇa śīlas tvaṃ brāhmaṇeṣu mahātmasu
     anāgāḥ sarvabhūteṣu karkaśatvam upeyivān
 12 pratisiddho mayā tāta raibhyāvasatha darśanāt
     gatavān eva taṃ kṣudraṃ kālāntakayamopamam
 13 yaḥ sa jānan mahātejā vṛddhasyaikaṃ mamātmajam
     gatavān eva kopasya vaśaṃ paramadurmatiḥ
 14 putraśokam anuprāpya eṣa raibhyasya karmaṇā
     tyakṣyāmi tvām ṛte putra prāṇān iṣṭatamān bhuvi
 15 yathāhaṃ putraśokena dehaṃ tyakṣyāmi kilbisī
     tathā jyeṣṭhaḥ suto raibhyaṃ hiṃsyāc chīghram anāgasam
 16 sukhino vai narā yeṣāṃ jātyā putro na vidyate
     te putraśokam aprāpya vicaranti yathāsukham
 17 ye tu putrakṛtāc chokād bhṛśaṃ vyākulacetasaḥ
     śapantīṣṭān sakhīn ārthās tebhyaḥ pāpataro nu kaḥ
 18 parāsuś ca suto dṛṣṭaḥ śaptaś ceṣṭaḥ sakhā mayā
     īdṛśīm āpadaṃ ko nu dvitīyo 'nubhaviṣyati
 19 vilapyaivaṃ bahuvidhaṃ bharadvājo 'dahat sutam
     susamiddhaṃ tataḥ paścāt praviveśa hutāśanam


Next: Chapter 139