Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 133

  1 [अस्ट]
      अन्धस्य पन्था बधिरस्य पन्थाः; सत्रियः पन्था वैवधिकस्य पन्थाः
      राज्ञः पन्था बराह्मणेनासमेत्य समेत्य; तु बराह्मणस्यैव पन्थाः
  2 [र]
      पन्था अयं ते ऽदय मया निसृष्टॊ; येनेच्छसे तेन कामं वरजस्व
      न पावकॊ विद्यते वै लघीयान; इन्द्रॊ ऽपि नित्यं नमते बराह्मणानाम
  3 [अस्ट]
      यज्ञं दरष्टुं पराप्तवन्तौ सवतात; कौतूहलं नौ बलवद वै विवृद्धम
      आवां पराप्ताव अतिथी संप्रवेशं; काङ्क्षावहे दवारपते तवाज्ञाम
  4 ऐन्द्रद्युम्नेर यज्ञदृशाव इहावां; विवक्षू वै जनकेन्द्रं दिदृक्षू
      न वै करॊधाद वयाधिनैवॊत्तमेन; संयॊजय दवारपाल कषणेन
  5 [दवारप]
      बन्देः समादेश करा वयं सम; निबॊध वाक्यं च मयेर्यमाणम
      न वै बालाः परविशन्त्य अत्र विप्रा; वृद्धा विद्वांसः परविशन्ति दविजाग्र्याः
  6 [अस्ट]
      यद्य अत्र वृद्धेषु कृतः परवेशॊ; युक्तं मम दवारपाल परवेष्टुम
      वयं हि वृद्धाश चरितव्रताश च; वेद परभावेन परवेशनार्हाः
  7 शुश्रूषवश चापि जितेन्द्रियाश च; जञानागमे चापि गताः सम निष्ठाम
      न बाल इत्य अवमन्तव्यम आहुर; बालॊ ऽपय अग्निर दहति सपृश्यमानः
  8 [दव]
      सरॊ वतीम ईरय वेद जुष्टाम; एकाक्षरां बहुरूपां विराजम
      अङ्गात्मानं समवेक्षस्व बालं; किं शलाघसे दुर लभा वादसिद्धिः
  9 [अस्ट]
      न जञायते कायवृद्ध्या विवृद्धिर; यथाष्ठीला शाल्मलेः संप्रवृद्धा
      हरस्वॊ ऽलपकायः फलितॊ विवृद्धॊ; यश चाफलस तस्य न वृद्धभावः
  10 वृद्धेभ्य एवेह मतिं सम बाला; गृह्णन्ति कालेन भवन्ति वृद्धाः
     न हि जञानम अल्पकालेन शक्यं; कस्माद बालॊ वृद्ध इवावभाषसे
 11 [अस्ट]
     न तेन सथविरॊ भवति येनास्य पलितं शिरः
     बालॊ ऽपि यः परजानाति तं देवाः सथविरं विदुः
 12 न हायनैर न पलितैर न वित्तेन न बन्धुभिः
     ऋषयश चक्रिरे धर्मं यॊ ऽनूचानः स नॊ महान
 13 दिदृक्षुर अस्मि संप्राप्तॊ बन्दिनं राजसंसदि
     निवेदयस्व मां दवाः सथ राज्ञे पुष्कर मालिने
 14 दरष्टास्य अद्य वदत दवारपाल; मनीषिभिः सह वादे विवृद्धे
     उताहॊ वाप्य उच्चतां नीचतां वा; तूष्णींभूतेष्व अथ सर्वेषु चाद्य
 15 [दव]
     कथं यज्ञं दशवर्षॊ विशेस तवं; विनीतानां विदुषां संप्रवेश्यम
     उपायतः परयतिष्ये तवाहं; परवेशने कुरु यत्नं यथावत
 16 [अस्ट]
     भॊ भॊ राजञ जनकानां वरिष्ठ; सभाज्यस तवं तवयि सर्वं समृद्धम
     तवं वा कर्ता कर्मणां यज्ञियानां; ययातिर एकॊ नृपतिर वा पुरस्तात
 17 विद्वान बन्दी वेद विदॊ निगृह्य; वादे भग्नान अप्रतिशङ्कमानः
     तवया निसृष्टैः पुरुषैर आप्तकृद्भिर; जले सर्वान मज्जयतीति नः शरुतम
 18 स तच छरुत्वा बराह्मणानां सकाशाद; बरह्मॊद्यं वै कथयितुम आगतॊ ऽसमि
     कवासौ बन्दी यावद एनं समेत्य; नक्षत्राणीव सविता नाशयामि
 19 [र]
     आशंससे बन्दिनं तवं विजेतुम; अविज्ञात्वा वाक्यबलं परस्य
     विज्ञात वीर्यैः शक्यम एवं; परवक्तुं दृष्टश चासौ बराह्मणैर वादशीलैः
 20 [अस्ट]
     विवादितॊ ऽसौ न हि मादृशैर हि; सिंही कृतस तेन वदत्य अभीतः
     समेत्य मां निहतः शेष्यते ऽदय; मार्गे भग्नं शकटम इवाबलाक्षम
 21 [र]
     षण्णाभेर दवादशाक्षस्य चतुर्विंशतिपर्वणः
     यस तरिषष्टि शतारस्य वेदार्थं स परः कविः
 22 [अस्ट]
     चतुर्विंशतिपर्व तवां षण णाभि दवादश परधि
     तत तरिषष्टि शतारं वै चक्रं पातु सदागति
 23 [र]
     वडवे इव संयुक्ते शयेनपाते दिवौकसाम
     कस तयॊर गर्भम आधत्ते गर्भं सुषुवतुश च कम
 24 मा सम ते ते गृहे राजञ शात्रवाणाम अपि धरुवम
     वातसारथिर आधत्ते गर्भं सुषुवतुश च तम
 25 किं सवित सुप्तं न निमिषति किं सविज जातं न चॊपति
     कस्य सविद धृदयं नास्ति किं सविद वेगेन वर्धते
 26 मत्स्यः सुप्तॊ न निमिषत्य अन्दं जातं न चॊपति
     अश्मनॊ हृदयं नास्ति नदीवेगेन वर्धते
 27 न तवा मन्ये मानुषं देव सत्त्वं; न तवं बालः सथविरस तवं मतॊ मे
     न ते तुल्यॊ विद्यते वाक परलापे; तस्माद दवारं वितराम्य एष बन्दी
  1 [asṭ]
      andhasya panthā badhirasya panthāḥ; striyaḥ panthā vaivadhikasya panthāḥ
      rājñaḥ panthā brāhmaṇenāsametya sametya; tu brāhmaṇasyaiva panthāḥ
  2 [r]
      panthā ayaṃ te 'dya mayā nisṛṣṭo; yenecchase tena kāmaṃ vrajasva
      na pāvako vidyate vai laghīyān; indro 'pi nityaṃ namate brāhmaṇānām
  3 [asṭ]
      yajñaṃ draṣṭuṃ prāptavantau svatāta; kautūhalaṃ nau balavad vai vivṛddham
      āvāṃ prāptāv atithī saṃpraveśaṃ; kāṅkṣāvahe dvārapate tavājñām
  4 aindradyumner yajñadṛśāv ihāvāṃ; vivakṣū vai janakendraṃ didṛkṣū
      na vai krodhād vyādhinaivottamena; saṃyojaya dvārapāla kṣaṇena
  5 [dvārap]
      bandeḥ samādeśa karā vayaṃ sma; nibodha vākyaṃ ca mayeryamāṇam
      na vai bālāḥ praviśanty atra viprā; vṛddhā vidvāṃsaḥ praviśanti dvijāgryāḥ
  6 [asṭ]
      yady atra vṛddheṣu kṛtaḥ praveśo; yuktaṃ mama dvārapāla praveṣṭum
      vayaṃ hi vṛddhāś caritavratāś ca; veda prabhāvena praveśanārhāḥ
  7 śuśrūṣavaś cāpi jitendriyāś ca; jñānāgame cāpi gatāḥ sma niṣṭhām
      na bāla ity avamantavyam āhur; bālo 'py agnir dahati spṛśyamānaḥ
  8 [dv]
      saro vatīm īraya veda juṣṭām; ekākṣarāṃ bahurūpāṃ virājam
      aṅgātmānaṃ samavekṣasva bālaṃ; kiṃ ślāghase dur labhā vādasiddhiḥ
  9 [asṭ]
      na jñāyate kāyavṛddhyā vivṛddhir; yathāṣṭhīlā śālmaleḥ saṃpravṛddhā
      hrasvo 'lpakāyaḥ phalito vivṛddho; yaś cāphalas tasya na vṛddhabhāvaḥ
  10 vṛddhebhya eveha matiṃ sma bālā; gṛhṇanti kālena bhavanti vṛddhāḥ
     na hi jñānam alpakālena śakyaṃ; kasmād bālo vṛddha ivāvabhāṣase
 11 [asṭ]
     na tena sthaviro bhavati yenāsya palitaṃ śiraḥ
     bālo 'pi yaḥ prajānāti taṃ devāḥ sthaviraṃ viduḥ
 12 na hāyanair na palitair na vittena na bandhubhiḥ
     ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān
 13 didṛkṣur asmi saṃprāpto bandinaṃ rājasaṃsadi
     nivedayasva māṃ dvāḥ stha rājñe puṣkara māline
 14 draṣṭāsy adya vadata dvārapāla; manīṣibhiḥ saha vāde vivṛddhe
     utāho vāpy uccatāṃ nīcatāṃ vā; tūṣṇīṃbhūteṣv atha sarveṣu cādya
 15 [dv]
     kathaṃ yajñaṃ daśavarṣo viśes tvaṃ; vinītānāṃ viduṣāṃ saṃpraveśyam
     upāyataḥ prayatiṣye tavāhaṃ; praveśane kuru yatnaṃ yathāvat
 16 [asṭ]
     bho bho rājañ janakānāṃ variṣṭha; sabhājyas tvaṃ tvayi sarvaṃ samṛddham
     tvaṃ vā kartā karmaṇāṃ yajñiyānāṃ; yayātir eko nṛpatir vā purastāt
 17 vidvān bandī veda vido nigṛhya; vāde bhagnān apratiśaṅkamānaḥ
     tvayā nisṛṣṭaiḥ puruṣair āptakṛdbhir; jale sarvān majjayatīti naḥ śrutam
 18 sa tac chrutvā brāhmaṇānāṃ sakāśād; brahmodyaṃ vai kathayitum āgato 'smi
     kvāsau bandī yāvad enaṃ sametya; nakṣatrāṇīva savitā nāśayāmi
 19 [r]
     āśaṃsase bandinaṃ tvaṃ vijetum; avijñātvā vākyabalaṃ parasya
     vijñāta vīryaiḥ śakyam evaṃ; pravaktuṃ dṛṣṭaś cāsau brāhmaṇair vādaśīlaiḥ
 20 [asṭ]
     vivādito 'sau na hi mādṛśair hi; siṃhī kṛtas tena vadaty abhītaḥ
     sametya māṃ nihataḥ śeṣyate 'dya; mārge bhagnaṃ śakaṭam ivābalākṣam
 21 [r]
     ṣaṇṇābher dvādaśākṣasya caturviṃśatiparvaṇaḥ
     yas triṣaṣṭi śatārasya vedārthaṃ sa paraḥ kaviḥ
 22 [asṭ]
     caturviṃśatiparva tvāṃ ṣaṇ ṇābhi dvādaśa pradhi
     tat triṣaṣṭi śatāraṃ vai cakraṃ pātu sadāgati
 23 [r]
     vaḍave iva saṃyukte śyenapāte divaukasām
     kas tayor garbham ādhatte garbhaṃ suṣuvatuś ca kam
 24 mā sma te te gṛhe rājañ śātravāṇām api dhruvam
     vātasārathir ādhatte garbhaṃ suṣuvatuś ca tam
 25 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati
     kasya svid dhṛdayaṃ nāsti kiṃ svid vegena vardhate
 26 matsyaḥ supto na nimiṣaty andaṃ jātaṃ na copati
     aśmano hṛdayaṃ nāsti nadīvegena vardhate
 27 na tvā manye mānuṣaṃ deva sattvaṃ; na tvaṃ bālaḥ sthaviras tvaṃ mato me
     na te tulyo vidyate vāk pralāpe; tasmād dvāraṃ vitarāmy eṣa bandī


Next: Chapter 134