Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 128

  1 [स]
      बरह्मन यद यद यथा कार्यं तत तत कुरु तथा तथा
      पुत्र कामतया सर्वं करिष्यामि वचस तव
  2 [ल]
      ततः स याजयाम आस सॊमकं तेन जन्तुना
      मातरस तु बलात पुत्रम अपाकर्षुः कृपान्विताः
  3 हाहताः समेति वाशन्त्यस तीव्रशॊकसमन्विताः
      तं मातरः परत्यकर्षन गृहीत्वा दक्षिणे करे
      सव्ये पाणौ गृहीत्वा तु याजकॊ ऽपि सम कर्षति
  4 कुररीणाम इवार्तानाम अपाकृष्य तु तं सुतम
      विशस्य चैनं विधिना वपाम अस्य जुहाव सः
  5 वपायां हूयमानायां गन्धम आघ्राय मातरः
      आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन
      सर्वाश च गर्भान अलभंस ततस ताः पार्थिवाङ्गनाः
  6 ततॊ दशसु मासेषु सॊमकस्य विशां पते
      जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत
  7 जन्तुर जयेष्ठः समभवञ जनित्र्याम एव भारत
      स तासाम इष्ट एवासीन न तथान्ये निजाः सुताः
  8 तच च लक्षणम अस्यासीत सौवर्णं पार्श्व उत्तरे
      तस्मिन पुत्रशते चाग्र्यः स बभूव गुणैर युतः
  9 ततः स लॊकम अगमत सॊमकस्य गुरुः परम
      अथ काले वयतीते तु सॊमकॊ ऽपय अगमत परम
  10 अथ तं नरके घॊरे पच्यमानं ददर्श सः
     तम अपृच्छत किमर्थं तवं नरके पच्यसे दविज
 11 तम अब्रवीद गुरुः सॊ ऽथ पच्यमानॊ ऽगनिना भृशम
     तवं मया याजितॊ राजंस तस्येदं कर्मणः फलम
 12 एतच छरुत्वा स राजर्षिर धर्मराजानम अब्रवीत
     अहम अत्र परवेक्ष्यामि मुच्यतां मम याजकः
     मत्कृते हि महाभागः पच्यते नरकाग्निना
 13 नान्यः कर्तुः फलं राजन्न उपभुङ्क्ते कदा चन
     इमानि तव दृश्यन्ते फलानि ददतां वर
 14 [सॊमक]
     पुण्यान न कामये लॊकान ऋते ऽहं बरह्मवादिनम
     इच्छाम्य अहम अनेनैव सह वस्तुं सुरालये
 15 नरके वा धर्मराज कर्मणास्य समॊ हय अहम
     पुण्यापुण्य फलं देवसमम अस्त्व आवयॊर इदम
 16 [धर्म]
     यद्य एवम ईप्सितं राजन भुङ्क्ष्वास्य सहितः फलम
     तुल्यकालं सहानेन पश्चात पराप्स्यसि सद गतिम
 17 [ल]
     स चकार तथा सर्वं राजा राजीवलॊचनः
     पुनश च लेभे लॊकान सवान कर्मणा निर्जिताञ शुभान
     सह तेनैव विप्रेण गुरुणा स गुरुप्रियः
 18 एष तस्याश्रमः पुण्यॊ य एषॊ ऽगरे विराजते
     कषान्त उष्यात्र सॊ रात्रं पराप्नॊति सुगतिं नरः
 19 एतस्मिन्न अपि राजेन्द्र वत्स्यामॊ विगतज्वराः
     सॊ रात्रं नियतात्मानः सज्जीभव कुरूद्वह
  1 [s]
      brahman yad yad yathā kāryaṃ tat tat kuru tathā tathā
      putra kāmatayā sarvaṃ kariṣyāmi vacas tava
  2 [l]
      tataḥ sa yājayām āsa somakaṃ tena jantunā
      mātaras tu balāt putram apākarṣuḥ kṛpānvitāḥ
  3 hāhatāḥ smeti vāśantyas tīvraśokasamanvitāḥ
      taṃ mātaraḥ pratyakarṣan gṛhītvā dakṣiṇe kare
      savye pāṇau gṛhītvā tu yājako 'pi sma karṣati
  4 kurarīṇām ivārtānām apākṛṣya tu taṃ sutam
      viśasya cainaṃ vidhinā vapām asya juhāva saḥ
  5 vapāyāṃ hūyamānāyāṃ gandham āghrāya mātaraḥ
      ārtā nipetuḥ sahasā pṛthivyāṃ kurunandana
      sarvāś ca garbhān alabhaṃs tatas tāḥ pārthivāṅganāḥ
  6 tato daśasu māseṣu somakasya viśāṃ pate
      jajñe putraśataṃ pūrṇaṃ tāsu sarvāsu bhārata
  7 jantur jyeṣṭhaḥ samabhavañ janitryām eva bhārata
      sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ
  8 tac ca lakṣaṇam asyāsīt sauvarṇaṃ pārśva uttare
      tasmin putraśate cāgryaḥ sa babhūva guṇair yutaḥ
  9 tataḥ sa lokam agamat somakasya guruḥ param
      atha kāle vyatīte tu somako 'py agamat param
  10 atha taṃ narake ghore pacyamānaṃ dadarśa saḥ
     tam apṛcchat kimarthaṃ tvaṃ narake pacyase dvija
 11 tam abravīd guruḥ so 'tha pacyamāno 'gninā bhṛśam
     tvaṃ mayā yājito rājaṃs tasyedaṃ karmaṇaḥ phalam
 12 etac chrutvā sa rājarṣir dharmarājānam abravīt
     aham atra pravekṣyāmi mucyatāṃ mama yājakaḥ
     matkṛte hi mahābhāgaḥ pacyate narakāgninā
 13 nānyaḥ kartuḥ phalaṃ rājann upabhuṅkte kadā cana
     imāni tava dṛśyante phalāni dadatāṃ vara
 14 [somaka]
     puṇyān na kāmaye lokān ṛte 'haṃ brahmavādinam
     icchāmy aham anenaiva saha vastuṃ surālaye
 15 narake vā dharmarāja karmaṇāsya samo hy aham
     puṇyāpuṇya phalaṃ devasamam astv āvayor idam
 16 [dharma]
     yady evam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam
     tulyakālaṃ sahānena paścāt prāpsyasi sad gatim
 17 [l]
     sa cakāra tathā sarvaṃ rājā rājīvalocanaḥ
     punaś ca lebhe lokān svān karmaṇā nirjitāñ śubhān
     saha tenaiva vipreṇa guruṇā sa gurupriyaḥ
 18 eṣa tasyāśramaḥ puṇyo ya eṣo 'gre virājate
     kṣānta uṣyātra so rātraṃ prāpnoti sugatiṃ naraḥ
 19 etasminn api rājendra vatsyāmo vigatajvarāḥ
     so rātraṃ niyatātmānaḥ sajjībhava kurūdvaha


Next: Chapter 129