Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 125

  1 [ल]
      तं दृष्ट्वा घॊरवदनं मदं देवः शतक्रतुः
      आयान्तं भक्षयिष्यन्तं वयात्ताननम इवान्तकम
  2 भयात संस्तम्भित भुजः सृक्किणी लेलिहन मुहुः
      ततॊ ऽबरवीद देवराजश चयवनं भयपीडितः
  3 सॊमार्हाव अश्विनाव एताव अद्य परभृति भार्गव
      भविष्यतः सत्यम एतद वचॊ बरह्मन बरवीमि ते
  4 न ते मिथ्या समारम्भॊ भवत्व एष परॊ विधिः
      जानामि चाहं विप्रर्षे न मिथ्या तवं करिष्यसि
  5 सॊमार्हाव अश्विनाव एतौ यथैवाद्य कृतौ तवया
      भूय एव तु ते वीर्यं परकाशेद इति भार्गव
  6 सुकन्यायाः पितुश चास्य लॊके कीर्तिः परथेद इति
      अतॊ मयैतद विहितं तव वीर्यप्रकाशनम
      तस्मात परसादं कुरु मे भवत्व एतद यथेच्छसि
  7 एवम उक्तस्य शक्रेण चयवनस्य महात्मनः
      स मन्युर वयगमच छीघ्रं मुमॊच च पुरंदरम
  8 मदं च वयभजद राजन पाने सत्रीषु च वीर्यवान
      अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः
  9 तथा मदं विनिष्क्षिप्य शक्रं संतर्प्य चेन्दुना
      अश्विभ्यां सहितान देवान याजयित्वा च तं नृपम
  10 विख्याप्य वीर्यं सर्वेषु लॊकेषु वदतां वरः
     सुकन्यया सहारण्ये विजहारानुरक्तया
 11 तस्यैतद दविजसंघुष्टं सरॊ राजन परकाशते
     अत्र तवं सह सॊदर्यैः पितॄन देवांश च तर्पय
 12 एतद दृष्ट्वा महीपाल सिकताक्षं च भारत
     सैन्धवारण्यम आसाद्य कुल्यानां कुरु दर्शनम
     पुष्करेषु महाराज सर्वेषु च जलं सपृश
 13 आर्चीक पर्वतश चैव निवासॊ वै मनीषिणाम
     सदा फलः सदा सरॊतॊ मरुतां सथानम उत्तमम
     चैत्याश चैते बहुशतास तरिदशानां युधिष्ठिर
 14 एतच चन्द्रमसस तीर्थम ऋषयः पर्युपासते
     वैखानसाश च ऋषयॊ वालखिल्यास तथैव च
 15 शृङ्गाणि तरीणि पुण्याणि तरीणि परस्रवणानि च
     सर्वाण्य अनुपरिक्रम्य यथाकामम उपस्पृश
 16 शंतनुश चात्र कौन्तेय शुनकश च नराधिप
     नरनारायणौ चॊभौ सथानं पराप्ताः सनातनम
 17 इह नित्यशया देवाः पितरश च महर्षिभिः
     आर्चीक पर्वते तेपुस तान यजस्व युधिष्ठिर
 18 इह ते वै चरून पराश्नन्न ऋषयश च विशां पते
     यमुना चाक्षयस्रॊताः कृष्णश चेह तपॊ रतः
 19 यमौ च भीमसेनश च कृष्णा चामित्रकर्शन
     सर्वे चात्र गमिष्यामः सुकृशाः सुतपॊ विनः
 20 एतत परस्रवणं पुण्यम इन्द्रस्य मनुजाधिप
     यत्र धाता विधाता च वरुणश चॊर्ध्वम आगताः
 21 इह ते नयवसन राजन कषान्ताः परमधर्मिणः
     मैत्राणाम ऋजु बुद्धीनाम अयं गिरिवरः शुभः
 22 एषा सा यमुना राजन राजर्षिगणसेविता
     नाना यज्ञचिता राजन पुण्या पापभयापहा
 23 अत्र राजा महेष्वासॊ मान्धातायजत सवयम
     सहदेवश च कौन्तेय सॊमकॊ ददतां वरः
  1 [l]
      taṃ dṛṣṭvā ghoravadanaṃ madaṃ devaḥ śatakratuḥ
      āyāntaṃ bhakṣayiṣyantaṃ vyāttānanam ivāntakam
  2 bhayāt saṃstambhita bhujaḥ sṛkkiṇī lelihan muhuḥ
      tato 'bravīd devarājaś cyavanaṃ bhayapīḍitaḥ
  3 somārhāv aśvināv etāv adya prabhṛti bhārgava
      bhaviṣyataḥ satyam etad vaco brahman bravīmi te
  4 na te mithyā samārambho bhavatv eṣa paro vidhiḥ
      jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi
  5 somārhāv aśvināv etau yathaivādya kṛtau tvayā
      bhūya eva tu te vīryaṃ prakāśed iti bhārgava
  6 sukanyāyāḥ pituś cāsya loke kīrtiḥ prathed iti
      ato mayaitad vihitaṃ tava vīryaprakāśanam
      tasmāt prasādaṃ kuru me bhavatv etad yathecchasi
  7 evam uktasya śakreṇa cyavanasya mahātmanaḥ
      sa manyur vyagamac chīghraṃ mumoca ca puraṃdaram
  8 madaṃ ca vyabhajad rājan pāne strīṣu ca vīryavān
      akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ
  9 tathā madaṃ viniṣkṣipya śakraṃ saṃtarpya cendunā
      aśvibhyāṃ sahitān devān yājayitvā ca taṃ nṛpam
  10 vikhyāpya vīryaṃ sarveṣu lokeṣu vadatāṃ varaḥ
     sukanyayā sahāraṇye vijahārānuraktayā
 11 tasyaitad dvijasaṃghuṣṭaṃ saro rājan prakāśate
     atra tvaṃ saha sodaryaiḥ pitṝn devāṃś ca tarpaya
 12 etad dṛṣṭvā mahīpāla sikatākṣaṃ ca bhārata
     saindhavāraṇyam āsādya kulyānāṃ kuru darśanam
     puṣkareṣu mahārāja sarveṣu ca jalaṃ spṛśa
 13 ārcīka parvataś caiva nivāso vai manīṣiṇām
     sadā phalaḥ sadā sroto marutāṃ sthānam uttamam
     caityāś caite bahuśatās tridaśānāṃ yudhiṣṭhira
 14 etac candramasas tīrtham ṛṣayaḥ paryupāsate
     vaikhānasāś ca ṛṣayo vālakhilyās tathaiva ca
 15 śṛṅgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca
     sarvāṇy anuparikramya yathākāmam upaspṛśa
 16 śaṃtanuś cātra kaunteya śunakaś ca narādhipa
     naranārāyaṇau cobhau sthānaṃ prāptāḥ sanātanam
 17 iha nityaśayā devāḥ pitaraś ca maharṣibhiḥ
     ārcīka parvate tepus tān yajasva yudhiṣṭhira
 18 iha te vai carūn prāśnann ṛṣayaś ca viśāṃ pate
     yamunā cākṣayasrotāḥ kṛṣṇaś ceha tapo rataḥ
 19 yamau ca bhīmasenaś ca kṛṣṇā cāmitrakarśana
     sarve cātra gamiṣyāmaḥ sukṛśāḥ sutapo vinaḥ
 20 etat prasravaṇaṃ puṇyam indrasya manujādhipa
     yatra dhātā vidhātā ca varuṇaś cordhvam āgatāḥ
 21 iha te nyavasan rājan kṣāntāḥ paramadharmiṇaḥ
     maitrāṇām ṛju buddhīnām ayaṃ girivaraḥ śubhaḥ
 22 eṣā sā yamunā rājan rājarṣigaṇasevitā
     nānā yajñacitā rājan puṇyā pāpabhayāpahā
 23 atra rājā maheṣvāso māndhātāyajata svayam
     sahadevaś ca kaunteya somako dadatāṃ varaḥ


Next: Chapter 126