Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 115

  1 [व]
      स तत्र ताम उषित्वैकां रजनीं पृथिवीपतिः
      तापसानां परं चक्रे सत्कारं भरातृभिः सह
  2 लॊमशश चास्य तान सर्वान आचख्यौ तत्र तापसान
      भृगून अङ्गिरसश चैव वासिष्ठान अथ काश्यपान
  3 तान समेत्य स राजर्षिर अभिवाद्य कृताञ्जलिः
      रामस्यानुचरं वीरम अपृच्छद अकृतव्रणम
  4 कदा नु रामॊ भग वांस तापसान दर्शयिष्यति
      तेनैवाहं परसङ्गेन दरष्टुम इच्छामि भार्गवम
  5 [अक]
      आयान एवासि विदितॊ रामस्य विदितात्मनः
      परीतिस तवयि च रामस्य कषिप्रं तवां दर्शयिष्यति
  6 चतुर्दशीम अष्टमीं च रामं पश्यन्ति तापसाः
      अस्यां रात्र्यां वयतीतायां भवित्री च चतुर्दशी
  7 [य]
      भवान अनुगतॊ वीरं जामदग्न्यं महाबलम
      परत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणाः
  8 स भवान कथयत्व एतद यथा रामेण निर्जिताः
      आहवे कषत्रियाः सर्वे कथं केन च हेतुना
  9 [अक]
      कन्यकुब्जे महान आसीत पार्थिवः सुमहाबलः
      गाधीति विश्रुतॊ लॊके वनवासं जगाम सः
  10 वने तु तस्य वसतः कन्या जज्ञे ऽपसरः समा
     ऋचीकॊ भार्गवस तां च वरयाम आस भारत
 11 तम उवाच ततॊ राजा बराह्मणं संशितव्रतम
     उचितं नः कुले किं चित पूर्वैर यत संप्रवर्तितम
 12 एकतः शयाम कर्णानां पाण्डुराणां तरॊ विनाम
     सहस्रं वाजिनां शुल्कम इति विद्धि दविजॊत्तम
 13 न चापि भगवान वाच्यॊ दीयताम इति भार्गव
     देया मे दुहिता चेयं तवद्विधाय महात्मने
 14 [रच]
     एकतः शयाम कर्णानां पाण्डुराणां तरॊ विनाम
     दास्याम्य अश्वसहस्रं ते मम भार्या सुतास्तु ते
 15 [अक]
     स तथेति परतिज्ञाय राजन वरुणम अब्रवीत
     एकतः शयाम कर्णानां पाण्डुराणां तरॊ विनाम
     सहस्रं वाजिनाम एकं शुल्कार्थं मे परदीयताम
 16 तस्मै परादात सहस्रं वै वाजिनां वरुणस तदा
     तद अश्वतीर्थं विख्यातम उत्थिता यत्र ते हयाः
 17 गङ्गायां कन्यकुब्जे वै ददौ सत्यवतीं तदा
     ततॊ गाधिः सुतां तस्मै जन्याश चासन सुरास तदा
     लब्ध्वा हयसहस्रं तु तांश च दृष्ट्वा दिवौकसः
 18 धर्मेण लब्ध्वा तां भार्याम ऋचीकॊ दविजसत्तमः
     यथाकामं यथाजॊषं तया रेमे सुमध्यया
 19 तं विवाहे कृते राजन सभार्यम अवलॊककः
     आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च
 20 भार्या पती तम आसीनं गुरुं सुरगणार्चितम
     अर्चित्वा पर्युपासीनौ पराञ्जलीतस्थतुस तदा
 21 ततः सनुषां स भगवान परहृष्टॊ भृगुर अब्रवीत
     वरं वृणीष्व सुभगे दाता हय अस्मि तवेप्सितम
 22 सा वै परसादयाम आस तं गुरुं पुत्रकारणात
     आत्मनश चैव मातुश च परसादं च चकार सः
 23 [भृ]
     ऋतौ तवं चैव माता च सनाते पुंसवनाय वै
     आलिङ्गेतां पृथग वृक्षौ साश्वत्थं तवम उदुम्बरम
 24 आलिङ्गने तु ते राजंश चक्रतुः सम विपर्ययम
     कदा चिद भृगुर आगच्छत तं च वेद विपर्ययम
 25 अथॊवाच महातेजॊ भृगुः सत्यवतीं सनुषाम
     बराह्मणः कषत्रवृत्तिर वै तव पुत्रॊ भविष्यति
 26 कषत्रियॊ बराह्मणाचारॊ मातुस तव सुतॊ महान
     भविष्यति महावीर्यः साधूनां मार्गम आस्थितः
 27 ततः परसादयाम आस शवशुरं सा पुनः पुनः
     न मे पुत्रॊ भवेद ईदृक कामं पौत्रॊ भवेद इति
 28 एवम अस्त्व इति सा तेन पाण्डव परतिनन्दिता
     जमदग्निं ततः पुत्रं सा जज्ञे काल आगते
     तेजसा वर्चसा वैच युक्तं भार्गवनन्दनम
 29 स वर्धमानस तेजॊ वी वेदस्याध्ययनेन वै
     बहून ऋषीन महातेजाः पाण्डवेयात्यवर्तत
 30 तं तु कृत्स्नॊ धनुर्वेदः परत्यभाद भरतर्षभ
     चतुर्विधानि चास्त्राणि भाः करॊपम वर्चसम
  1 [v]
      sa tatra tām uṣitvaikāṃ rajanīṃ pṛthivīpatiḥ
      tāpasānāṃ paraṃ cakre satkāraṃ bhrātṛbhiḥ saha
  2 lomaśaś cāsya tān sarvān ācakhyau tatra tāpasān
      bhṛgūn aṅgirasaś caiva vāsiṣṭhān atha kāśyapān
  3 tān sametya sa rājarṣir abhivādya kṛtāñjaliḥ
      rāmasyānucaraṃ vīram apṛcchad akṛtavraṇam
  4 kadā nu rāmo bhaga vāṃs tāpasān darśayiṣyati
      tenaivāhaṃ prasaṅgena draṣṭum icchāmi bhārgavam
  5 [ak]
      āyān evāsi vidito rāmasya viditātmanaḥ
      prītis tvayi ca rāmasya kṣipraṃ tvāṃ darśayiṣyati
  6 caturdaśīm aṣṭamīṃ ca rāmaṃ paśyanti tāpasāḥ
      asyāṃ rātryāṃ vyatītāyāṃ bhavitrī ca caturdaśī
  7 [y]
      bhavān anugato vīraṃ jāmadagnyaṃ mahābalam
      pratyakṣadarśī sarvasya pūrvavṛttasya karmaṇāḥ
  8 sa bhavān kathayatv etad yathā rāmeṇa nirjitāḥ
      āhave kṣatriyāḥ sarve kathaṃ kena ca hetunā
  9 [ak]
      kanyakubje mahān āsīt pārthivaḥ sumahābalaḥ
      gādhīti viśruto loke vanavāsaṃ jagāma saḥ
  10 vane tu tasya vasataḥ kanyā jajñe 'psaraḥ samā
     ṛcīko bhārgavas tāṃ ca varayām āsa bhārata
 11 tam uvāca tato rājā brāhmaṇaṃ saṃśitavratam
     ucitaṃ naḥ kule kiṃ cit pūrvair yat saṃpravartitam
 12 ekataḥ śyāma karṇānāṃ pāṇḍurāṇāṃ taro vinām
     sahasraṃ vājināṃ śulkam iti viddhi dvijottama
 13 na cāpi bhagavān vācyo dīyatām iti bhārgava
     deyā me duhitā ceyaṃ tvadvidhāya mahātmane
 14 [rc]
     ekataḥ śyāma karṇānāṃ pāṇḍurāṇāṃ taro vinām
     dāsyāmy aśvasahasraṃ te mama bhāryā sutāstu te
 15 [ak]
     sa tatheti pratijñāya rājan varuṇam abravīt
     ekataḥ śyāma karṇānāṃ pāṇḍurāṇāṃ taro vinām
     sahasraṃ vājinām ekaṃ śulkārthaṃ me pradīyatām
 16 tasmai prādāt sahasraṃ vai vājināṃ varuṇas tadā
     tad aśvatīrthaṃ vikhyātam utthitā yatra te hayāḥ
 17 gaṅgāyāṃ kanyakubje vai dadau satyavatīṃ tadā
     tato gādhiḥ sutāṃ tasmai janyāś cāsan surās tadā
     labdhvā hayasahasraṃ tu tāṃś ca dṛṣṭvā divaukasaḥ
 18 dharmeṇa labdhvā tāṃ bhāryām ṛcīko dvijasattamaḥ
     yathākāmaṃ yathājoṣaṃ tayā reme sumadhyayā
 19 taṃ vivāhe kṛte rājan sabhāryam avalokakaḥ
     ājagāma bhṛguśreṣṭhaḥ putraṃ dṛṣṭvā nananda ca
 20 bhāryā patī tam āsīnaṃ guruṃ suragaṇārcitam
     arcitvā paryupāsīnau prāñjalītasthatus tadā
 21 tataḥ snuṣāṃ sa bhagavān prahṛṣṭo bhṛgur abravīt
     varaṃ vṛṇīṣva subhage dātā hy asmi tavepsitam
 22 sā vai prasādayām āsa taṃ guruṃ putrakāraṇāt
     ātmanaś caiva mātuś ca prasādaṃ ca cakāra saḥ
 23 [bhṛ]
     ṛtau tvaṃ caiva mātā ca snāte puṃsavanāya vai
     āliṅgetāṃ pṛthag vṛkṣau sāśvatthaṃ tvam udumbaram
 24 āliṅgane tu te rājaṃś cakratuḥ sma viparyayam
     kadā cid bhṛgur āgacchat taṃ ca veda viparyayam
 25 athovāca mahātejo bhṛguḥ satyavatīṃ snuṣām
     brāhmaṇaḥ kṣatravṛttir vai tava putro bhaviṣyati
 26 kṣatriyo brāhmaṇācāro mātus tava suto mahān
     bhaviṣyati mahāvīryaḥ sādhūnāṃ mārgam āsthitaḥ
 27 tataḥ prasādayām āsa śvaśuraṃ sā punaḥ punaḥ
     na me putro bhaved īdṛk kāmaṃ pautro bhaved iti
 28 evam astv iti sā tena pāṇḍava pratinanditā
     jamadagniṃ tataḥ putraṃ sā jajñe kāla āgate
     tejasā varcasā vaica yuktaṃ bhārgavanandanam
 29 sa vardhamānas tejo vī vedasyādhyayanena vai
     bahūn ṛṣīn mahātejāḥ pāṇḍaveyātyavartata
 30 taṃ tu kṛtsno dhanurvedaḥ pratyabhād bharatarṣabha
     caturvidhāni cāstrāṇi bhāḥ karopama varcasam


Next: Chapter 116