Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 107

  1 [लॊमष]
      स तु राजा महेष्वासश चक्रवर्ती महारथः
      बभूव सर्वलॊकस्य मनॊ नयननन्दनः
  2 स शुश्राव महाबाहुः कपिलेन महात्मना
      पितॄणां निधनं घॊरम अप्राप्तिं तरिदिवस्य च
  3 स राज्यं सचिवे नयस्य हृदयेन विदूयता
      जगाम हिमवत्पार्श्वं तपस तप्तुं नरेश्वरः
  4 आरिराधयिषुर गङ्गां तपसा दग्धकिल्बिषः
      सॊ ऽपश्यत नरश्रेष्ठ हिमवन्तं नगॊत्तमम
      शृङ्गैर बहुविधाकारैर धातुमद्भिर अलं कृतम
  5 पवनालम्बिभिर मेघैः परिष्वक्तं समन्त तः
  6 नदी कुञ्ज नितम्बैश च सॊदकैर उपशॊभितम
      गुहा कन्दरसंलीनैः सिंहव्याघ्रैर निषेवितम
  7 शकुनैश च वि चित्राङ्गैः कूजद्भिर विविधा गिरः
      भृङ्गराजैस तथा हंसैर दात्यूहैर जलकुक्कुतैः
  8 मयूरैः शतपत्रैश च कॊकिलैर जीव जीवकैः
      चकॊरैर असितापाङ्गैस तथा पुत्र परियैर अपि
  9 जलस्थानेषु रम्येषु पद्मिनीभिश च संकुलम
      सारसानां च मधुरैर वयाहृतैः समलं कृतम
  10 किंनरैर अप्सरॊभिश च निषेवित शिलातलम
     दिशागजविषाणाग्रैः समन्ताद घृष्ट पादपम
 11 विद्याधरानुचरितं नानारत्नसमाकुलम
     विषॊल्बणैर भुजं गैश च दीप्तजिह्वैर निषेवितम
 12 कव चित कनकसंकाशं कव चिद रजतसंनिभम
     कव चिद अञ्जन पुञ्जाभं हिमवन्तम उपागमत
 13 स तु तत्र नरश्रेष्ठस तपॊ घॊरं समाश्रितः
     फलमूलाम्बुभक्षॊ ऽभूत सहस्रं परिवत्सरान
 14 संवत्सरसहस्रे तु गते दिव्ये महानदी
     दर्शयाम आस तं गङ्गा तदा मूर्ति मती सवयम
 15 [गन्गा]
     किम इच्छसि महाराज मत्तः किं च ददानि ते
     तद बरवीहि नरश्रेष्ठ करिष्यामि वचस तव
 16 [लॊमष]
     एवम उक्तः परत्युवाच राजा हैमवतीं तदा
     पिता महामे वरदे कपिलेन महानदि
     अन्वेषमाणास तुरगं नीता वैवस्वतक्षयम
 17 षष्टिस तानि सहस्राणि सागराणां महात्मनाम
     कापिलं तेज आसाद्य कषणेन निधनं गताः
 18 तेषाम एवं विनष्टानां सवर्गे वासॊ न विद्यते
     यावत तानि शरीराणि तवं जलैर नाभिषिञ्चसि
 19 सवर्गं नयमहाभागे मत पितॄन सगरात्म जान
     तेषाम अर्थे ऽभियाचामि तवाम अहं वै महानदि
 20 एतच छरुत्वा वचॊ राज्ञॊ गङ्गा लॊकनमस्कृता
     भगीरथम इदं वाक्यं सुप्रीता समभाषत
 21 करिष्यामि महाराज वचस ते नात्र संशयः
     वेगं तु मम दुर धार्यं पतन्त्या गगणाच चयुतम
 22 न शक्तस तरिषु लॊकेषु कश चिद धारयितुं नृप
     अन्यत्र विबुधश्रेष्ठान नीलकण्ठान महेश्वरात
 23 तं तॊषय महाबाहॊ तपसा वरदं हरम
     स तु मां परच्युतां देवः शिरसा धारयिष्यति
     करिष्यति च ते कामं पितॄणां हितकाम्यया
 24 एतच छरुत्वा वचॊ राजन महाराजॊ भगीरथः
     कैलासं पर्वतं गत्वा तॊषयाम आस शंकरम
 25 ततस तेन समागम्य कालयॊगेन केन चित
     अगृह्णाच च वरं तस्माद गङ्गाया धारणं नृप
     सवर्गवासं समुद्दिश्य पितॄणां स नरॊत्तमः
  1 [lomaṣa]
      sa tu rājā maheṣvāsaś cakravartī mahārathaḥ
      babhūva sarvalokasya mano nayananandanaḥ
  2 sa śuśrāva mahābāhuḥ kapilena mahātmanā
      pitṝṇāṃ nidhanaṃ ghoram aprāptiṃ tridivasya ca
  3 sa rājyaṃ sacive nyasya hṛdayena vidūyatā
      jagāma himavatpārśvaṃ tapas taptuṃ nareśvaraḥ
  4 ārirādhayiṣur gaṅgāṃ tapasā dagdhakilbiṣaḥ
      so 'paśyata naraśreṣṭha himavantaṃ nagottamam
      śṛṅgair bahuvidhākārair dhātumadbhir alaṃ kṛtam
  5 pavanālambibhir meghaiḥ pariṣvaktaṃ samanta taḥ
  6 nadī kuñja nitambaiś ca sodakair upaśobhitam
      guhā kandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam
  7 śakunaiś ca vi citrāṅgaiḥ kūjadbhir vividhā giraḥ
      bhṛṅgarājais tathā haṃsair dātyūhair jalakukkutaiḥ
  8 mayūraiḥ śatapatraiś ca kokilair jīva jīvakaiḥ
      cakorair asitāpāṅgais tathā putra priyair api
  9 jalasthāneṣu ramyeṣu padminībhiś ca saṃkulam
      sārasānāṃ ca madhurair vyāhṛtaiḥ samalaṃ kṛtam
  10 kiṃnarair apsarobhiś ca niṣevita śilātalam
     diśāgajaviṣāṇāgraiḥ samantād ghṛṣṭa pādapam
 11 vidyādharānucaritaṃ nānāratnasamākulam
     viṣolbaṇair bhujaṃ gaiś ca dīptajihvair niṣevitam
 12 kva cit kanakasaṃkāśaṃ kva cid rajatasaṃnibham
     kva cid añjana puñjābhaṃ himavantam upāgamat
 13 sa tu tatra naraśreṣṭhas tapo ghoraṃ samāśritaḥ
     phalamūlāmbubhakṣo 'bhūt sahasraṃ parivatsarān
 14 saṃvatsarasahasre tu gate divye mahānadī
     darśayām āsa taṃ gaṅgā tadā mūrti matī svayam
 15 [gangā]
     kim icchasi mahārāja mattaḥ kiṃ ca dadāni te
     tad bravīhi naraśreṣṭha kariṣyāmi vacas tava
 16 [lomaṣa]
     evam uktaḥ pratyuvāca rājā haimavatīṃ tadā
     pitā mahāme varade kapilena mahānadi
     anveṣamāṇās turagaṃ nītā vaivasvatakṣayam
 17 ṣaṣṭis tāni sahasrāṇi sāgarāṇāṃ mahātmanām
     kāpilaṃ teja āsādya kṣaṇena nidhanaṃ gatāḥ
 18 teṣām evaṃ vinaṣṭānāṃ svarge vāso na vidyate
     yāvat tāni śarīrāṇi tvaṃ jalair nābhiṣiñcasi
 19 svargaṃ nayamahābhāge mat pitṝn sagarātma jān
     teṣām arthe 'bhiyācāmi tvām ahaṃ vai mahānadi
 20 etac chrutvā vaco rājño gaṅgā lokanamaskṛtā
     bhagīratham idaṃ vākyaṃ suprītā samabhāṣata
 21 kariṣyāmi mahārāja vacas te nātra saṃśayaḥ
     vegaṃ tu mama dur dhāryaṃ patantyā gagaṇāc cyutam
 22 na śaktas triṣu lokeṣu kaś cid dhārayituṃ nṛpa
     anyatra vibudhaśreṣṭhān nīlakaṇṭhān maheśvarāt
 23 taṃ toṣaya mahābāho tapasā varadaṃ haram
     sa tu māṃ pracyutāṃ devaḥ śirasā dhārayiṣyati
     kariṣyati ca te kāmaṃ pitṝṇāṃ hitakāmyayā
 24 etac chrutvā vaco rājan mahārājo bhagīrathaḥ
     kailāsaṃ parvataṃ gatvā toṣayām āsa śaṃkaram
 25 tatas tena samāgamya kālayogena kena cit
     agṛhṇāc ca varaṃ tasmād gaṅgāyā dhāraṇaṃ nṛpa
     svargavāsaṃ samuddiśya pitṝṇāṃ sa narottamaḥ


Next: Chapter 108